Occurrences

Jaiminīyabrāhmaṇa
Vārāhaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnākara
Gheraṇḍasaṃhitā
Janmamaraṇavicāra

Jaiminīyabrāhmaṇa
JB, 1, 56, 15.0 ya eva tatra śakalo 'ntikaḥ syāt tam adhyasya juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 1.3 iti saṃmṛṣṭām āhavanīyalakṣmyai prāñcāv aṃsāv unnayati pratīcī śroṇī prāgudakpravaṇāṃ saṃnatamadhyām antikajaghanām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 63.0 antikabāḍhayor nedasādhau //
Mahābhārata
MBh, 12, 137, 65.1 vairam antikam āsajya yaḥ prītiṃ kartum icchati /
Manusmṛti
ManuS, 2, 46.1 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
ManuS, 2, 46.2 lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ //
Divyāvadāna
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Kūrmapurāṇa
KūPur, 1, 2, 75.2 upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ //
Liṅgapurāṇa
LiPur, 1, 24, 10.1 tadā caturyugāvasthe tasminkalpe yugāntike /
LiPur, 1, 24, 11.1 utpatsyāmi tadā brahman punar asmin yugāntike /
LiPur, 1, 24, 12.2 tadāhaṃ brāhmaṇārthāya kalau tasmin yugāntike //
LiPur, 1, 24, 21.1 tadāpyahaṃ bhaviṣyāmi damanastu yugāntike /
LiPur, 1, 24, 82.1 ye cānye 'pi mahātmānaḥ kalau tasmin yugāntike /
LiPur, 1, 24, 112.1 tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike /
LiPur, 1, 24, 118.2 puraṃ bhadravaṭaṃ prāpya kalau tasmin yugāntike //
LiPur, 1, 40, 50.1 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike /
LiPur, 1, 40, 62.2 tatra saṃdhyāṃśake kāle samprāpte tu yugāntike //
LiPur, 1, 88, 69.2 ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ //
LiPur, 2, 21, 71.2 viṣuveṇa tu yogena nivṛttyādi śivāntikam //
Matsyapurāṇa
MPur, 43, 7.1 sahasrajir atho jyeṣṭhaḥ kroṣṭurnīlo'ntiko laghuḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 72.0 vasantagrīṣmahaimāntikān aṣṭau māsān bhikṣur vicakramet //
Garuḍapurāṇa
GarPur, 1, 49, 7.2 upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.2 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.3 lalāṭasaṃmito rājñaḥ syāttu nāsāntiko viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.3 grahaṇāntikam ityeke keśāntaścaiva ṣoḍaśe //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 397.3 tadardhikaṃ pādikaṃ vā grahaṇāntikameva vā //
Rasaratnākara
RRĀ, R.kh., 7, 45.2 melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ //
Gheraṇḍasaṃhitā
GherS, 5, 10.1 caitrādiphālgunānte ca māghādiphālgunāntike /
Janmamaraṇavicāra
JanMVic, 1, 22.2 anenaiva vidhānena puṃstattvāt tu kalāntikam //