Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 14.2 vāstoṣpate śagmayā saṃsadā ta iti yājyayā juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.8 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
Mānavagṛhyasūtra
MānGS, 2, 11, 19.5 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.6 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Ṛgveda
ṚV, 7, 54, 3.1 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //