Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kaṭhopaniṣad
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanāraṇyaka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Rasārṇava
Tantrāloka
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
Atharvaveda (Śaunaka)
AVŚ, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 3.2 saha kamaṇḍalunotpannaḥ svayaṃbhūs tasmāt kamaṇḍalunā caret //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
Gopathabrāhmaṇa
GB, 1, 2, 8, 12.0 svayambhūḥ kaśyapaḥ kaśyapatuṅge 'bhyatapat //
Kaṭhopaniṣad
KaṭhUp, 4, 1.1 parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman /
Taittirīyasaṃhitā
TS, 5, 1, 9, 39.1 eṣa vai svayambhūr nāma //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 15, 1, 21.0 brahmā svayaṃbhūḥ //
Buddhacarita
BCar, 10, 2.2 pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūriva nākapṛṣṭham //
Mahābhārata
MBh, 2, 11, 38.1 pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ /
MBh, 2, 33, 19.1 aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam /
MBh, 3, 31, 35.1 evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ /
MBh, 3, 169, 30.1 tataḥ śakreṇa bhagavān svayambhūr abhicoditaḥ /
MBh, 3, 170, 6.4 tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam //
MBh, 3, 186, 76.1 tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa /
MBh, 3, 258, 11.2 svayambhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ //
MBh, 6, 46, 44.2 babhūva paramopetaḥ svayaṃbhūr iva bhānunā //
MBh, 9, 43, 30.2 brahmā svayaṃbhūr bhagavān saputraḥ saha viṣṇunā //
MBh, 12, 59, 28.1 tān uvāca surān sarvān svayaṃbhūr bhagavāṃstataḥ /
MBh, 12, 161, 44.1 snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca /
MBh, 12, 201, 3.1 ekaḥ svayaṃbhūr bhagavān ādyo brahmā sanātanaḥ /
MBh, 12, 202, 12.1 svayaṃbhūstān uvācedaṃ nisṛṣṭo 'tra vidhir mayā /
MBh, 12, 282, 10.1 svayaṃbhūr asṛjaccāgre dhātāraṃ lokapūjitam /
MBh, 12, 335, 41.1 tvam īśvarasvabhāvaśca svayaṃbhūḥ puruṣottamaḥ /
MBh, 13, 17, 36.1 sarvakarmā svayaṃbhūśca ādir ādikaro nidhiḥ /
MBh, 13, 92, 9.1 iti teṣāṃ vacaḥ śrutvā svayaṃbhūr idam abravīt /
MBh, 13, 135, 18.1 svayaṃbhūḥ śaṃbhur ādityaḥ puṣkarākṣo mahāsvanaḥ /
MBh, 13, 143, 44.1 etādṛśaḥ keśavo 'yaṃ svayaṃbhūr nārāyaṇaḥ paramaścāvyayaśca /
MBh, 14, 40, 8.3 viṣṇur evādisargeṣu svayaṃbhūr bhavati prabhuḥ //
MBh, 14, 44, 11.2 mama viṣṇur acintyātmā svayaṃbhūr iti sa smṛtaḥ //
Manusmṛti
ManuS, 1, 6.1 tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam /
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
Rāmāyaṇa
Rām, Bā, 16, 1.2 uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam //
Rām, Bā, 17, 13.2 babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ //
Rām, Bā, 76, 13.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 1, 10.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 102, 2.3 tataḥ samabhavad brahmā svayambhūr daivataiḥ saha //
Rām, Su, 11, 65.1 brahmā svayambhūr bhagavān devāścaiva diśantu me /
Rām, Yu, 49, 22.2 dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt //
Rām, Yu, 49, 26.1 rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt /
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 80, 23.2 teṣu teṣvavakāśeṣu svayambhūḥ paritoṣitaḥ //
Rām, Utt, 55, 10.2 svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ //
Agnipurāṇa
AgniPur, 17, 6.2 tataḥ svayaṃbhūrbhagavān sisṛkṣurvividhāḥ prajāḥ //
AgniPur, 17, 9.1 tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam /
Amarakośa
AKośa, 1, 16.2 hiraṇyagarbho lokeśaḥ svayaṃbhūś caturānanaḥ //
Divyāvadāna
Divyāv, 17, 493.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 17, 507.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 18, 352.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Harivaṃśa
HV, 1, 23.1 viṣṇuḥ svayaṃbhūr bhagavān sisṛkṣur vividhāḥ prajāḥ /
HV, 1, 25.2 tatra jajñe svayaṃ brahmā svayaṃbhūr iti naḥ śrutam //
Kūrmapurāṇa
KūPur, 1, 4, 60.2 anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ //
KūPur, 1, 9, 20.1 ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
KūPur, 1, 9, 29.2 brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ //
KūPur, 1, 9, 33.1 bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
KūPur, 1, 19, 38.2 yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
KūPur, 1, 19, 50.1 tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ /
KūPur, 1, 25, 72.2 ahaṃ kartā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ //
KūPur, 1, 34, 16.2 samāste bhagavān brahmā svayaṃbhūrapi daivataiḥ //
KūPur, 2, 6, 29.2 skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ //
KūPur, 2, 7, 3.1 ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ /
KūPur, 2, 31, 5.1 ahaṃ dhātā jagadyoniḥ svayaṃbhūreka īśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 20, 32.2 brahmā svayaṃbhūrbhagavāñjagadyoniḥ pitāmahaḥ //
LiPur, 1, 59, 8.1 svayaṃbhūrbhagavāṃstatra lokasarvārthasādhakaḥ /
LiPur, 1, 65, 60.2 svayaṃbhūḥ sarvakarmā ca ādirādikaro nidhiḥ //
LiPur, 1, 70, 104.1 anāditvācca pūrvatvātsvayaṃbhūriti saṃsmṛtaḥ /
LiPur, 1, 70, 138.2 brahmā svayaṃbhūrbhagavānsisṛkṣurvividhāḥ prajāḥ //
LiPur, 2, 55, 39.1 brahmā svayaṃbhūrbhagavānidaṃ vacanamabravīt /
Matsyapurāṇa
MPur, 2, 26.2 tataḥ svayambhūr avyaktaḥ prabhavaḥ puṇyakarmaṇām //
MPur, 128, 4.2 svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ //
MPur, 133, 57.2 svayambhūḥ prayayau vāhānanumantrya yathājavam //
MPur, 136, 54.2 dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ //
MPur, 161, 5.1 tataḥ svayaṃbhūrbhagavānsvayamāgamya tatra ha /
MPur, 169, 18.2 śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave //
Suśrutasaṃhitā
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Varāhapurāṇa
VarPur, 27, 34.1 mohaḥ svayaṃbhūḥ kaumārī mātsaryaṃ cendrajaṃ viduḥ /
Viṣṇupurāṇa
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 24.2 śaṃbhuḥ svayaṃbhūr bhagavāñjagatprabhustīrthaṃkarastīrthakaro jineśvaraḥ //
AbhCint, 2, 125.1 druhiṇo viriñcirdrughaṇo viriñcaḥ parameṣṭhyajo 'ṣṭaśravaṇaḥ svayaṃbhūḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 28.1 vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ /
BhāgPur, 4, 19, 29.2 srugghastānjuhvato 'bhyetya svayambhūḥ pratyaṣedhata //
Bhāratamañjarī
BhāMañj, 6, 319.1 purā bhūbhāraśāntyarthaṃ svayaṃbhūrmunisaṃsadi /
BhāMañj, 13, 674.2 svayaṃbhūr bhagavān khaḍgo dhātrā dhyātaḥ samāyayau //
BhāMañj, 13, 1014.2 sa padaṃ brahmahatyāyāḥ svayaṃbhūrityabhāṣata //
Rasārṇava
RArṇ, 14, 34.1 navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ /
Tantrāloka
TĀ, 8, 154.1 tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ /
Sātvatatantra
SātT, 2, 70.1 hatvāsurān surapatau vidhṛter apatye dātā tṛtīyabhavanaṃ bhagavān svayambhūḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 16, 7, 1.1 subhūḥ svayambhūḥ prathamam antar mahaty arṇave /