Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Haṃsadūta
Saddharmapuṇḍarīkasūtra

Vasiṣṭhadharmasūtra
VasDhS, 29, 12.1 śayyāsanadānād antaḥpurādhipatyam //
Arthaśāstra
ArthaŚ, 4, 11, 11.1 rājyakāmukam antaḥpurapradharṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ vā śirohastapradīpikaṃ ghātayet //
Buddhacarita
BCar, 1, 51.1 sa pārthivāntaḥpurasaṃnikarṣaṃ kumārajanmāgataharṣavegaḥ /
BCar, 8, 19.1 janāśca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ /
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 3, 4.21 pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre 'kṣatamevāsthāt /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 141.1 iti hi bhikṣavo 'ntaḥpuramadhyagato bodhisattvo 'virahito 'bhūddharmaśravaṇena avirahito 'bhūddharmamanasikāreṇa /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 13, 153.1 iti hi bhikṣavo 'ntaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra samprāptā abhūvan //
Mahābhārata
MBh, 1, 213, 20.18 prāpya cāntaḥpuradvāram avaruhya dhanaṃjayaḥ /
MBh, 2, 16, 37.2 nirgamyāntaḥpuradvārāt samutsṛjyāśu jagmatuḥ /
MBh, 3, 50, 17.2 antaḥpurasamīpasthe vana āste rahogataḥ //
MBh, 4, 4, 14.2 antaḥpuracarā ye ca dveṣṭi yānahitāśca ye //
MBh, 4, 12, 28.1 punar antaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ /
MBh, 4, 12, 29.2 virāṭaṃ toṣayāmāsa sarvāścāntaḥpurastriyaḥ //
MBh, 4, 18, 10.2 so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ //
MBh, 12, 137, 5.1 kāmpilye brahmadattasya antaḥpuranivāsinī /
MBh, 12, 312, 33.1 tatrāntaḥpurasambaddhaṃ mahaccaitrarathopamam /
MBh, 12, 312, 39.1 tasya bhuktavatastāta tad antaḥpurakānanam /
MBh, 12, 348, 16.1 antaḥpuragataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam /
MBh, 15, 34, 6.1 sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ /
Manusmṛti
ManuS, 7, 153.2 antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam //
Rāmāyaṇa
Rām, Bā, 52, 6.2 sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ //
Rām, Ay, 13, 17.1 ity uktvāntaḥpuradvāram ājagāma purāṇavit /
Rām, Ay, 14, 1.1 sa tadantaḥpuradvāraṃ samatītya janākulam /
Rām, Ay, 51, 30.1 tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ /
Rām, Ay, 98, 12.2 antaḥpuragatā nāryo nandantu susamāhitāḥ //
Rām, Ār, 41, 16.2 antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati //
Rām, Ki, 11, 28.1 antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ /
Rām, Ki, 15, 1.2 śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ //
Rām, Su, 8, 48.1 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm /
Rām, Su, 18, 30.1 antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ /
Rām, Su, 56, 46.2 rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām //
Rām, Utt, 41, 18.2 śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat //
Rām, Utt, 99, 10.1 taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ /
Amarakośa
AKośa, 2, 52.2 syādetadeva pramadavanamantaḥpurocitam //
AKośa, 2, 282.2 asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 19.2 antaḥpuracarīḥ praiśyāś cacāra paritoṣitāḥ //
BKŚS, 2, 26.1 so 'haṃ paurajanaṃ bhṛtyān antaḥpuravicāriṇaḥ /
BKŚS, 3, 66.2 hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ //
BKŚS, 5, 284.1 sāntaḥpuraparīvāraḥ sadārasacivas tataḥ /
BKŚS, 12, 34.1 yāvad antaḥpurāṭavyau yāvac ca gṛhapakṣiṇaḥ /
BKŚS, 14, 104.2 tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ //
BKŚS, 15, 27.1 iti pravṛttavṛttānte matte 'ntaḥpurasāgare /
BKŚS, 18, 67.2 asurāntaḥpurākāraṃ prāviśaṃ bhavaneśvaram //
BKŚS, 20, 63.1 yena cāntaḥpurārakṣaparikṣiptena līlayā /
