Occurrences

Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Rāmāyaṇa
Rām, Ār, 17, 1.2 svacchayā ślakṣṇayā vācā smitapūrvam athābravīt //
Amaruśataka
AmaruŚ, 1, 26.2 svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 8.2 sutīrthavipulasvacchasalilāśayasaikate //
AHS, Śār., 6, 66.1 sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān /
Bodhicaryāvatāra
BoCA, 2, 2.2 ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi //
BoCA, 2, 10.2 svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 79.1 atha niṣkampakālindī salilasvacchakuṭṭimām /
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
BKŚS, 28, 106.2 prāsādāgrasthito dvāḥsthasvacchapravahaṇāsthitām //
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kūrmapurāṇa
KūPur, 1, 10, 79.2 nirūpaḥ kevalaḥ svaccho mahādevaḥ svabhāvataḥ //
Liṅgapurāṇa
LiPur, 1, 91, 9.2 svacchāyāṃ vikṛtāṃ paśyeccatuḥpañca sa jīvati //
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
Matsyapurāṇa
MPur, 7, 17.1 svacchodarāyetyudaramanaṅgāyetyuro hareḥ /
MPur, 154, 191.1 caraṇau padmasaṃkāśāvasyāḥ svacchanakhojjvalau /
MPur, 154, 521.1 svacchendranīlabhūbhāge krīḍane yatra dhiṣṭhitau /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
Suśrutasaṃhitā
Su, Nid., 3, 25.2 apsu svacchāsvapi yathā niṣiktāsu nave ghaṭe //
Su, Cik., 39, 9.2 asnigdhalavaṇaṃ svacchamudgayūṣayutaṃ tataḥ //
Su, Utt., 39, 97.2 pāyayeta ghṛtaṃ svacchaṃ tataḥ sa labhate sukham //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.1 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam /
ṚtuS, Tṛtīyaḥ sargaḥ, 11.1 sonmādahaṃsamithunair upaśobhitāni svacchapraphullakamalotpalabhūṣitāni /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 21.1 yat tat sattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam /
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 33, 17.1 svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca /
BhāgPur, 11, 7, 44.1 svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrthabhūr nṛṇām /
Bhāratamañjarī
BhāMañj, 5, 7.1 sa babhau svacchadaśanacchāyāchuritadiṅmukhaḥ /
BhāMañj, 7, 141.2 vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ //
BhāMañj, 7, 803.1 kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
BhāMañj, 13, 1286.1 svacchacchāyāphalādyeṣu vṛkṣeṣu vigatadyutiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 41.2 ṣaṭkoṇaṃ tīkṣṇadhāraṃ ca svacchamindradhanuśchavi //
Garuḍapurāṇa
GarPur, 1, 164, 21.2 ślakṣṇasparśaṃ tanu snigdhaṃ svacchamasvedapuṣpavat //
Hitopadeśa
Hitop, 1, 101.2 anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ /
Kathāsaritsāgara
KSS, 4, 1, 8.1 āraktasurasasvaccham antaḥsphuritatanmukham /
Maṇimāhātmya
MaṇiMāh, 1, 33.2 pītaś ca śvetarekhaś ca maṇiḥ svacchaś ca dṛśyate /
Mātṛkābhedatantra
MBhT, 5, 43.2 mahāsvaccho dayāvāṃś ca sarvaprāṇihite rataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 5.1 tena pradīpakalpena tadāsvacchaciter aṇoḥ /
Rasahṛdayatantra
RHT, 3, 17.1 anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /
RHT, 16, 21.1 svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /
RHT, 16, 32.1 anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /
Rasamañjarī
RMañj, 3, 52.2 dadhnā ghṛtena madhunā svacchayā sitayā tathā //
Rasaprakāśasudhākara
RPSudh, 7, 4.1 mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /
RPSudh, 7, 17.1 svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 45.2 susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //
RPSudh, 7, 46.1 dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /
RPSudh, 11, 82.1 sūtaṃ gadyāṇakaṃ svacchaṃ ṭaṃkaṇaṃ vallapañcakam /
RPSudh, 11, 124.2 svacche sūtavare vallaṃ nikṣiptaṃ rūpyakṛdbhavet //
Rasaratnasamuccaya
RRS, 3, 31.2 vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet //
RRS, 4, 10.1 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /
