Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kokilasaṃdeśa
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 10, 5.2 abhy aṣṭhāḥ śatror mūrdhānaṃ sahaputrā virāḍ bhava //
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 6.2 evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 5.2 dhanuḥ śatror apakāmaṃ kṛṇotu dhanvanā sarvāḥ pṛtanā jayema //
Ṛgveda
ṚV, 1, 51, 7.2 tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā //
ṚV, 1, 165, 6.2 ahaṃ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṃ vadhasnaiḥ //
ṚV, 6, 75, 2.2 dhanuḥ śatror apakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema //
ṚV, 7, 48, 3.2 indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam //
ṚV, 9, 19, 7.1 ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira /
Buddhacarita
BCar, 11, 27.1 yatra sthitānāmabhito vipattiḥ śatroḥ sakāśādapi bāndhavebhyaḥ /
Mahābhārata
MBh, 1, 157, 16.20 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ /
MBh, 1, 175, 8.2 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ //
MBh, 1, 205, 16.2 ajātaśatror nṛpater mama caivāpriyaṃ bhavet //
MBh, 2, 45, 23.1 aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa /
MBh, 2, 46, 27.2 śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam //
MBh, 3, 142, 15.1 śatror api prapannasya so 'nṛśaṃsaḥ pratāpavān /
MBh, 3, 161, 20.2 dhaumyasya pādāvabhivādya pūrvam ajātaśatros tadanantaraṃ ca //
MBh, 3, 232, 12.2 śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam //
MBh, 3, 232, 19.2 ajātaśatror vacanaṃ tacchrutvā tu dhanaṃjayaḥ /
MBh, 3, 254, 8.1 apyeṣa śatroḥ śaraṇāgatasya dadyāt prāṇān dharmacārī nṛvīraḥ /
MBh, 3, 274, 26.2 brahmāstrodīraṇācchatror devagandharvakiṃnarāḥ //
MBh, 4, 43, 18.1 śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām /
MBh, 5, 2, 1.3 ajātaśatrośca hitaṃ hitaṃ ca duryodhanasyāpi tathaiva rājñaḥ //
MBh, 5, 22, 9.1 yasyārjunaḥ padavīṃ keśavaśca vṛkodaraḥ sātyako 'jātaśatroḥ /
MBh, 5, 132, 28.2 pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ //
MBh, 6, 41, 30.1 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām /
MBh, 7, 13, 28.1 sa tanna mamṛṣe vīraḥ śatror vijayam āhave /
MBh, 7, 13, 78.3 tannāmṛṣyanta putrāste śatror vijayalakṣaṇam //
MBh, 7, 78, 8.2 tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ //
MBh, 7, 92, 15.2 nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam //
MBh, 7, 102, 86.3 eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomyaham //
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 7, 171, 28.2 anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa //
MBh, 8, 5, 11.2 śatror api mahendrasya vajrasaṃhanano yuvā //
MBh, 8, 8, 40.2 chittvā śarāsanaṃ śatror nāgam āmitram ārdayat //
MBh, 8, 11, 18.1 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam /
MBh, 8, 67, 34.1 upary upari sainyānāṃ tasya śatros tad añjasā /
MBh, 9, 12, 24.3 nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave //
MBh, 9, 30, 61.2 ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām //
MBh, 9, 60, 8.2 tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ //
MBh, 12, 69, 36.1 kṣetrastheṣu ca sasyeṣu śatror upajapennarān /
MBh, 12, 104, 28.1 praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ /
MBh, 12, 114, 12.1 yo hi śatror vivṛddhasya prabhor vadhavināśane /
MBh, 12, 120, 11.1 doṣān vivṛṇuyācchatroḥ parapakṣān vidhūnayet /
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 136, 7.2 ceṣṭitavyaṃ kathaṃ cātra śatror mitrasya cāntare //
MBh, 12, 136, 44.2 balinā saṃniviṣṭasya śatror api parigrahaḥ /
