Occurrences

Mahābhārata
Amarakośa
Daśakumāracarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Haribhaktivilāsa
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 43, 4.1 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ /
MBh, 5, 81, 12.2 upāsaṅgāśca śaktyaśca sarvapraharaṇāni ca //
MBh, 5, 139, 37.1 kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ /
MBh, 5, 139, 40.1 idhmāḥ paridhayaścaiva śaktyo 'tha vimalā gadāḥ /
MBh, 6, 44, 31.1 nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ /
MBh, 6, 83, 28.1 niṣpetur vimalāḥ śaktyastailadhautāḥ sutejanāḥ /
MBh, 6, 92, 50.2 jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ //
MBh, 6, 108, 27.1 prāsāśca vimalāstīkṣṇāḥ śaktyaśca kanakojjvalāḥ /
MBh, 7, 29, 16.1 laguḍāyoguḍāśmānaḥ śataghnyaśca saśaktayaḥ /
MBh, 7, 31, 56.2 dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati //
MBh, 7, 138, 18.1 gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ /
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
Amarakośa
AKośa, 2, 485.1 ṣaḍguṇāḥ śaktayastisraḥ prabhāvotsāhamantrajāḥ /
Daśakumāracarita
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 121.2 ity asaṃbhāvyam athavā vicitrā vastuśaktayaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 7.1 tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi /
KūPur, 1, 11, 26.1 catasraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ /
KūPur, 1, 11, 36.1 anyāśca śaktayo mukhyāstasya devasya nirmitāḥ /
KūPur, 1, 11, 42.2 śaktayaḥ śaktimanto 'nye sarvaśaktisamudbhavāḥ //
KūPur, 1, 11, 44.1 śaktayo girijā devī śaktimanto 'tha śaṅkaraḥ /
KūPur, 2, 9, 7.1 anantāḥ śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ /
KūPur, 2, 44, 28.2 śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ //
KūPur, 2, 44, 30.1 anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ /
KūPur, 2, 44, 34.2 prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ //
Liṅgapurāṇa
LiPur, 1, 88, 6.1 śaktayaś ca tathā sarvā guṇāṣṭakasamanvitāḥ /
LiPur, 2, 11, 20.2 padārthaśaktayo yā yās tā gaurīti vidurbudhāḥ //
LiPur, 2, 19, 16.2 sarvābharaṇasampannāḥ śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 21, 7.1 sarvabhūtasya damanī kesareṣu ca śaktayaḥ /
LiPur, 2, 22, 44.2 aghorā vikṛtā caiva dīptādyāścāṣṭaśaktayaḥ //
LiPur, 2, 27, 31.2 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu //
LiPur, 2, 27, 52.1 śaktayaḥ ṣoḍaśaivātra pūrvādyānteṣu suvrata /
LiPur, 2, 27, 60.1 śaktayastu caturviṃśatpradānakalaśeṣu ca /
LiPur, 2, 27, 64.2 dvitīyāvaraṇe caiva prāgādyaṃ śṛṇu śaktayaḥ //
LiPur, 2, 27, 66.2 prathamāvaraṇe 'ṣṭau ca śaktayaḥ parikīrtitāḥ //
LiPur, 2, 27, 70.2 vāyavyā caiva kauberī aiśānī cāṣṭaśaktayaḥ //
LiPur, 2, 27, 78.2 prathamāvaraṇe cāṣṭau śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 27, 84.1 gaṇamātāmbikā caiva śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 86.2 prathamāvaraṇe 'pyevaṃ śaktayo 'ṣṭau prakīrtitāḥ //
LiPur, 2, 27, 89.1 ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 91.1 prathamāvaraṇe caiva śaktayo 'ṣṭau prakīrtitāḥ /
LiPur, 2, 27, 93.1 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 95.1 prathamāvaraṇe cāṣṭau śaktayaḥ parikīrtitāḥ /
LiPur, 2, 27, 97.1 sarvabhavyā ca vegākhyā śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 47, 28.2 ratnanyāse prasakte 'tha vāmādyā nava śaktayaḥ //
Matsyapurāṇa
MPur, 133, 28.2 gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 2.2 śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ /
ViPur, 1, 3, 2.3 yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ /
ViPur, 1, 4, 51.2 pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ //
ViPur, 1, 7, 43.1 sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu /
ViPur, 1, 9, 55.1 śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ /
ViPur, 1, 22, 56.1 brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ /
ViPur, 6, 7, 70.1 samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 16.1 yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt /
Bhāratamañjarī
BhāMañj, 16, 69.1 matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ /
Bījanighaṇṭu
BījaN, 1, 61.2 ādidevena nirdiṣṭāḥ prathamādhipaśaktayaḥ //
BījaN, 1, 85.1 mūlārṇamāsam ākhyātaṃ hṛdayaṃ svaraśaktayaḥ /
Garuḍapurāṇa
GarPur, 1, 7, 9.2 oṃ hrīṅkārādyā namo 'ntāśca sarasvatyāśca śaktayaḥ //
GarPur, 1, 24, 3.1 hṛdādikaṃ nava śaktyo rudracaṇḍā pracaṇḍayā /
GarPur, 1, 32, 26.1 śaktayaścaiva pūrvādau devadevasya śaṅkara /
GarPur, 1, 34, 23.2 prahvī satyā tatheśānānugrahau śaktayo hyamūḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 10.2 kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 2.0 tatsvāpe'pi kriyādiśaktayas tattatkāryaniṣpādanodyuktā bhavantītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 1.0 bhagavataḥ śaktayaḥ sarvakāryeṣu prasṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.2 malaśaktayo vibhinnāḥ pratyātmaṃ caiva tadguṇāvarikāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 1.0 ekasyāpyasyānekāḥ pratyātmasthāś citkriyāsaṃnirodhikā nityāḥ śaktaya eṣṭavyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //
Rasaratnasamuccaya
RRS, 6, 43.2 bhūnāgaḥ śaktayaścaitāḥ ṣaṭkoṇe pūjayet kramāt //
Rasaratnākara
RRĀ, V.kh., 1, 56.2 bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //
Rasārṇava
RArṇ, 5, 44.2 kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.1 svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 21.2 parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
Tantrasāra
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 31.0 tā eva etāḥ parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ //
TantraS, 4, 29.0 śaktayaś ca asya asaṃkhyeyāḥ //
TantraS, 4, 30.0 kiṃ bahunā yat viśvaṃ tā asya śaktayaḥ tāḥ katham upadeṣṭuṃ śakyāḥ iti //
TantraS, 4, 35.0 tā etāḥ catasraḥ śaktayaḥ svātantryāt pratyekaṃ tridhaiva vartante //
TantraS, 6, 25.0 atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
Tantrāloka
TĀ, 1, 107.1 tasya śaktaya evaitāstisro bhānti parādikāḥ /
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 1, 159.1 tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā /
TĀ, 3, 65.1 ato nimittaṃ devasya śaktayaḥ santu tādṛśe /
TĀ, 3, 102.2 tena bodhamahāsindhorullāsinyaḥ svaśaktayaḥ //
TĀ, 3, 197.1 vimarśātmaika evānyāḥ śaktayo 'traiva niṣṭhitāḥ /
TĀ, 3, 248.2 vibhāgābhāsanāyāṃ ca mukhyāstisro 'tra śaktayaḥ //
TĀ, 5, 40.1 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
TĀ, 6, 71.1 śaktayaḥ pārameśvaryo vāmeśā vīranāyakāḥ /
Ānandakanda
ĀK, 1, 2, 128.2 bhūnāgaḥ śaktayaścaitāḥ ṣaḍasreṣu prapūjayet //
ĀK, 1, 2, 162.1 yoginyaḥ kṣetrapālāśca śaktayaścādipīṭhakāḥ /
ĀK, 1, 2, 228.1 candrārkagrahanakṣatraśivabhairavaśaktayaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 18.1, 6.0 tadā tanmohanāyaiva samuttiṣṭhanti śaktayaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 1.0 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 26.2 vikoṣāścāsayaḥ kāryā dhāryā vā śaktayo'bhitaḥ //
Haribhaktivilāsa
HBhVil, 5, 110.1 amoghā vidyutety ekapañcāśat śaktayo matāḥ /
HBhVil, 5, 139.2 vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ /
Janmamaraṇavicāra
JanMVic, 1, 13.1 tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 26.1 sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 2.2 vāyvindrānalakauberā yamatoyeśaśaktayaḥ //