Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 118, 11.1 pāṇḍureṇātapatreṇa cāmaravyajanena ca /
MBh, 1, 126, 37.1 sacchatravālavyajano jayaśabdāntareṇa ca /
MBh, 1, 179, 18.2 nanandur nanṛtuścātra dhūnvanto vyajanāni ca /
MBh, 1, 192, 7.118 pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ /
MBh, 2, 2, 15.1 upāruhyārjunaścāpi cāmaravyajanaṃ sitam /
MBh, 2, 2, 16.6 upāruhya rathaṃ śīghraṃ cāmaravyajane site /
MBh, 2, 49, 13.2 dhanaṃjayaśca vyajane bhīmasenaśca pāṇḍavaḥ //
MBh, 3, 44, 17.2 divyagandhādhivāsena vyajanena vidhūyatā //
MBh, 4, 51, 15.2 ātapatrāṇi vāsāṃsi srajaśca vyajanāni ca //
MBh, 5, 138, 19.1 gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ /
MBh, 5, 146, 6.2 preṣyavat puruṣavyāghro vālavyajanam utkṣipan //
MBh, 6, 17, 34.2 śvetacchatreṇa niṣkeṇa cāmaravyajanena ca //
MBh, 6, 51, 31.1 dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ /
MBh, 6, 92, 52.2 kuthāśca bahudhākārāścāmaravyajanāni ca //
MBh, 6, 92, 73.2 chatraistathāpaviddhaiśca cāmaravyajanair api //
MBh, 6, 110, 17.2 uṣṇīṣair apaviddhaiśca cāmaravyajanair api //
MBh, 7, 33, 17.3 cāmaravyajanākṣepair udayann iva bhāskaraḥ //
MBh, 7, 42, 4.1 śvetacchatrapatākābhiś cāmaravyajanena ca /
MBh, 7, 113, 22.1 vastraiśchatraiśca vidhvastaiścāmaravyajanair api /
MBh, 7, 123, 37.1 cāmarair vyajanaiścitrair dhvajaiścāśvarathadvipaiḥ /
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 7, 162, 44.2 vyajanaiḥ kaṅkaṭaiścaiva dhvajaiśca vinipātitaiḥ //
MBh, 8, 14, 49.2 chatrāṇi cāpaviddhāni cāmaravyajanāni ca //
MBh, 8, 19, 27.2 chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha /
MBh, 8, 55, 7.1 chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān dvipāṃś ca /
MBh, 8, 56, 37.2 rathāṃś ca vividhān rājan patākā vyajanāni ca //
MBh, 8, 68, 28.1 chatrāṇi vālavyajanāni śaṅkhāḥ srajaś ca puṣpottamahemacitrāḥ /
MBh, 9, 1, 44.2 śītaistu siṣicustoyair vivyajur vyajanair api //
MBh, 9, 13, 16.1 chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ /
MBh, 9, 64, 19.1 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva /
MBh, 11, 17, 13.1 yaṃ purā vyajanair agryair upavījanti yoṣitaḥ /
MBh, 11, 17, 13.2 tam adya pakṣavyajanair upavījanti pakṣiṇaḥ //
MBh, 11, 24, 22.1 yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate /
MBh, 12, 38, 36.1 cāmaravyajane cāsya vīrau jagṛhatustadā /
MBh, 12, 60, 32.1 chatraṃ veṣṭanam auśīram upānad vyajanāni ca /
MBh, 12, 216, 23.1 na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 24.2 na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 13, 88, 13.2 hasticchāyāsu vidhivat karṇavyajanavījitam //
MBh, 13, 154, 10.2 cāmaravyajane śubhre bhīmasenārjunāv ubhau /