Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 3, 2, 1.1 rakṣohaṇo valagahano vaiṣṇavān khanāmi /
TS, 1, 3, 2, 2.1 rakṣohaṇo valagahanaḥ prokṣāmi vaiṣṇavān /
TS, 1, 3, 2, 2.2 rakṣohaṇo valagahano 'vanayāmi vaiṣṇavān /
TS, 1, 3, 2, 2.4 rakṣohaṇo valagahano 'vastṛṇāmi vaiṣṇavān /
TS, 1, 3, 2, 2.5 rakṣohaṇo valagahano 'bhijuhomi vaiṣṇavān /
TS, 1, 3, 2, 2.6 rakṣohaṇau valagahanāv upadadhāmi vaiṣṇavī /
TS, 1, 3, 2, 2.7 rakṣohaṇau valagahanau paryūhāmi vaiṣṇavī /
TS, 1, 3, 2, 2.8 rakṣohaṇau valagahanau paristṛṇāmi vaiṣṇavī /
TS, 1, 3, 2, 2.9 rakṣohaṇau valagahanau vaiṣṇavī /
TS, 1, 3, 5, 3.0 taṃ tvā juṣe vaiṣṇavaṃ devayajyāyai //
TS, 1, 8, 8, 9.1 vaiṣṇavaṃ trikapālam //
TS, 1, 8, 17, 19.1 vaiṣṇavaṃ trikapālam //
TS, 2, 1, 3, 1.5 vaiṣṇavaṃ vāmanam ālabheta spardhamānaḥ /
TS, 2, 1, 5, 2.4 yadā sahasram paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta /
TS, 2, 1, 8, 3.3 vaiṣṇavaṃ vāmanam ālabheta yaṃ yajño nopanamet /
TS, 2, 1, 8, 3.9 vaiṣṇavo hy eṣa devatayā /
TS, 5, 2, 8, 79.1 vaiṣṇavyarcopadadhāti //
TS, 5, 2, 8, 81.1 vaiṣṇavā vanaspatayaḥ //
TS, 5, 5, 1, 42.0 yat trikapālas tena vaiṣṇavaḥ samṛddhyai //
TS, 6, 1, 4, 34.0 yadi visṛjed vaiṣṇavīm ṛcam anubrūyāt //
TS, 6, 2, 9, 16.0 vaiṣṇavībhyām ṛgbhyāṃ vartmanor juhoti //
TS, 6, 2, 9, 37.0 vaiṣṇavaṃ hi devatayā havirdhānam //
TS, 6, 2, 11, 6.0 rakṣohaṇo valagahano vaiṣṇavān khanāmīty āha //
TS, 6, 2, 11, 7.0 vaiṣṇavā hi devatayoparavāḥ //
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 2.1 vaiṣṇavaṃ devayajyāyā ity āha devayajyāyai hy enaṃ juṣate /
TS, 6, 3, 4, 3.6 vaiṣṇavyarcā //
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /