Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti

Atharvaveda (Śaunaka)
AVŚ, 4, 16, 7.1 śatena pāśair abhi dhehi varuṇainaṃ mā te mocy anṛtavāṅ nṛcakṣaḥ /
AVŚ, 8, 4, 14.1 yadi vāham anṛtadevo asmi moghaṃ vā devāṁ apyūhe agne /
Chāndogyopaniṣad
ChU, 6, 16, 1.4 so 'nṛtābhisaṃdho 'nṛtenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti /
Gautamadharmasūtra
GautDhS, 2, 4, 24.1 nānṛtavacane doṣo jīvanaṃ cet tadadhīnam //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 12, 7.1 yad etā anṛtapaśū anṛtād evainā varuṇān muñcato /
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 10.2 śatena pāśair varuṇābhidhehi mā te mocy anṛtavāṅ nṛcakṣaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 38.2 amṛteṣṭakā iti vadantas tā ha tā anṛteṣṭakā na hi tāni paśuśīrṣāṇi //
Ṛgveda
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne /
Carakasaṃhitā
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Mahābhārata
MBh, 1, 93, 38.2 prajā hyanṛtavākyena hiṃsyām apyātmanastathā /
MBh, 4, 20, 17.1 tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ /
MBh, 4, 47, 9.2 vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃcana //
MBh, 8, 49, 55.3 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet //
MBh, 12, 76, 9.2 karmaṇaḥ pṛthivīpāla nṛśaṃso 'nṛtavāg api /
MBh, 13, 116, 27.2 kravyādān rākṣasān viddhi jihmānṛtaparāyaṇān //
Rāmāyaṇa
Rām, Ay, 7, 25.1 pāpenānṛtasāntvena bāle nityaṃ sukhocite /
Saundarānanda
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
Divyāvadāna
Divyāv, 4, 74.1 apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā /
Nāṭyaśāstra
NāṭŚ, 6, 64.2 sa ca krodhāgharṣaṇādhikṣepānṛtavacanopaghātavākpāruṣyābhidrohamātsaryādibhir vibhāvair utpadyate /
Viṣṇupurāṇa
ViPur, 6, 1, 30.2 paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ //
Viṣṇusmṛti
ViSmṛ, 37, 1.1 anṛtavacanam utkarṣe //