Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 57, 15.1 dadāmi te vaijayantīṃ mālām amlānapaṅkajām /
MBh, 3, 220, 18.1 airāvatasya ghaṇṭe dve vaijayantyāviti śrute /
MBh, 6, 108, 27.2 vaijayantyaśca nāgānāṃ saṃkruddhena kirīṭinā //
MBh, 7, 28, 18.1 vaijayantyabhavanmālā tad astraṃ keśavorasi /
MBh, 7, 35, 34.1 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān /
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 73, 26.1 vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ /
MBh, 7, 154, 52.2 śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ samādade tasya vadhaṃ cikīrṣan //
MBh, 8, 14, 45.1 vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ /
MBh, 8, 21, 17.1 gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān /
MBh, 8, 31, 23.1 te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ /
MBh, 8, 43, 73.1 sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ /
MBh, 8, 55, 8.1 suvarṇajālāvatatā mahāgajāḥ savaijayantīdhvajayodhakalpitāḥ /
MBh, 13, 110, 66.3 vaijayantīsahasraiśca śobhitaṃ gītanisvanaiḥ //
Amarakośa
AKośa, 2, 566.1 patākā vaijayantī syātketanaṃ dhvajamastriyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 45.2 sādhitena balānimbavaijayantīnṛpadrumaiḥ //
Kūrmapurāṇa
KūPur, 1, 25, 4.2 dadhānamurasā mālāṃ vaijayantīmanuttamām //
Liṅgapurāṇa
LiPur, 1, 77, 85.2 phalapallavamālābhir vaijayantībhir aṃśukaiḥ //
Suśrutasaṃhitā
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 19, 39.2 prakṣālane prayojyāni vaijayantyarkayor api //
Viṣṇupurāṇa
ViPur, 1, 22, 70.1 pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 21.2 vaijayantyā srajā juṣṭam aṃsanyastamahāgadam //
BhāgPur, 8, 8, 16.2 varuṇaḥ srajaṃ vaijayantīṃ madhunā mattaṣaṭpadām //
Bhāratamañjarī
BhāMañj, 1, 572.1 tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm /
BhāMañj, 1, 1026.2 trijagadvijayārambhe vaijayantī manobhuvaḥ //
Garuḍapurāṇa
GarPur, 1, 13, 8.2 vaijayantīṃ sma pragṛhya śrīvatsaṃ kaṇṭhabhūṣaṇam //
Kathāsaritsāgara
KSS, 5, 3, 284.2 svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām //
Kṛṣiparāśara
KṛṣiPar, 1, 217.2 vaijayantīsamāyukto nimbasarṣaparakṣitaḥ //
Āryāsaptaśatī
Āsapt, 2, 57.2 prāsādamaulir upari prasarantyā vaijayanty eva //
Āsapt, 2, 122.2 visphurati vaijayantīpavanacchinnāpaviddheva //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //