Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
Atharvaveda (Śaunaka)
AVŚ, 1, 17, 3.2 asthur in madhyamā imāḥ sākam antā araṃsata //
AVŚ, 14, 2, 51.1 ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ /
Gobhilagṛhyasūtra
GobhGS, 1, 5, 5.0 pakṣāntā upavastavyāḥ pakṣādayo 'bhiyaṣṭavyāḥ //
Gopathabrāhmaṇa
GB, 2, 5, 14, 21.0 samānā vā ime 'ṅgānām antāḥ //
Kauśikasūtra
KauśS, 10, 5, 26.0 ye antā ity ācchādayati //
Khādiragṛhyasūtra
KhādGS, 1, 1, 19.0 svāhāntā mantrā homeṣu //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 3, 1.2 yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām //
Pañcaviṃśabrāhmaṇa
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 12, 11, 26.0 īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 5, 28.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 11, 24.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 14, 3, 25.0 nidhanāntāḥ pavamānā bhavantyahno dhṛtyai stomaḥ //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 9, 41.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 15, 3, 37.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 18, 2.0 ṛtāṣāḍ ṛtādi bhuvanasya sa na iti varjayitvā pratyekaṃ tābhyo 'ntā rāṣṭrabhṛto dvādaśa //
VaikhGS, 3, 17, 12.0 bhūmiyajñadaivatyādayo vyāhṛtyantā ijyante //
Vaitānasūtra
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 2, 12.2 atra haiṣāṃ lokānāmantāḥ samāyanti tad evaināṃstaddṛṃhati //
Ṛgveda
ṚV, 7, 67, 2.1 aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ /
ṚV, 7, 83, 3.1 sam bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣa āruhat /
ṚV, 10, 42, 8.1 pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram /
ṚV, 10, 82, 1.2 yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 32.0 sanādyantā dhātavaḥ //
Aṣṭādhyāyī, 5, 4, 68.0 samāsāntāḥ //
Carakasaṃhitā
Ca, Sū., 1, 49.1 sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ /
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Indr., 9, 6.1 śarīrāntāśca śobhante śarīraṃ copaśuṣyati /
Mahābhārata
MBh, 2, 72, 27.2 etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā //
MBh, 3, 186, 2.1 naike yugasahasrāntās tvayā dṛṣṭā mahāmune /
MBh, 6, 116, 50.2 bhīṣmasyāntād etadantāḥ stha sarve satyām etāṃ bhāratīm īrayāmi //
MBh, 7, 100, 7.2 etadantāḥ samūhā vai bhaviṣyanti mahītale //
MBh, 8, 57, 38.2 sa vādya māṃ neṣyati kṛcchram etat karṇasyāntād etadantāḥ stha sarve //
MBh, 11, 2, 3.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 11, 2, 3.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 11, 2, 3.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 27, 29.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 27, 29.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 27, 29.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 220, 100.3 ucchrāyā vinipātāntā bhāvo 'bhāvastha eva ca //
MBh, 12, 317, 20.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 317, 20.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 317, 20.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 13, 19, 5.2 nānānirayaniṣṭhāntā mānuṣā bahavo yadā //
MBh, 14, 44, 18.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 14, 44, 18.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 14, 44, 18.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 16, 1, 5.2 trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ //
Nyāyasūtra
NyāSū, 2, 2, 60.0 te vibhaktyantāḥ padam //
Rāmāyaṇa
Rām, Ay, 98, 16.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Ay, 98, 16.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Rām, Ki, 27, 23.1 jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ /
Rām, Ki, 27, 24.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Rām, Utt, 51, 10.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Utt, 51, 10.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Utt, 51, 10.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 25, 22.2 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ //
Divyāvadāna
Divyāv, 2, 98.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 2, 98.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 2, 98.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Divyāv, 8, 128.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 8, 128.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 8, 128.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Kūrmapurāṇa
KūPur, 1, 4, 35.2 mahadādayo viśeṣāntā hyaṇḍam utpādayanti te //
KūPur, 1, 14, 7.2 brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ /
Liṅgapurāṇa
LiPur, 1, 3, 28.1 mahadādiviśeṣāntā hyaṇḍamutpādayanti ca /
LiPur, 1, 7, 25.1 aukārāntā akārādyā manavaḥ parikīrtitāḥ /
LiPur, 1, 7, 55.1 devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ /
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 53, 44.2 māyāntāścaiva ghorādyā aṣṭāviṃśatireva tu //
LiPur, 1, 55, 39.2 pulastyādyāḥ kauśikāntā munayo munisattamāḥ //
LiPur, 1, 55, 40.2 nāgāścāśvatarāntāstu vāsukipramukhāḥ śubhāḥ //
LiPur, 1, 55, 43.2 divyāḥ satyajidantāś ca grāmaṇyo rathakṛnmukhāḥ //
LiPur, 1, 55, 44.2 prayānti yajñopetāntā rakṣohetimukhāḥ saha //
LiPur, 1, 70, 52.2 mahādayo viśeṣāntā hyaṇḍamutpādayanti te //
LiPur, 2, 9, 11.2 brahmādyāḥ sthāvarāntāśca devadevasya dhīmataḥ //
LiPur, 2, 29, 12.2 evaṃ viśvajitāntā vai garbhādhānādikāḥ kriyāḥ //
Matsyapurāṇa
MPur, 114, 51.2 ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ //
MPur, 123, 56.1 pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.22 brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ //
Suśrutasaṃhitā
Su, Sū., 23, 19.1 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ /
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.15 evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 53.2 mahadādyā viśeṣāntā hy aṇḍam utpādayanti te //
ViPur, 1, 7, 2.2 devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ //
ViPur, 2, 7, 34.2 viśeṣāntāstatastebhyaḥ sambhavanti surādayaḥ /
ViPur, 4, 18, 29.1 karṇād vṛṣasenaḥ ityetadantā aṅgavaṃśyāḥ //
ViPur, 6, 1, 20.1 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ /
ViPur, 6, 1, 20.2 arthāś cātmopabhogāntā bhaviṣyanti kalau yuge //
Śatakatraya
ŚTr, 2, 3.1 bhrūcāturyāt kuṣcitākṣāḥ kaṭākṣāḥ snigdhā vāco lajjitāntāś ca hāsāḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 19.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 34.2 mahāgirisuhastyādyā vajrāntā daśapūrviṇaḥ //
AbhCint, 2, 4.2 udadhidvīpadiśo daśa bhavanādhīśāḥ kumārāntāḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 48.1 visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ /
Garuḍapurāṇa
GarPur, 1, 7, 9.2 oṃ hrīṅkārādyā namo 'ntāśca sarasvatyāśca śaktayaḥ //
GarPur, 1, 23, 4.1 svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ /
GarPur, 1, 23, 4.1 svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ /
GarPur, 1, 43, 6.2 pratipatpaurṇamāsyāntā yasya yā tithirucyate //
GarPur, 1, 63, 12.1 viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ //
GarPur, 1, 66, 18.2 revatyādimṛgāntāśca ṛkṣāṇi prathamā kalā //
GarPur, 1, 93, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
GarPur, 1, 115, 60.1 sarve kṣayāntā nilayāḥ patanāntāḥ samucchrayāḥ /
GarPur, 1, 115, 60.1 sarve kṣayāntā nilayāḥ patanāntāḥ samucchrayāḥ /
GarPur, 1, 115, 60.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
GarPur, 1, 155, 3.1 jīvitāntāḥ prajāyante viṣeṇotkarṣavartinā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 vyādhibhedaṃ suśrutāntāḥ māṃsānmedaḥ āmagandhi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 23.0 tatra garbhādhānādayaś cūḍāntāḥ saṃskārā bījagarbhajanitadoṣanivṛttyarthāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 177.0 atra yathoktāḥ cūḍākaraṇāntā anupanītaviṣayāḥ atastatprasaṅgād anye 'pi kecanānupanītadharmāḥ kathyante //
Tantrasāra
TantraS, 6, 25.0 atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ //
Tantrāloka
TĀ, 6, 189.1 brahmādayo 'nāśritāntāḥ sevyante 'tra suyogibhiḥ /
TĀ, 8, 204.2 lakulādyamareśāntā aṣṭāvapsu surādhipāḥ //
TĀ, 8, 214.1 brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ /
TĀ, 8, 249.2 vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ //
TĀ, 8, 305.2 sarve 'nantapramukhā dīpyante śatabhavapramukhāntāḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 27.1 āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 5.0 dravāntā iti vacanena pūrvoktān viṃśatiguṇān āha //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
ĀVDīp zu Ca, Cik., 2, 3, 19.2, 1.0 karṣam ityādikāntāḥ pañcadaśa prayogāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇāditīkṣṇāntāḥ sapta dhātavo vijñeyāḥ //
Haribhaktivilāsa
HBhVil, 5, 143.3 ṅe'ntāḥ savāsudevāḥ sarvātmayutaṃ ca saṃyogaṃ //
HBhVil, 5, 145.6 ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ /
HBhVil, 5, 145.6 ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 13.1 puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 5.2 sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 7.0 iḍāntāḥ patnīsaṃyājāḥ //
ŚāṅkhŚS, 1, 15, 8.0 śaṃyvantā vā //
ŚāṅkhŚS, 6, 1, 21.0 agnipraṇayanādayo hṛdayaśūlāntāḥ paśavo 'gnīṣomīyasavanīyau parihāpya //