BKŚS, 20, 190.1 vāyumūlān mayā gatvā vanditāntaḥpurastriyā /
BKŚS, 20, 190.2 vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī //
BKŚS, 20, 317.1 athāntaḥpuraniryūhe nirākṛtamahājane /
BKŚS, 27, 51.2 bhītāntaḥpuradṛṣṭena cirād idam udīritam //
BKŚS, 28, 6.1 tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ /
Daśakumāracarita
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
DKCar, 1, 5, 21.7 duṣkaraḥ kanyāntaḥpurapraveśaḥ /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 1, 36.1 taccākarṇya prātareva rājabhavanadvāre sa ca durātmā kanyāntaḥpuradūṣakaḥ saṃnidhāpayitavyaḥ //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 159.1 svasmin evāntaḥpuropavane svāgramahiṣyaiva saṃpādyaḥ kilāyamarthaḥ //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 5, 99.1 gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati //
DKCar, 2, 8, 93.0 prāhasīcca prītiphullalocano 'ntaḥpurapramadājanaḥ //
Divyāvadāna
Divyāv, 19, 110.1 so 'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ //
Harivaṃśa
HV, 16, 35.2 śrīmān antaḥpuravṛto vanaṃ tat praviveśa ha //
HV, 18, 2.2 cacārāntaḥpuravṛto nandanaṃ maghavān iva //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kāmasūtra
KāSū, 2, 6, 42.1 grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadharmāṇa ekaikasyāḥ parigrahabhūtāḥ /
KāSū, 4, 2, 63.1 antaḥpuracāriṇīnāṃ bahir aniṣkramo bāhyānāṃ cāpraveśaḥ /
KāSū, 5, 6, 14.1 parasparasya kāryāṇi jñātvā cāntaḥpurālayāḥ /
KāSū, 5, 6, 16.2 kṣatriyasaṃjñakair antaḥpurarakṣibhir evārthaṃ sādhayantyābhīrakāṇām /
Matsyapurāṇa
MPur, 130, 4.1 idamantaḥpurasthānaṃ rudrāyatanamatra ca /
Tantrākhyāyikā
TAkhy, 1, 169.1 dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam //
Viṣṇupurāṇa
ViPur, 4, 2, 51.1 yadyevaṃ tadādiśyatām asmākaṃ praveśāya kanyāntaḥpuravarṣavaraḥ /
ViPur, 4, 2, 52.2 tataśca māndhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣadharaḥ samājñaptaḥ //
ViPur, 4, 2, 54.1 praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha //
ViPur, 5, 20, 41.1 vistāritākṣiyugalo rājāntaḥpurayoṣitaḥ /
ViPur, 5, 27, 24.3 antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan //
ViPur, 5, 33, 6.1 kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 55.1 sa yarhyantaḥpuragato viṣūcīnasamanvitaḥ /
BhāgPur, 4, 26, 14.1 antaḥpurastriyo 'pṛcchadvimanā iva vediṣat /
BhāgPur, 10, 4, 1.2 bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ /
Bhāratamañjarī
BhāMañj, 12, 22.1 paśyāntaḥpuracārībhirapsarobhirivāvṛtaḥ /
BhāMañj, 12, 56.2 śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām //
Kathāsaritsāgara
KSS, 1, 5, 36.1 channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ /
KSS, 1, 5, 60.2 tadbuddhvā sa nṛpo 'pṛcchadityantaḥpurarakṣiṇaḥ //
KSS, 2, 5, 57.2 pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām //
KSS, 2, 6, 65.2 guptaṃ viracitāṃ nāma bheje 'ntaḥpuracārikām //
KSS, 3, 3, 39.2 nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe //
KSS, 3, 4, 185.1 gatvā ca gaganenāśu sa tāmantaḥpurāntaram /
KSS, 3, 4, 193.1 tataḥ praviṣṭā dadṛśustamantaḥpuracārikāḥ /
KSS, 3, 4, 285.2 svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ //
KSS, 4, 3, 66.1 tataḥ pramode prasaratyatrāntaḥpuravāsinām /
KSS, 4, 3, 83.2 samantād āyayuścātra sāmantāntaḥpurāṅganāḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 22.2 nṛpālayeṣu pramadavanam antaḥpurocitam //
Haṃsadūta
Haṃsadūta, 1, 41.2 murārāteryatra sthagitagaganābhir vijayate patākābhiḥ saṃtarpitabhuvanam antaḥpuravaram //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //