Occurrences

Aitareyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Tantrāloka

Aitareyabrāhmaṇa
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 12.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
Taittirīyasaṃhitā
TS, 2, 2, 12, 20.1 dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
Ṛgveda
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 59, 7.2 śātavaneye śatinībhir agniḥ puruṇīthe jarate sūnṛtāvān //
ṚV, 1, 64, 15.2 sahasriṇaṃ śatinaṃ śūśuvāṃsam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 124, 13.2 yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam //
ṚV, 1, 135, 1.1 stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate /
ṚV, 1, 135, 3.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye /
ṚV, 2, 2, 9.2 duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi //
ṚV, 6, 8, 6.2 vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ //
ṚV, 7, 57, 7.2 ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 92, 5.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi yajñam /
ṚV, 8, 1, 9.1 ye te santi daśagvinaḥ śatino ye sahasriṇaḥ /
ṚV, 8, 75, 4.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
ṚV, 8, 88, 2.2 kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe //
ṚV, 10, 47, 5.1 aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra /
Mahābhārata
MBh, 5, 39, 68.1 sahasriṇo 'pi jīvanti jīvanti śatinastathā /
MBh, 12, 275, 9.1 sahasriṇaśca jīvanti jīvanti śatinastathā /
MBh, 13, 77, 10.1 ekāṃ ca daśagur dadyād daśa dadyācca gośatī /
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 17.2 snāvnāṃ navaśatī pañca puṃsāṃ peśīśatāni tu //
Tantrāloka
TĀ, 16, 185.1 pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā /