Occurrences

Kauśikasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Kauśikasūtra
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 11, 7, 28.0 śarkarādy ā samidādhānāt //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 13.0 vāte ca śarkarākarṣiṇi yāvatkālam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 107.0 śarkarādibhyo 'ṇ //
Carakasaṃhitā
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 22, 28.2 śarkarākṣīrasarpīṃṣi sarveṣāṃ viddhi bṛṃhaṇam //
Ca, Sū., 23, 35.1 śarkarāpippalītailaghṛtakṣaudraiḥ samāṃśakaiḥ /
Ca, Sū., 25, 49.1 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 3, 209.2 trivṛtāśarkarāyuktaḥ pittaśleṣmajvarāpahaḥ //
Ca, Cik., 5, 125.1 sādhayettadghṛtaṃ siddhaṃ śarkarākṣaudrapādikam /
Ca, Cik., 1, 3, 12.2 śarkarāmadhukalpāni snehavanti mṛdūni ca //
Ca, Cik., 1, 4, 20.1 śarkarācūrṇapātraṃ ca prasthamekaṃ pradāpayet /
Ca, Cik., 2, 2, 22.2 siddhaṃ ghṛtāvaśeṣaṃ taccharkarākṣaudrapādikam //
Ca, Cik., 2, 2, 24.2 śarkarākṣaudramaricais tugākṣīryā ca buddhimān //
Ca, Cik., 2, 2, 27.2 śarkarāmadhusaṃyuktaṃ prayuñjāno vṛṣāyate //
Ca, Cik., 2, 3, 5.2 śarkarākṣaudrasarpirbhiryuktaṃ tadvṛṣyamuttamam //
Ca, Cik., 2, 3, 18.2 śarkarāpippalīkṣaudrayuktaṃ tadvṛṣyamuttamam //
Ca, Cik., 2, 4, 10.1 ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ /
Ca, Cik., 2, 4, 29.2 śarkarāmadhuyuktaṃ tadapatyārthī prayojayet //
Lalitavistara
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
Mahābhārata
MBh, 5, 149, 73.2 sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām //
Rāmāyaṇa
Rām, Su, 7, 53.1 śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ /
Rām, Su, 9, 19.2 śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 10.1 same śucau śarkarāvahnivālukāvivarjite 'śabdajalāśrayādibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 34.1 nākrāmeccharkarāloṣṭabalisnānabhuvo na ca /
AHS, Sū., 15, 25.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
AHS, Nidānasthāna, 7, 25.2 klaibyabādhiryataimiryaśarkarāśmaripīḍitaḥ //
AHS, Cikitsitasthāna, 1, 37.1 pibet saśarkarākṣaudrān tato jīrṇe tu tarpaṇe /
AHS, Cikitsitasthāna, 1, 109.2 payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam //
AHS, Cikitsitasthāna, 2, 20.1 śītāḥ saśarkarākṣaudrās tadvan māṃsarasān api /
AHS, Cikitsitasthāna, 2, 26.1 śarkarāmadhusaṃyuktaḥ kevalo vā śṛto 'pi vā /
AHS, Cikitsitasthāna, 2, 29.1 palāśavalkakvātho vā suśītaḥ śarkarānvitaḥ /
AHS, Cikitsitasthāna, 3, 30.1 mṛdvīkārdhaśataṃ triṃśatpippalīḥ śarkarāpalam /
AHS, Cikitsitasthāna, 3, 32.1 śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā /
AHS, Cikitsitasthāna, 3, 34.2 śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 3, 37.2 śaṭhīhrīverabṛhatīśarkarāviśvabheṣajam //
AHS, Cikitsitasthāna, 3, 84.1 varṣābhūśarkarāraktaśālitaṇḍulajaṃ rajaḥ /
AHS, Cikitsitasthāna, 3, 87.2 śarkarāyavagodhūmaṃ jīvakarṣabhakau madhu //
AHS, Cikitsitasthāna, 3, 97.2 prasthārdhaṃ madhunaḥ śīte śarkarārdhatulārajaḥ //
AHS, Cikitsitasthāna, 3, 104.1 śatāvaryṛddhimṛdvīkāśarkarāśrāvaṇībisaiḥ /
AHS, Cikitsitasthāna, 3, 112.2 tvakkṣīrīśarkarālājacūrṇaiḥ styānāni yojayet //
AHS, Cikitsitasthāna, 3, 150.1 tadvad evānupānaṃ tu śarkarekṣuguḍodakam /
AHS, Cikitsitasthāna, 4, 46.2 śarkarāṣṭaguṇaṃ cūrṇaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 5, 3.2 śarkarāmadhusarpirbhiḥ payasā tarpaṇena vā //
AHS, Cikitsitasthāna, 5, 46.1 śarkarākṣaudramiśrāṇi śṛtāni madhuraiḥ saha /
AHS, Cikitsitasthāna, 5, 52.1 lihyād vā śarkarāsarpirlavaṇottamamākṣikam /
AHS, Cikitsitasthāna, 6, 46.1 śreyasīśarkarādrākṣājīvakarṣabhakotpalaiḥ /
AHS, Cikitsitasthāna, 6, 63.1 vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ /
AHS, Cikitsitasthāna, 8, 118.1 śarkarāmbhojakiñjalkasahitaṃ saha vā tilaiḥ /
AHS, Cikitsitasthāna, 9, 92.2 kalkastilānāṃ kṛṣṇānāṃ śarkarāpāñcabhāgikaḥ //
AHS, Cikitsitasthāna, 9, 93.2 pītvā saśarkarākṣaudraṃ candanaṃ taṇḍulāmbunā //
AHS, Cikitsitasthāna, 9, 100.1 śarkarārdhāṃśakaṃ līḍhaṃ navanītaṃ navoddhṛtam /
AHS, Cikitsitasthāna, 9, 102.1 tad ardhaśarkarāyuktaṃ lehayet kṣaudrapādikam /
AHS, Cikitsitasthāna, 11, 28.1 pītam uṣṇāmbu saguḍaṃ śarkarāpātanaṃ param /
AHS, Cikitsitasthāna, 13, 17.2 tacchītaṃ śarkarākṣaudrapādikaṃ pūrvavad guṇaiḥ //
AHS, Cikitsitasthāna, 16, 21.2 śarkarāṣṭapalonmiśrāścūrṇitā madhunā drutāḥ //
AHS, Cikitsitasthāna, 16, 29.2 drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā //
AHS, Cikitsitasthāna, 21, 72.1 siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṃ kṣipet /
AHS, Cikitsitasthāna, 22, 26.2 sekārthaṃ taṇḍulakṣaudraśarkarāmbhaśca śasyate //
AHS, Kalpasiddhisthāna, 2, 25.1 trivṛddurālabhāmustaśarkarodīcyacandanam /
AHS, Kalpasiddhisthāna, 2, 27.1 trivṛtā śarkarātulyā grīṣmakāle virecanam /
AHS, Kalpasiddhisthāna, 3, 26.1 añjanaṃ candanośīram ajāsṛkśarkarodakam /
AHS, Kalpasiddhisthāna, 4, 11.2 saśarkarākṣaudraghṛtaṃ suśītaṃ pittāmayān hanti sajīvanīyam //
AHS, Kalpasiddhisthāna, 5, 27.1 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām /
AHS, Utt., 1, 39.1 dīpano bālabilvailāśarkarālājasaktubhiḥ /
AHS, Utt., 1, 39.2 saṃgrāhī dhātakīpuṣpaśarkarālājatarpaṇaiḥ //
AHS, Utt., 11, 11.2 arjune śarkarāmastukṣaudrairāścyotanaṃ hitam //
AHS, Utt., 13, 19.2 mṛdvīkāśarkarākṣaudraiḥ satataṃ timirāturaḥ //
AHS, Utt., 13, 64.1 śarkarailātrivṛccūrṇair madhuyuktair virecayet /
AHS, Utt., 14, 5.2 śarkarārkapayoleśaniciteva ghanāti ca //
AHS, Utt., 24, 7.2 śarkarākuṅkumaśṛtaṃ ghṛtaṃ pittāsṛganvaye //
AHS, Utt., 26, 53.2 kṣīraṃ vā śarkarācitrālākṣāgokṣurakaiḥ śṛtam //
AHS, Utt., 31, 21.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
AHS, Utt., 34, 30.2 ajamodāyavakṣāraśarkarācitrakānvitam //
AHS, Utt., 34, 63.2 mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ //
AHS, Utt., 35, 56.2 śarkarākṣaudrasaṃyuktaṃ cūrṇaṃ tāpyasuvarṇayoḥ //
AHS, Utt., 37, 72.2 tadvad gomayaniṣpīḍaśarkarāghṛtamākṣikaiḥ //
AHS, Utt., 40, 7.2 ghṛtatailarasakṣīraśarkarākṣaudrasaṃyutān //
AHS, Utt., 40, 22.2 tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ //
AHS, Utt., 40, 27.2 śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet //
Bodhicaryāvatāra
BoCA, 10, 35.1 śarkarādivyapetā ca samā pāṇitalopamā /
Divyāvadāna
Divyāv, 2, 141.0 yāvadapareṇa samayena śarkarāvārī udghaṭitā //
Divyāv, 2, 143.0 tena śarkarākhodako labdhaḥ //
Divyāv, 9, 116.0 sa kathayati bhagavan kimakāle kalpate bhagavānāha ghṛtaguḍaśarkarāpānakāni ceti //
Kāmasūtra
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
Matsyapurāṇa
MPur, 17, 30.1 annaṃ tu sadadhikṣīraṃ goghṛtaṃ śarkarānvitam /
MPur, 76, 3.1 śarkarāsaṃyutaṃ dadyādbrāhmaṇāya kuṭumbine /
MPur, 76, 6.1 śarkarāpātrasaṃyuktaṃ vastramālyasamanvitam /
MPur, 76, 9.2 śarkarākalaśaṃ dadyāddhemapadmadalānvitam //
MPur, 77, 4.1 sthāpayedudakumbhaṃ ca śarkarāpātrasaṃyutam /
MPur, 77, 8.1 bhojayecchaktito viprāñcharkarāghṛtapāyasaiḥ /
MPur, 77, 9.2 saṃvatsarānte śayanaṃ śarkarākalaśānvitam //
MPur, 92, 1.2 athātaḥ sampravakṣyāmi śarkarāśailamuttamam /
MPur, 92, 2.1 aṣṭābhiḥ śarkarābhārairuttamaḥ syānmahācalaḥ /
MPur, 92, 10.1 saubhāgyāmṛtasāro'yaṃ parvataḥ śarkarāyutaḥ /
MPur, 92, 13.1 yo dadyāccharkarāśailamanena vidhinā naraḥ /
MPur, 101, 5.1 yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam /
Suśrutasaṃhitā
Su, Sū., 12, 33.1 sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 33, 12.2 aśmarī kṣapayatyāśu sikatāśarkarānvitā //
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Sū., 38, 11.2 aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ //
Su, Sū., 38, 21.2 mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ //
Su, Sū., 38, 38.2 aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ //
Su, Sū., 44, 17.1 śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam /
Su, Sū., 44, 56.2 ṣaḍbhiśca śarkarābhāgair īṣatsaindhavamākṣikaiḥ //
Su, Sū., 46, 338.1 śarkarekṣuvikāreṣu pāne madhvāsavau tathā /
Su, Sū., 46, 387.1 śarkarekṣurasadrākṣāyuktaḥ pittavikāranut /
Su, Sū., 46, 389.1 tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ /
Su, Nid., 3, 16.1 arocakāvipākau tu śarkarārte bhavanti ca /
Su, Nid., 13, 31.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 2, 48.1 śarkarāmadhuyaṣṭibhyāṃ lākṣayā vā śvadaṃṣṭrayā /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Cik., 7, 23.1 kṣāraḥ peyo 'vimūtreṇa śarkarānāśanaḥ paraḥ /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 16, 10.1 paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ /
Su, Cik., 16, 11.2 jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ //
Su, Cik., 19, 11.2 pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutam //
Su, Cik., 19, 32.2 secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ //
Su, Cik., 22, 61.2 pataṅgaśarkarākṣaudraiḥ paittikīṃ pratisārayet //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 26, 22.1 tāṃ bhakṣayitvā pītvā tu śarkarāmadhuraṃ payaḥ /
Su, Cik., 26, 24.2 śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet //
Su, Cik., 26, 28.1 pītvā saśarkarākṣaudraṃ kuliṅga iva hṛṣyati /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 42.1 śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 37, 42.2 pramehaśarkarārśāṃsi hanyādāśvanuvāsanaiḥ //
Su, Cik., 37, 123.2 śarkarāmadhumiśreṇa śītena madhukāmbunā //
Su, Cik., 38, 58.1 kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ /
Su, Cik., 38, 70.2 gṛdhrasīśarkarāṣṭhīlātūnīgulmagadāpaham //
Su, Cik., 38, 76.1 vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ /
Su, Cik., 38, 80.1 śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ /
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 1, 83.1 śarkarātiviṣe deye māyūre samahauṣadhe /
Su, Ka., 5, 83.1 kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ /
Su, Utt., 10, 7.1 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam /
Su, Utt., 10, 7.2 rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt //
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 21, 30.2 kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ //
Su, Utt., 39, 171.1 śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham /
Su, Utt., 39, 176.1 śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram /
Su, Utt., 39, 177.2 śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam //
Su, Utt., 39, 178.2 śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ //
Su, Utt., 39, 179.2 svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ //
Su, Utt., 39, 185.2 śarkarādāḍimābhyāṃ vā drākṣākharjūrayostathā //
Su, Utt., 39, 306.2 sakṣaudraḥ śarkarāyukto virekastu praśasyate //