MBh, 12, 136, 167.1 śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca /
MBh, 12, 220, 23.1 yastu śatror vaśasthasya śakto 'pi kurute dayām /
MBh, 15, 12, 5.2 ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ //
Manusmṛti
ManuS, 7, 155.2 udāsīnapracāraṃ ca śatroś caiva prayatnataḥ //
Rāmāyaṇa
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ār, 23, 8.1 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam /
Rām, Ār, 45, 34.1 kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ /
Rām, Ki, 16, 2.1 garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ /
Rām, Su, 28, 4.1 cāreṇa tu suyuktena śatroḥ śaktim avekṣatā /
Rām, Yu, 11, 30.1 śatroḥ sakāśāt samprāptaḥ sarvathā śaṅkya eva hi /
Rām, Yu, 25, 13.2 gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām //
Rām, Yu, 47, 99.2 punaśca saṃjñāṃ pratilabhya kṛcchrāccicheda cāpaṃ tridaśendraśatroḥ //
Rām, Yu, 51, 36.2 śatror yudhi vināśena karomyasrapramārjanam //
Rām, Yu, 52, 16.1 saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane /
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Rām, Yu, 92, 24.2 rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ //
Rām, Yu, 93, 6.1 śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ /
Rām, Utt, 30, 38.2 yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava //
Bodhicaryāvatāra
BoCA, 4, 45.1 nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt /
BoCA, 4, 45.2 yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu //
BoCA, 6, 11.2 priyāṇāmātmano vāpi śatroścaitadviparyayāt //
BoCA, 6, 87.1 jātaṃ cedapriyaṃ śatros tvattuṣṭyā kiṃ punarbhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 41.2 na yuktaṃ sukhasuptasya śatror api nibodhanam //
BKŚS, 15, 158.2 śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa //
BKŚS, 18, 5.2 bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī //
Daśakumāracarita
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
Kirātārjunīya
Kir, 15, 32.1 maheṣujaladhau śatror vartamānā duruttare /
Kir, 16, 25.1 sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ /
Liṅgapurāṇa
LiPur, 1, 85, 209.1 pratyag bhavati tacchaktiḥ śatroḥ pīḍā bhaviṣyati /
LiPur, 2, 50, 44.1 śatror aṣṭamarāśau vā pariviṣṭe divākare /
LiPur, 2, 50, 45.1 sthānanāśo bhavettasya śatrornāśaśca jāyate /
LiPur, 2, 51, 12.1 indrasya śatror vardhasva svāhetyagnau juhāva ha /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 7.1 śatror horārāśis tadadhipatir janmabhaṃ tadīśo vā /
Ṭikanikayātrā, 8, 4.2 balasampanno 'pi nṛpo yātā śatror vaśaṃ yāti //
Ṭikanikayātrā, 9, 29.1 puraṃ ripor bhūmipatinihanyāc chatror aniṣṭagrahadiṭiviṣṭiḥ /
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo vā pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 9.2 līlayā miṣataḥ śatroḥ prāharad vātaraṃhasam //
Bhāratamañjarī
BhāMañj, 13, 583.2 śṛṇavad vyādhivaccheṣaṃ na śatroḥ parivarjayet //
Garuḍapurāṇa
GarPur, 1, 109, 29.2 vyādhīnāṃ bhojanaṃ jīrṇaṃ śatrorghātaḥ prapañcatā //
GarPur, 1, 110, 20.1 śatrorapatyāni priyaṃvadāni nopekṣitavyāni budhairmanuṣyaiḥ /
Kathāsaritsāgara
KSS, 3, 1, 13.2 kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan //
Kokilasaṃdeśa
KokSam, 2, 55.1 tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
Uḍḍāmareśvaratantra
UḍḍT, 1, 36.1 yena vijñānamātreṇa śatror uccāṭanaṃ bhavet /
UḍḍT, 1, 39.1 athānyat sampravakṣyāmi śatror uccāṭanaṃ varam /
UḍḍT, 1, 43.1 śatror dvāre nikhātena tūrṇam uccāṭayed ripūn /
UḍḍT, 2, 29.1 vṛṣabhasya punaḥ śatroḥ kṛtvā caivākṛtiṃ budhaḥ /
UḍḍT, 2, 37.2 mantritaṃ śatavāraṃ ca śatror vā yasya kasyacit //
UḍḍT, 3, 1.2 śmaśānabhasmasaṃyuktaṃ śatror uccāṭanaṃ bhavet //