Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 150, 1.2 todasyeva śaraṇa ā mahasya //
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 3, 62, 3.2 asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ //
ṚV, 5, 42, 13.1 pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām /
ṚV, 6, 46, 9.1 indra tridhātu śaraṇaṃ trivarūthaṃ svastimat /
ṚV, 6, 49, 7.2 gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat //
ṚV, 6, 50, 3.1 uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṃ suṣumne /
ṚV, 7, 19, 8.1 priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ /
ṚV, 7, 34, 22.2 varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ //
ṚV, 8, 25, 19.1 ud u ṣya śaraṇe divo jyotir ayaṃsta sūryaḥ /