Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Agni Vaiśvānara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10355
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ / (1.1) Par.?
vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye // (1.2) Par.?
sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata / (2.1) Par.?
vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat // (2.2) Par.?
vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ / (3.1) Par.?
vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam // (3.2) Par.?
apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam / (4.1) Par.?
ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ // (4.2) Par.?
yuge yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm / (5.1) Par.?
pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā // (5.2) Par.?
asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīryam / (6.1) Par.?
vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ // (6.2) Par.?
adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn / (7.1) Par.?
rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ // (7.2) Par.?
Duration=0.039164066314697 secs.