Su, Utt., 39, 310.1 śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ /
Su, Utt., 39, 311.2 ślakṣṇapiṣṭaṃ tu payasā śarkarāmadhusaṃyutam //
Su, Utt., 39, 318.2 pibedikṣurasaṃ tatra śītaṃ vā śarkarodakam //
Su, Utt., 40, 86.1 śarkaropahitaṃ śītaṃ pāyayetodarāmaye /
Su, Utt., 40, 95.1 madhukaṃ bilvapeśī ca śarkarāmadhusaṃyutā /
Su, Utt., 40, 97.1 śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam /
Su, Utt., 40, 118.2 pibet saśarkarākṣaudram athavāpyabhimathya tat //
Su, Utt., 40, 122.2 śarkarotpalalodhrāṇi samaṅgā madhukaṃ tilāḥ //
Su, Utt., 40, 127.1 bilvamadhyaṃ samadhukaṃ śarkarākṣaudrasaṃyutam /
Su, Utt., 42, 24.2 śarkarāsaindhavopetaṃ taddhitaṃ vātagulmine //
Su, Utt., 42, 108.2 tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam //
Su, Utt., 47, 72.2 pāyayet kāmamambhaśca śarkarāḍhyaṃ payo 'pi vā //
Su, Utt., 50, 16.2 yaṣṭyāhvaṃ vā mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ //
Su, Utt., 50, 22.1 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā /
Su, Utt., 53, 17.1 śarkarāmadhumiśrāṇi śṛtāni madhuraiḥ saha /
Su, Utt., 58, 68.1 śītaṃ parisrutaṃ caiva śarkarāprasthasaṃyutam /
Su, Utt., 59, 15.1 śarkarāsaṃbhavasyaitanmūtrāghātasya lakṣaṇam /
Su, Utt., 64, 43.2 śarkarākhaṇḍadigdhāni sugandhīni himāni ca //
Su, Utt., 64, 45.1 śṛtena payasā rātrau śarkarāmadhureṇa ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 104.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 154.1 aśmabhedo himastiktaḥ śarkarāśiśnaśūlajit /
Garuḍapurāṇa
GarPur, 1, 117, 4.2 śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam //
GarPur, 1, 156, 26.1 klaibyabādhiryastaimityaśarkarāparipīḍitaḥ /
Mātṛkābhedatantra
MBhT, 5, 9.1 śarkarāsaṃyutaṃ kṛtvā pāyasaṃ vinivedayet /
Rasamañjarī
RMañj, 6, 176.2 kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //
RMañj, 6, 306.1 samūlaṃ vānarībījaṃ muśalī śarkarāsamam /
Rasaprakāśasudhākara
RPSudh, 2, 51.2 śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //
RPSudh, 8, 24.0 paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram //
Rasaratnasamuccaya
RRS, 12, 24.2 śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam //
RRS, 12, 137.1 saṃśoṣya śarkarāyuktaṃ matsyapittena bhāvayet /
RRS, 13, 20.0 drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet //
RRS, 13, 21.1 vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān /
RRS, 13, 48.2 śarkarāsahitaṃ khāded ūrdhvaśvāsapraśāntaye //
RRS, 14, 42.2 śarkarāghṛtasammiśrāndadītāruciśāntaye //
RRS, 14, 77.2 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 14, 79.0 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 17, 21.3 śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param //
Rasaratnākara
RRĀ, Ras.kh., 6, 73.1 tatpādāṃśaṃ mṛtaṃ lohaṃ madhvājyaśarkarānvitam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 9.0 tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam //
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
Rasārṇava
RArṇ, 17, 70.1 tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 8.1 sa śārkaraḥ śārkarilo deśo yaḥ śarkarānvitaḥ /
RājNigh, Kar., 97.1 yūthikāyugalaṃ svādu śiśiraṃ śarkarārtinut /
RājNigh, Āmr, 168.2 sāmyena śarkarāmiśro dāhapittakaphārttinut //
RājNigh, 13, 171.2 vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //
RājNigh, 13, 182.1 mṛccharkarāśmakalilo vicchāyo malino laghuḥ /
RājNigh, 13, 189.2 vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet //
RājNigh, Pānīyādivarga, 153.1 śarkarādhātakītoye kṛtaṃ śītaṃ manoharam /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Kṣīrādivarga, 59.2 śarkarāmaricopetaṃ svādu pittodarī pibet //
