Occurrences

Āpastambagṛhyasūtra
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Divyāvadāna
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Rasendracintāmaṇi
Tantrāloka
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Āpastambagṛhyasūtra
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
Mahābhārata
MBh, 3, 45, 16.2 astrahetor iha prāptaḥ kasmāccit kāraṇāntarāt //
Nyāyasūtra
NyāSū, 5, 1, 30.0 kāraṇāntarādapi taddharmopapatterapratiṣedhaḥ //
Rāmāyaṇa
Rām, Ār, 29, 21.1 tasya bāṇāntarād raktaṃ bahu susrāva phenilam /
Divyāvadāna
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 2.1 vidhatte dehasiddhyarthaṃ yat sākṣād yat padāntarāt /
MṛgT, Vidyāpāda, 11, 20.1 atha vyaktāntarādbuddhergarvo'bhūtkaraṇaṃ citaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
Rasaratnākara
RRĀ, Ras.kh., 8, 143.2 santi devagṛhasyāntaḥ khanejjānvantarāddharet //
Rasendracintāmaṇi
RCint, 3, 78.0 evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //
Tantrāloka
TĀ, 16, 272.2 saṃjalpāntarato 'pyarthakriyāṃ tāmeva paśyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 13.0 eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.1 tathā hi tantrāntarād utpattiprabhṛtikaṃ likhyate yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 2.0 dhānyābhrakavidhānaṃ tu tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 41.0 anuktamānānāṃ mardanārthadravyāṇāṃ ca parimāṇaṃ granthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 8.0 evam iti grahaṇena śodhanāntaramapi darśitaṃ tadgranthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 21.0 anupānamātrātra tantrāntarādavagantavyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 4.0 kapardakeṣu varāṭakeṣu kapardakalakṣaṇaṃ ca tantrāntarādavagantavyam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 19.0 āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 16.3 pāpo 'haṃ plavago yasmāt saṃjātaḥ kāraṇāntarāt //