RRS, 4, 24.1 puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
RRS, 4, 50.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 4, 57.1 vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RRS, 5, 25.1 ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /
Rasaratnākara
RRĀ, Ras.kh., 3, 216.2 kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām //
RRĀ, V.kh., 3, 70.1 kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān /
RRĀ, V.kh., 6, 18.2 tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //
RRĀ, V.kh., 7, 2.2 śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //
RRĀ, V.kh., 8, 134.2 tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //
RRĀ, V.kh., 12, 8.1 mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
RRĀ, V.kh., 15, 81.1 mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
RRĀ, V.kh., 18, 3.1 eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /
Rasendracintāmaṇi
RCint, 3, 6.1 tādṛśasvacchamasṛṇacaturaṅgulamardake /
RCint, 3, 179.1 tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
RCint, 4, 28.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
RCint, 8, 74.1 tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /
RCint, 8, 127.2 mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //
Rasendracūḍāmaṇi
RCūM, 12, 4.2 śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
RCūM, 12, 17.1 puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /
RCūM, 12, 45.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
RCūM, 12, 48.2 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RCūM, 12, 48.2 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RCūM, 12, 51.1 vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RCūM, 14, 30.1 ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /
RCūM, 14, 33.2 svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
Rasendrasārasaṃgraha
RSS, 1, 158.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
RSS, 1, 311.1 sthālīpāke susampakvaṃ prakṣālya svacchavāriṇā /
Rasādhyāya
RAdhy, 1, 69.2 vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //
Rasārṇava
RArṇ, 7, 131.2 tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //
RArṇ, 7, 149.1 nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /
RArṇ, 11, 201.1 nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /
RArṇ, 14, 170.1 oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /
Ratnadīpikā
Ratnadīpikā, 2, 6.1 śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam /
Rājanighaṇṭu
RājNigh, 12, 64.2 sāmānyapulakaṃ svacchaṃ tale cūrṇaṃ tu gaurakam //
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, 12, 66.1 svacchaṃ bhṛṅgārapattraṃ laghutaraviśadaṃ tolane tiktakaṃ cet svāde śaityaṃ suhṛdyaṃ bahalaparimalāmodasaurabhyadāyi /
RājNigh, 13, 23.1 śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /
RājNigh, 13, 31.2 hemopamā śubhā svacchā janyā rītiḥ prakīrtitā //
RājNigh, 13, 53.1 suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /
RājNigh, 13, 148.1 snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /
RājNigh, 13, 165.1 svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
RājNigh, 13, 194.1 ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 210.2 śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //
RājNigh, 13, 211.1 snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /
RājNigh, Pānīyādivarga, 6.2 cirasthitaṃ laghu svacchaṃ pathyaṃ svādu sukhāvaham //
RājNigh, Pānīyādivarga, 11.1 nādeyaṃ salilaṃ svacchaṃ laghu dīpanapācanam /
RājNigh, Pānīyādivarga, 17.1 śītaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pāvanaṃ pāpahāri /
RājNigh, Pānīyādivarga, 34.2 kṛṣṇaveṇājalaṃ svacchaṃ rucyaṃ dīpanapācanam //
RājNigh, Pānīyādivarga, 48.1 prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt //
Skandapurāṇa
SkPur, 13, 103.1 svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ /
SkPur, 19, 23.2 anugrahaḥ kṛtastasyā yena svacchajalābhavat //
Tantrasāra
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
Tantrāloka
TĀ, 3, 12.1 yastvāha netratejāṃsi svacchātpratiphalantyalam /
TĀ, 3, 22.2 svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā //
TĀ, 3, 47.1 yathā ca sarvataḥ svacche sphaṭike sarvato bhavet /
TĀ, 3, 47.2 pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi //
TĀ, 3, 48.1 atyantasvacchatā sā yat svākṛtyanavabhāsanam /
TĀ, 3, 65.3 pratibimbamalaṃ svacche na khalvanyaprasādataḥ //
TĀ, 4, 111.2 tacca svacchasvatantrātmaratnanirbhāsini sphuṭam //
Ānandakanda
ĀK, 1, 4, 73.2 nirundhyātsvacchavastreṇa rasasya daśamāṃśakam //
ĀK, 1, 4, 433.1 eteṣāṃ grāhayetsvacchaṃ rasaṃ vastreṇa gālitam /
ĀK, 1, 6, 112.1 kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
ĀK, 1, 7, 48.1 vidyutprabhāṃ dehadārḍhyaṃ svacchaṃ snigdhaṃ ca lekhanam /
ĀK, 1, 13, 20.1 svacchāṃśukena baddhasya cūrṇaṃ tadupari kṣipet /
ĀK, 1, 19, 94.1 kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ /
ĀK, 1, 19, 105.2 svacche sūkṣme kaṣāye ca vasane dhārayettataḥ //
ĀK, 1, 19, 118.1 svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ /
ĀK, 1, 19, 134.1 bālośīrāmbubhiḥ śīte svacchasphaṭikapaṭṭake /
ĀK, 1, 19, 136.1 svacchāmbarātirucirāḥ pramadāstāpahāriṇīḥ /
ĀK, 1, 19, 140.2 svacchāṃśukāvṛtāṅgasya samāptaratikarmaṇaḥ //
ĀK, 1, 19, 202.1 taccāmbusadṛśaṃ svacchaṃ saumyaṃ garbhāya no bhavet /
ĀK, 1, 23, 745.2 oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ //
ĀK, 1, 24, 207.2 nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat //
ĀK, 2, 1, 23.1 kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān /
ĀK, 2, 2, 12.1 guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam /
ĀK, 2, 3, 7.1 varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham /
ĀK, 2, 6, 4.1 svaccham uṣṇāsahaṃ śītaṃ sūkṣmapatrakaraṃ laghu /
ĀK, 2, 8, 6.2 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
ĀK, 2, 8, 25.2 siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru //
ĀK, 2, 8, 37.1 nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam /
ĀK, 2, 8, 40.1 snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham /
ĀK, 2, 8, 42.1 īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam /
ĀK, 2, 8, 48.1 svacchaṃ vidyutprabhaṃ snigdhaṃ sundaraṃ laghu lekhanam /
ĀK, 2, 8, 152.1 hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham /
ĀK, 2, 8, 161.1 snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam /
ĀK, 2, 8, 174.2 śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ //
ĀK, 2, 9, 44.2 sarpādikaviṣaghnī ca sā svaccharasabandhinī //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 4.0 mṛtsnaṃ masṛṇam acchaṃ svaccham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 5.0 pravartakatvāt svacchatvagambhīratvādidharmataḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 11.0 pṛthaktvaṃ tadanāliptasvacchasvātmaikarūpatā //
ŚSūtraV zu ŚSūtra, 3, 16.1, 5.0 svacchatvādiguṇair yukte svānandabharite hrade //
ŚSūtraV zu ŚSūtra, 3, 25.1, 3.0 śivena cinmayasvacchasvacchadānandaśālinā //
ŚSūtraV zu ŚSūtra, 3, 25.1, 3.0 śivena cinmayasvacchasvacchadānandaśālinā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 13.3 śvetamāhlādakaṃ svacchaṃ muktāyāśca guṇā daśa /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 15.3 snigdhaṃ ca svaccharūpaṃ ca baddhaṃ śuddhaṃ samaṃ guru //
Bhāvaprakāśa
BhPr, 6, 8, 18.2 varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham //
BhPr, 7, 3, 43.2 varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //
BhPr, 7, 3, 54.1 kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 4.0 tadvastragālitaṃ grāhyaṃ svacchatoyaṃ tadātape //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 41.1 yāvat taṃ stotukāmo 'ham apaśyaṃ svacchacakṣuṣā /
Yogaratnākara
YRā, Dh., 20.2 varṇāgryaṃ candravatsvacchaṃ tāramatra guṇānvitam //