Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 5, 32.1 lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
KSS, 2, 2, 16.2 bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau //
KSS, 2, 2, 63.2 pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām //
KSS, 2, 2, 139.1 atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm /
KSS, 2, 2, 174.1 kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
KSS, 2, 5, 132.1 sa cāvayoḥ patirdūraṃ deśāntaram itastataḥ /
KSS, 2, 5, 138.1 tataḥ pravrājikāvādīt keciddvīpāntarāgatāḥ /
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
KSS, 3, 3, 160.2 praṇāmāntaramāsīno vatsarājaṃ vyajijñapat //
KSS, 3, 4, 256.1 pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare /
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 3, 6, 21.2 gantuṃ rājāvamānena deśāntaram iyeṣa saḥ //
KSS, 3, 6, 23.1 tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
KSS, 4, 1, 110.2 vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā //
KSS, 4, 2, 48.2 janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ //
KSS, 4, 2, 54.2 janmāntarakathāṃ tāvacchaṃsaitāṃ kautukaṃ hi me //
KSS, 4, 2, 61.2 dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā //
KSS, 4, 2, 65.2 vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam //
KSS, 4, 2, 68.2 janmāntare 'pi me sakhyam anena vaṇijāstviti //
KSS, 4, 2, 120.2 deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ //
KSS, 4, 2, 217.2 matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm //
KSS, 4, 3, 26.2 vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu //
KSS, 5, 1, 107.1 gṛhītvā vasatiṃ cātra dūre devakulāntare /
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
KSS, 5, 2, 68.2 iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā //
KSS, 5, 3, 124.2 gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam //
KSS, 5, 3, 127.1 tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ /
KSS, 5, 3, 157.2 rūpāntaropāgatayā sa tayā saha divyayā //
KSS, 6, 1, 103.1 evaṃ tayośca matpitror lokāntaram upeyuṣoḥ /