Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam / (1.1) Par.?
avekṣamāṇo hanumān dadarśa śayanāsanam // (1.2) Par.?
tasya caikatame deśe so 'gryamālyavibhūṣitam / (2.1) Par.?
dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham // (2.2) Par.?
bālavyajanahastābhir vījyamānaṃ samantataḥ / (3.1) Par.?
gandhaiśca vividhair juṣṭaṃ varadhūpena dhūpitam // (3.2) Par.?
paramāstaraṇāstīrṇam āvikājinasaṃvṛtam / (4.1) Par.?
dāmabhir varamālyānāṃ samantād upaśobhitam // (4.2) Par.?
tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam / (5.1) Par.?
lohitākṣaṃ mahābāhuṃ mahārajatavāsasam // (5.2) Par.?
lohitenānuliptāṅgaṃ candanena sugandhinā / (6.1) Par.?
saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam // (6.2) Par.?
vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam / (7.1) Par.?
savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram // (7.2) Par.?
krīḍitvoparataṃ rātrau varābharaṇabhūṣitam / (8.1) Par.?
priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham // (8.2) Par.?
pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ / (9.1) Par.?
bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam // (9.2) Par.?
niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ / (10.1) Par.?
āsādya paramodvignaḥ so 'pāsarpat subhītavat // (10.2) Par.?
athārohaṇam āsādya vedikāntaram āśritaḥ / (11.1) Par.?
suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ // (11.2) Par.?
śuśubhe rākṣasendrasya svapataḥ śayanottamam / (12.1) Par.?
gandhahastini saṃviṣṭe yathā prasravaṇaṃ mahat // (12.2) Par.?
kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ / (13.1) Par.?
vikṣiptau rākṣasendrasya bhujāvindradhvajopamau // (13.2) Par.?
airāvataviṣāṇāgrair āpīḍitakṛtavraṇau / (14.1) Par.?
vajrollikhitapīnāṃsau viṣṇucakraparikṣitau // (14.2) Par.?
pīnau samasujātāṃsau saṃgatau balasaṃyutau / (15.1) Par.?
sulakṣaṇanakhāṅguṣṭhau svaṅgulītalalakṣitau // (15.2) Par.?
saṃhatau parighākārau vṛttau karikaropamau / (16.1) Par.?
vikṣiptau śayane śubhre pañcaśīrṣāvivoragau // (16.2) Par.?
śaśakṣatajakalpena suśītena sugandhinā / (17.1) Par.?
candanena parārdhyena svanuliptau svalaṃkṛtau // (17.2) Par.?
uttamastrīvimṛditau gandhottamaniṣevitau / (18.1) Par.?
yakṣapannagagandharvadevadānavarāviṇau // (18.2) Par.?
dadarśa sa kapistasya bāhū śayanasaṃsthitau / (19.1) Par.?
mandarasyāntare suptau mahāhī ruṣitāviva // (19.2) Par.?
tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ / (20.1) Par.?
śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ // (20.2) Par.?
cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ / (21.1) Par.?
mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ // (21.2) Par.?
tasya rākṣasasiṃhasya niścakrāma mukhānmahān / (22.1) Par.?
śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham // (22.2) Par.?
muktāmaṇivicitreṇa kāñcanena virājatā / (23.1) Par.?
mukuṭenāpavṛttena kuṇḍalojjvalitānanam // (23.2) Par.?
raktacandanadigdhena tathā hāreṇa śobhinā / (24.1) Par.?
pīnāyataviśālena vakṣasābhivirājitam // (24.2) Par.?
pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam / (25.1) Par.?
mahārheṇa susaṃvītaṃ pītenottamavāsasā // (25.2) Par.?
māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat / (26.1) Par.?
gāṅge mahati toyānte prasuptamiva kuñjaram // (26.2) Par.?
caturbhiḥ kāñcanair dīpair dīpyamānaiścaturdiśam / (27.1) Par.?
prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva // (27.2) Par.?
pādamūlagatāścāpi dadarśa sumahātmanaḥ / (28.1) Par.?
patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe // (28.2) Par.?
śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ / (29.1) Par.?
amlānamālyābharaṇā dadarśa hariyūthapaḥ // (29.2) Par.?
nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ / (30.1) Par.?
varābharaṇadhāriṇyo niṣaṇṇā dadṛśe kapiḥ // (30.2) Par.?
vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām / (31.1) Par.?
dadarśa tāpanīyāni kuṇḍalānyaṅgadāni ca // (31.2) Par.?
tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ / (32.1) Par.?
virarāja vimānaṃ tannabhastārāgaṇair iva // (32.2) Par.?
madavyāyāmakhinnāstā rākṣasendrasya yoṣitaḥ / (33.1) Par.?
teṣu teṣvavakāśeṣu prasuptāstanumadhyamāḥ // (33.2) Par.?
kācid vīṇāṃ pariṣvajya prasuptā saṃprakāśate / (34.1) Par.?
mahānadīprakīrṇeva nalinī potam āśritā // (34.2) Par.?
anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā / (35.1) Par.?
prasuptā bhāminī bhāti bālaputreva vatsalā // (35.2) Par.?
paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī / (36.1) Par.?
cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī // (36.2) Par.?
kācid aṃśaṃ pariṣvajya suptā kamalalocanā / (37.1) Par.?
nidrāvaśam anuprāptā sahakānteva bhāminī // (37.2) Par.?
anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ / (38.1) Par.?
mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā // (38.2) Par.?
bhujapārśvāntarasthena kakṣageṇa kṛśodarī / (39.1) Par.?
paṇavena sahānindyā suptā madakṛtaśramā // (39.2) Par.?
ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā / (40.1) Par.?
prasuptā taruṇaṃ vatsam upagūhyeva bhāminī // (40.2) Par.?
kācid āḍambaraṃ nārī bhujasaṃbhogapīḍitam / (41.1) Par.?
kṛtvā kamalapatrākṣī prasuptā madamohitā // (41.2) Par.?
kalaśīm apavidhyānyā prasuptā bhāti bhāminī / (42.1) Par.?
vasante puṣpaśabalā māleva parimārjitā // (42.2) Par.?
pāṇibhyāṃ ca kucau kācit suvarṇakalaśopamau / (43.1) Par.?
upagūhyābalā suptā nidrābalaparājitā // (43.2) Par.?
anyā kamalapatrākṣī pūrṇendusadṛśānanā / (44.1) Par.?
anyām āliṅgya suśroṇī prasuptā madavihvalā // (44.2) Par.?
ātodyāni vicitrāṇi pariṣvajya varastriyaḥ / (45.1) Par.?
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva // (45.2) Par.?
tāsām ekāntavinyaste śayānāṃ śayane śubhe / (46.1) Par.?
dadarśa rūpasampannām aparāṃ sa kapiḥ striyam // (46.2) Par.?
muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām / (47.1) Par.?
vibhūṣayantīm iva ca svaśriyā bhavanottamam // (47.2) Par.?
gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm / (48.1) Par.?
kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm // (48.2) Par.?
sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ / (49.1) Par.?
tarkayāmāsa sīteti rūpayauvanasaṃpadā / (49.2) Par.?
harṣeṇa mahatā yukto nananda hariyūthapaḥ // (49.3) Par.?
āsphoṭayāmāsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma / (50.1) Par.?
stambhān arohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām // (50.2) Par.?
Duration=0.22883296012878 secs.