Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rituals, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8163
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudra uvāca / (1.1) Par.?
sūryādipūjanaṃ brūhi kṛtaṃ svāyambhuvādibhiḥ / (1.2) Par.?
bhuktimuktipradaṃ sāraṃ vyāsa saṃkṣepataḥ param // (1.3) Par.?
hariruvāca / (2.1) Par.?
sūryādipūjāṃ vakṣyāmi dharmakāmādikārikām // (2.2) Par.?
oṃ sūryāsanāya namaḥ / (3.1) Par.?
oṃ namaḥ sūryamūrtaye / (3.2) Par.?
oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ / (3.3) Par.?
oṃ somāya namaḥ / (3.4) Par.?
oṃ maṅgalāya namaḥ / (3.5) Par.?
oṃ budhāya namaḥ / (3.6) Par.?
oṃ bṛhaspataye namaḥ / (3.7) Par.?
oṃ śukrāya namaḥ / (3.8) Par.?
oṃ śanaiścarāya namaḥ / (3.9) Par.?
oṃ rāhave namaḥ / (3.10) Par.?
oṃ ketave namaḥ / (3.11) Par.?
oṃ tejaścaṇḍāya namaḥ // (3.12) Par.?
āsanāvāhanaṃ pādyamarghyamācamanaṃ tathā / (4.1) Par.?
snānaṃ vastropavītaṃ ca gandhapuṣpaṃ ca dhūpakam // (4.2) Par.?
dīpakaṃ ca naskāraṃ pradakṣiṇavisarjane / (5.1) Par.?
sūryādīnāṃ sadā kuryāditi mantrairvṛṣadhvaja // (5.2) Par.?
oṃ hrāṃśivāya namaḥ / (6.1) Par.?
oṃ hrāṃ śivamūrtaye śivāya namaḥ / (6.2) Par.?
oṃ hrāṃ hṛdayāya namaḥ / (6.3) Par.?
oṃ hrīṃ śirase svāhā / (6.4) Par.?
oṃ hrūṃ śikhāyai vaṣaṭ / (6.5) Par.?
oṃ hrai kavacāya huṃ / (6.6) Par.?
oṃ hrauṃ netratrayāya vauṣaṭ / (6.7) Par.?
oṃ hraḥ astrāya namaḥ / (6.8) Par.?
oṃ hrāṃ sadyojātāya namaḥ / (6.9) Par.?
oṃ hrīṃ vāmadevāya namaḥ / (6.10) Par.?
oṃ hrūṃ aghorāya namaḥ / (6.11) Par.?
oṃ hraiṃ tatpuruṣāya namaḥ / (6.12) Par.?
oṃ hrauṃ īśānāya namaḥ / (6.13) Par.?
oṃ hrīṃ gauryai namaḥ / (6.14) Par.?
oṃ hrauṃ gurubhyo namaḥ / (6.15) Par.?
oṃ hrauṃ indrāya namaḥ / (6.16) Par.?
oṃ hrauṃ caṇḍāya namaḥ / (6.17) Par.?
oṃ hrāṃ aghorāya namaḥ / (6.18) Par.?
oṃ vāsudevāsanāya namaḥ / (6.19) Par.?
oṃ vāsudevamūrtaye namaḥ / (6.20) Par.?
oṃ aṃ oṃ namo bhagavate vāsudevāya namaḥ / (6.21) Par.?
oṃ āṃ oṃ namo bhagavate saṃkarṣaṇāya namaḥ / (6.22) Par.?
oṃ aṃ oṃ namo bhagavate pradyumnāya namaḥ / (6.23) Par.?
oṃ aḥ oṃ namo bhagavate aniruddhāya namaḥ / (6.24) Par.?
oṃ nārāyaṇāya namaḥ / (6.25) Par.?
oṃ tatsabdrahyaṇe namaḥ / (6.26) Par.?
oṃ hrāṃ viṣṇave namaḥ / (6.27) Par.?
oṃ kṣauṃ namo bhagavate narasiṃhāya namaḥ / (6.28) Par.?
oṃ bhūḥ oṃ namo bhagavate varāhāya namaḥ / (6.29) Par.?
oṃ kaṃ ṭaṃ paṃ śaṃ vainateyāya namaḥ / (6.30) Par.?
oṃ jaṃ khaṃ raṃ sudarśanāya namaḥ / (6.31) Par.?
oṃ khaṃ ṭhaṃ phaṃ ṣaṃ gadaiyau namaḥ / (6.32) Par.?
oṃ vaṃ laṃ maṃ kṣaṃ pāñcajanyāya namaḥ / (6.33) Par.?
oṃ ghaṃ ḍhaṃ bhaṃ haṃ śriyai namaḥ / (6.34) Par.?
oṃ gaṃ ḍaṃ vaṃ saṃ puṣṭyai namaḥ / (6.35) Par.?
oṃ dhaṃ ṣaṃ vaṃ saṃ vanamālāyai namaḥ / (6.36) Par.?
oṃ saṃ daṃ laṃ śrīvatsāya namaḥ / (6.37) Par.?
oṃ ṭhaṃ caṃ bhaṃ yaṃ kaustubhāya namaḥ / (6.38) Par.?
oṃ gurubhyo namaḥ / (6.39) Par.?
oṃ indrādidikpālebhyo namaḥ / (6.40) Par.?
oṃ viṣvaksenāya namaḥ // (6.41) Par.?
āsanādīn harer atair mantrair mantrair dadyād vṛṣadhvaja / (7.1) Par.?
viṣṇuśaktyāḥ sarasvatyāḥ pūjāṃ śṛṇu śubhapradām // (7.2) Par.?
oṃ hrīṃ sarasvatyai namaḥ / (8.1) Par.?
oṃ hrāṃ hṛdayāya namaḥ / (8.2) Par.?
oṃ hrīṃ śirase namaḥ / (8.3) Par.?
oṃ hrūṃ śikhāyai namaḥ / (8.4) Par.?
oṃ hraiṃ kavacāya namaḥ / (8.5) Par.?
oṃ hrauṃ netratrayāya namaḥ / (8.6) Par.?
oṃ hraḥ astrāya namaḥ // (8.7) Par.?
śraddhā ṛddhiḥ kalā medhā tuṣṭiḥ puṣṭiḥ prabhā matiḥ / (9.1) Par.?
oṃ hrīṅkārādyā namo 'ntāśca sarasvatyāśca śaktayaḥ // (9.2) Par.?
kṣetrapālāya namaḥ / (10.1) Par.?
oṃ gurubhyo namaḥ / (10.2) Par.?
oṃ paramagurubhyo namaḥ // (10.3) Par.?
padmasthāyāḥ sarasvatyā āsanādyaṃ prakalpayet / (11.1) Par.?
sūryādīnāṃ svakair mantraiḥ pavitrārohaṇaṃ tathā // (11.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ // (12.1) Par.?
Duration=0.14130687713623 secs.