Occurrences

Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Yogaratnākara

Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
Carakasaṃhitā
Ca, Sū., 23, 36.1 saktavo madirā kṣaudraṃ śarkarā ceti tarpaṇam /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Cik., 2, 1, 38.2 śarkarā māṣavidalāstugākṣīrī payo ghṛtam //
Mahābhārata
MBh, 6, 55, 124.1 narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā /
MBh, 9, 8, 29.2 śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā //
MBh, 12, 99, 30.2 vīrāsthiśarkarā durgā māṃsaśoṇitakardamā //
Amarakośa
AKośa, 2, 12.1 strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati /
AKośa, 2, 630.1 matsyanḍī phāṇitaṃ khaṇḍavikāre śarkarā sitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 50.1 tadguṇā tiktamadhurā kaṣāyā yāsaśarkarā /
AHS, Nidānasthāna, 9, 18.2 pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā //
AHS, Cikitsitasthāna, 2, 10.2 trivṛtā triphalā śyāmā pippalī śarkarā madhu //
AHS, Cikitsitasthāna, 7, 104.1 triphalā vā prayoktavyā saghṛtakṣaudraśarkarā /
AHS, Kalpasiddhisthāna, 2, 10.2 ajagandhā tavakṣīrī vidārī śarkarā trivṛt //
AHS, Kalpasiddhisthāna, 2, 13.1 bhṛṅgailābhyāṃ samā nīlī taistrivṛttaiśca śarkarā /
AHS, Utt., 21, 16.2 pūtigandhiḥ sthirībhūtaḥ śarkarā sāpyupekṣitā //
Matsyapurāṇa
MPur, 63, 17.2 dhānyakaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā //
MPur, 77, 14.1 śarkarā tu parā tasmādikṣusāro'mṛtātmavān /
MPur, 77, 14.2 iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ //
MPur, 92, 12.1 manobhavadhanurmadhyādudbhūtā śarkarā yataḥ /
Suśrutasaṃhitā
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 45, 162.1 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su, Sū., 45, 165.2 tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su, Nid., 3, 13.2 śarkarā sikatā meho bhasmākhyo 'śmarivaikṛtam /
Su, Nid., 3, 13.3 aśmaryā śarkarā jñeyā tulyavyañjanavedanā //
Su, Nid., 3, 14.2 sā bhinnamūrtirvātena śarkaretyabhidhīyate //
Su, Nid., 16, 32.1 śarkareva sthirībhūto malo danteṣu yasya vai /
Su, Cik., 38, 26.1 kaṭukā śarkarā mustamuśīraṃ candanaṃ śaṭī /
Su, Cik., 40, 67.2 tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca //
Su, Utt., 10, 4.2 padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca //
Su, Utt., 39, 254.2 śṛtaṃ payaḥ śarkarā ca pippalyo madhusarpiṣī //
Su, Utt., 44, 30.2 saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī //
Su, Utt., 51, 34.1 bhārgītvak śṛṅgaveraṃ ca śarkarā śallakāṅgajam /
Su, Utt., 59, 11.1 aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 6.1 yathaivekṣurase kᄆptā tena vyāptaiva śarkarā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 326.2 sitopalā śarkarā ca sitā matsyaṇḍikā smṛtā //
Garuḍapurāṇa
GarPur, 1, 19, 18.1 yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat /
GarPur, 1, 57, 3.1 kṛṣṇā śuklāruṇā pītā śarkarā śailakāñcanā /
GarPur, 1, 158, 19.1 pīḍite jvarakāse 'smin aśmaryeva ca śarkarā /
Rasamañjarī
RMañj, 6, 53.1 śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ /
RMañj, 9, 65.1 lalanā śarkarā pāṭhā kandaśca madhunānvitaḥ /
Rasaratnasamuccaya
RRS, 7, 14.3 śikhitrā govaraṃ caiva śarkarā ca sitopalā //
RRS, 10, 6.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
Rasaratnākara
RRĀ, Ras.kh., 6, 10.2 śaṇamūlaṃ sabījaṃ ca musalī śarkarā samam //
RRĀ, Ras.kh., 6, 67.1 cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā /
Rasendracintāmaṇi
RCint, 6, 33.2 sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //
Rasendracūḍāmaṇi
RCūM, 3, 11.2 śikhitrā govaraṃ caiva śarkarā ca sitopalā //
RCūM, 5, 100.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
Rasādhyāya
RAdhy, 1, 469.1 madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 14.0 tatra madhu ghṛtaṃ dadhi dugdhaṃ śarkarā veti pañcāmṛtam //
Rasārṇava
RArṇ, 18, 154.1 krāmaṇe tu bhavettakraṃ śarkarā mākṣikaṃ tathā /
Ratnadīpikā
Ratnadīpikā, 3, 21.2 tado savipavābhinnaṃ śarkarā naśunodbhavam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 103.1 śarkaroktā tu mīnāṇḍī śvetā matsyaṇḍikā ca sā /
RājNigh, Pānīyādivarga, 104.1 śarkarā madhurā śītā pittadāhaśramāpahā /
RājNigh, Pānīyādivarga, 105.1 snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā /
RājNigh, Pānīyādivarga, 107.1 himajā śarkarā gaulyā soṣṇā tiktātipicchilā /
RājNigh, Pānīyādivarga, 138.1 yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā /
RājNigh, Miśrakādivarga, 67.2 bhṛṣṭāśmaśarkarā ceti śuklavarga udāhṛtaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 5.2 vāte sasarpirlavaṇā pitte saguḍaśarkarā //
Ānandakanda
ĀK, 1, 6, 86.2 jāṅgalaṃ palalaṃ mudgaṃ śarkarā madhu saindhavam //
ĀK, 1, 14, 31.1 gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā /
ĀK, 1, 15, 451.1 etaiḥ samā siddhamūlī sarvatulyā ca śarkarā /
ĀK, 1, 16, 27.1 raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā /
Bhāvaprakāśa
BhPr, 6, 8, 149.1 vālukā sikatā proktā śarkarā retajāpi ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 14.3, 1.0 śarkarā vālukā //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 14.3, 1.0 śarkarā atikṣudrapāṣāṇaravakāḥ //
Rasataraṅgiṇī
RTar, 2, 21.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ mākṣikaṃ cātha śarkarā /
RTar, 3, 6.1 saśarkarā pāṇḍurā ca vahnitāpasahā ciram /
Yogaratnākara
YRā, Dh., 84.1 śarkarā ca caturjātaṃ raktapittarujāpaham /