RājNigh, Miśrakādivarga, 31.1 gavyamājyaṃ dadhi kṣīraṃ mākṣikaṃ śarkarānvitam /
RājNigh, Miśrakādivarga, 64.1 drākṣādāḍimakharjūrakadalīśarkarānvitam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 38.1 sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 23.0 yathā kṣīrekṣuśarkarādīni //
SarvSund zu AHS, Utt., 39, 41.3, 3.0 śarkarātulārdhenānvitaṃ tadetatsarvaṃ lehamiva pacet //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
Ānandakanda
ĀK, 1, 9, 50.2 śarkarāmadhusarpirbhiḥ śuddhātmā vamanādibhiḥ //
ĀK, 1, 9, 150.2 śarkarāmadhusarpirbhir anupeyaṃ ca gopayaḥ //
ĀK, 1, 14, 29.2 śarkarāsahitaṃ sevyaṃ kṣvelaṃ tadamṛtaṃ bhavet //
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 36.1 madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 15, 203.2 madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet //
ĀK, 1, 15, 346.1 śilāloṣṭādito varjyā vālukāśarkarāditaḥ /
ĀK, 1, 15, 392.2 etaccaturguṇajayā śarkarāghṛtasaṃyutā //
ĀK, 1, 15, 430.1 savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā /
ĀK, 1, 15, 498.2 śayīta śarkarākṣīraghṛtamāṃsarasādikam //
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 17, 80.2 varīṃ vā śarkarāyuktāṃ drākṣāṃ vā mastunā saha //
ĀK, 1, 19, 113.1 śarkarāmaricopetaṃ dadhi hastaviloḍitam /
ĀK, 1, 19, 114.1 phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam /
ĀK, 1, 19, 116.1 saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 9.0 śarkarākṣaudrasarpirbhiryuktaṃ taditi tṛtīyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
ĀVDīp zu Ca, Cik., 2, 4, 29.2, 1.0 śarkarāmadhusaṃyuktamityatra prakṣepanyāyāt pādikatvaṃ śarkarāmadhunoḥ //
ĀVDīp zu Ca, Cik., 2, 4, 29.2, 1.0 śarkarāmadhusaṃyuktamityatra prakṣepanyāyāt pādikatvaṃ śarkarāmadhunoḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 81.1 dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
Bhāvaprakāśa
BhPr, 6, 2, 34.1 sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt /
Gheraṇḍasaṃhitā
GherS, 5, 26.2 navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.1 śarkarāmadhusaṃyuktaṃ kūṣmāṇḍasya rasena tu /
Haribhaktivilāsa
HBhVil, 2, 101.2 sahasraṃ juhuyāt sarpiḥśarkarāpāyasair yutaiḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 126.1 ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān /
Mugdhāvabodhinī
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 4.0 śarkarāmṛttikābhāve grāhyamṛttikāmāha taditi //
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //
RRSBoṬ zu RRS, 10, 13.2, 4.0 mūṣāmṛt pūrvoktaśarkarāvālmīkikaulālyādīnām anyatamā //
RRSBoṬ zu RRS, 10, 18.2, 2.0 tattadbhedamṛdodbhūtā śarkarādīnām anyatamamṛdā racitā ityarthaḥ //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 14.3, 3.0 śarkarāśabdena vālukāpi grāhyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 147.1 kārttike śarkarāpātraṃ karakaṃ rasasaṃbhṛtam /
SkPur (Rkh), Revākhaṇḍa, 56, 114.1 haviṣyānnaistathā dadhnā śarkarāmadhusarpiṣā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 41.2 dhātrīkhadiranimbāni śarkarāsahitāni ca //
UḍḍT, 3, 6.2 śarkarādugdhapānena svastho bhavati nānyathā //
UḍḍT, 3, 8.1 śarkarādugdhapānena svastho bhavati nānyathā /
UḍḍT, 3, 10.2 śarkarāpadmakiñjalkapadmakesarakalkakaiḥ //
Yogaratnākara
YRā, Dh., 154.1 gokṣīraṃ śarkarāyuktaṃ pittarogavināśanam /
YRā, Dh., 268.2 triphalā śarkarāsārdhaṃ pittamehaharā smṛtā //
YRā, Dh., 270.1 haridrā śarkarāsārdhaṃ rudhirasya vikāranut /