Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Sarvāṅgasundarā
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī

Aitareyabrāhmaṇa
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 33.1 purareṇukuṇṭhitaśarīras tatparipūrṇanetravadanaś ca /
Chāndogyopaniṣad
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 8, 12, 1.3 ātto vai saśarīraḥ priyāpriyābhyām /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 39, 2.1 sa eṣo 'pahatapāpmā dhūtaśarīraḥ /
Jaiminīyabrāhmaṇa
JB, 1, 252, 4.0 sa eṣo 'pahatapāpmā dhūtaśarīro 'tītyaitaṃ mṛtyuṃ śarīraṃ dhūnute //
Vasiṣṭhadharmasūtra
VasDhS, 10, 10.1 ajinena vā gopralūnais tṛṇair avastṛtaśarīraḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.2 anaṅgo 'śabdo 'śarīro 'sparśaś ca mahāñśuciḥ /
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 9.0 nopāśritaśarīraḥ //
Ṛgveda
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
Avadānaśataka
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
Buddhacarita
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
Carakasaṃhitā
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Lalitavistara
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 3, 164, 33.2 paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja //
MBh, 3, 225, 29.1 svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet /
MBh, 3, 246, 29.2 saśarīro bhavān gantā svargaṃ sucaritavrata //
MBh, 12, 262, 2.2 kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ //
MBh, 12, 309, 24.1 avyaktaprakṛtir ayaṃ kalāśarīraḥ sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā /
MBh, 12, 324, 36.2 saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ //
MBh, 12, 329, 47.3 sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat /
MBh, 13, 40, 30.2 bṛhaccharīraśca punaḥ pīvaro 'tha punaḥ kṛśaḥ //
MBh, 14, 5, 10.2 saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ //
Rāmāyaṇa
Rām, Bā, 56, 18.3 saśarīro yathāhaṃ hi devalokam avāpnuyām //
Rām, Bā, 57, 17.1 saśarīro divaṃ yāyām iti me saumyadarśanam /
Rām, Bā, 58, 4.2 anena saha rūpeṇa saśarīro gamiṣyasi //
Rām, Bā, 59, 6.2 tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam //
Rām, Bā, 59, 14.2 rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja //
Rām, Bā, 59, 15.1 uktavākye munau tasmin saśarīro nareśvaraḥ /
Rām, Bā, 59, 24.2 saśarīro divaṃ yātuṃ nārhaty eva tapodhana //
Rām, Ay, 102, 10.3 sa satyavacanād vīraḥ saśarīro divaṃ gataḥ //
Rām, Su, 1, 10.1 niṣpramāṇaśarīraḥ saṃl lilaṅghayiṣur arṇavam /
Rām, Su, 35, 32.1 kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi /
Rām, Utt, 67, 2.2 devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ //
Rām, Utt, 100, 10.2 viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 93.1 tenābhyaktaśarīraś ca kurvann āhāram īritam /
Daśakumāracarita
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 7, 50.0 saśarīraścaiṣa dayārāśiḥ //
Divyāvadāna
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Kāmasūtra
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Matsyapurāṇa
MPur, 93, 99.2 sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ /
MPur, 154, 240.1 icchāśarīro durjeyo roṣadoṣamahāśrayaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 35.3 śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ //
Su, Sū., 29, 55.2 snehābhyaktaśarīrastu karabhavyālagardabhaiḥ //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Śār., 4, 80.2 sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 13, 30.2 tenābhyaktaśarīraś ca kurvītāhāramīritam //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Sāṃkhyakārikā
SāṃKār, 1, 67.2 tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
Tantrākhyāyikā
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
TAkhy, 1, 420.1 yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam upanīta iti //
TAkhy, 2, 58.1 sūkareṇāpi prahāramūrchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ yena gatāsus tridhāgataśarīro nipatitaḥ //
Viṣṇupurāṇa
ViPur, 4, 3, 16.1 parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ //
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
Viṣṇusmṛti
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
Bhāratamañjarī
BhāMañj, 13, 1175.1 vihasyotpatya sahasā saśarīro 'pyadehavat /
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 17, 22.2 śunā virahitaḥ svargaṃ saśarīro na kāmaye //
BhāMañj, 17, 28.2 svasti te vraja bhūpāla saśarīraḥ surālayam //
Garuḍapurāṇa
GarPur, 1, 92, 8.1 hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
Narmamālā
KṣNarm, 3, 111.2 saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ //
Rasahṛdayatantra
RHT, 19, 7.1 amunā śuddhaśarīraḥ parihatasaṃsargadoṣabalī /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 2.0 hemante madhurasnigdhaśītalaiḥ saṃskṛtaśarīras tānyaṣṭāv aṣṭaguṇe jale kvāthayet //
SarvSund zu AHS, Utt., 39, 93.2, 2.0 tena ca tailenābhyaktaśarīro bhojanaṃ pūrvoktaṃ mudgarasānnaṃ vidadhyāt //
Smaradīpikā
Smaradīpikā, 1, 24.3 daśāṅgulaśarīras tu medasvī vṛṣabho mataḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
Tantrasāra
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
Ānandakanda
ĀK, 1, 12, 83.2 tena vajraśarīraḥ syādvalīpalitavarjitaḥ //
ĀK, 1, 21, 103.1 catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet /
Haribhaktivilāsa
HBhVil, 5, 168.1 itthaṃ nyastaśarīraḥ san kṛtvā digbandhanaṃ punaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //