Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4936
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktastu rāmeṇa parāṃ vrīḍām upāgataḥ / (1.1) Par.?
śatrughno vīryasampanno mandaṃ mandam uvāca ha // (1.2) Par.?
avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha / (2.1) Par.?
tava caiva mahābhāga śāsanaṃ duratikramam / (2.2) Par.?
ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha // (2.3) Par.?
evam ukte tu śūreṇa śatrughnena mahātmanā / (3.1) Par.?
uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā // (3.2) Par.?
saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ / (4.1) Par.?
adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam // (4.2) Par.?
purodhasaṃ ca kākutsthau naigamān ṛtvijastathā / (5.1) Par.?
mantriṇaścaiva me sarvān ānayadhvaṃ mamājñayā // (5.2) Par.?
rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ / (6.1) Par.?
abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ / (6.2) Par.?
praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam // (6.3) Par.?
tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ / (7.1) Par.?
sampraharṣakaraḥ śrīmān rāghavasya purasya ca // (7.2) Par.?
tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ / (8.1) Par.?
uvāca madhurāṃ vāṇīṃ tejastasyābhipūrayan // (8.2) Par.?
ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ / (9.1) Par.?
anena lavaṇaṃ saumya hantāsi raghunandana // (9.2) Par.?
sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave / (10.1) Par.?
svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ // (10.2) Par.?
adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ / (11.1) Par.?
sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ / (11.2) Par.?
madhukaiṭabhayor vīra vighāte vartamānayoḥ // (11.3) Par.?
sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi / (12.1) Par.?
anena śaramukhyena tato lokāṃścakāra saḥ // (12.2) Par.?
nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā / (13.1) Par.?
muktaḥ śatrughna bhūtānāṃ mahāṃstrāso bhaved iti // (13.2) Par.?
yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā / (14.1) Par.?
dattaṃ śatruvināśāya madhor āyudham uttamam // (14.2) Par.?
tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ / (15.1) Par.?
diśaḥ sarvāḥ samālokya prāpnotyāhāram ātmanaḥ // (15.2) Par.?
yadā tu yuddham ākāṅkṣan kaścid enaṃ samāhvayet / (16.1) Par.?
tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam // (16.2) Par.?
sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam / (17.1) Par.?
apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ // (17.2) Par.?
apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha / (18.1) Par.?
āhvayethā mahābāho tato hantāsi rākṣasaṃ // (18.2) Par.?
anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati / (19.1) Par.?
yadi tvevaṃ kṛte vīra vināśam upayāsyati // (19.2) Par.?
etat te sarvam ākhyātaṃ śūlasya ca viparyayam / (20.1) Par.?
śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam // (20.2) Par.?
Duration=0.15769004821777 secs.