Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 1, 15, 4.0 vaiṣṇavo bhavati viṣṇur vai yajñaḥ svayaivainaṃ tad devatayā svena chandasā samardhayati //
Atharvaprāyaścittāni
AVPr, 3, 2, 8.0 vaiṣṇava āsannakarmaṇi //
AVPr, 3, 2, 10.0 vaiṣṇavo yūpaḥ //
AVPr, 3, 3, 34.0 vaiṣṇavo vaśāyām //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 15.1 vaiṣṇavo hy eṣa māso vijñāyate //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 25, 14.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanas tvam /
Kātyāyanaśrautasūtra
KātyŚS, 15, 2, 12.0 āgnāvaiṣṇava aindrāvaiṣṇavo vaiṣṇavo vāmano dakṣiṇā //
KātyŚS, 15, 2, 17.0 vaiṣṇavas trikapālo vā //
Kāṭhakasaṃhitā
KS, 15, 3, 22.0 vaiṣṇavas trikapālaḥ //
KS, 15, 9, 17.0 vaiṣṇavas trikapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 13, 31.0 yad vaiṣṇavo 'ntarikṣaṃ tena //
MS, 2, 6, 4, 9.0 vaiṣṇavas trikapālaḥ //
MS, 2, 6, 5, 21.0 vaiṣṇavas trikapālas takṣarathakārayor gṛhe //
MS, 2, 6, 13, 22.0 vaiṣṇavas trikapālaḥ //
Taittirīyasaṃhitā
TS, 2, 1, 8, 3.9 vaiṣṇavo hy eṣa devatayā /
TS, 5, 5, 1, 42.0 yat trikapālas tena vaiṣṇavaḥ samṛddhyai //
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 60.1 agnīṣomīya upāṃśuyājaḥ paurṇamāsyāṃ vaiṣṇavo 'māvāsyāyām //
VārŚS, 3, 4, 3, 16.1 vāyavyaḥ śvetaḥ pucchā indrāya svapasyāya vehad vaiṣṇava iti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 5, 2, 5, 4.1 atha yad vaiṣṇavaḥ /
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Mahābhārata
MBh, 1, 173, 12.3 vaiṣṇavo 'si mahīpāla ravivaṃśavivardhana /
Rāmāyaṇa
Rām, Bā, 75, 8.1 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ /
Rām, Utt, 7, 16.2 rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ //
Agnipurāṇa
AgniPur, 19, 7.2 anuhrādaś ca hrādaś ca prahrādaścātivaiṣṇavaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 98.2 āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ //
KūPur, 2, 21, 9.2 mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ //
Liṅgapurāṇa
LiPur, 1, 88, 51.2 yāvaddhi vaiṣṇavo vāyurjātamātraṃ na saṃspṛśet //
LiPur, 2, 4, 7.1 prīto bhavati yo dṛṣṭvā vaiṣṇavo 'sau prakīrtitaḥ /
LiPur, 2, 4, 7.2 nānyadācchādayedvastraṃ vaiṣṇavo jagato raṇe //
LiPur, 2, 4, 10.1 praṇāmapūrvaṃ kṣāntyā vai yo vadedvaiṣṇavo hi saḥ /
LiPur, 2, 4, 11.1 hareḥ sarvamitītyevaṃ matvāsau vaiṣṇavaḥ smṛtaḥ /
Matsyapurāṇa
MPur, 72, 3.3 avyaṅgatā śive bhaktirvaiṣṇavo vā bhavetkatham //
Viṣṇupurāṇa
ViPur, 2, 8, 55.1 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam /
ViPur, 2, 12, 37.1 yad ambu vaiṣṇavaḥ kāyastato vipra vasuṃdharā /
Garuḍapurāṇa
GarPur, 1, 2, 47.1 ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham /
GarPur, 1, 59, 7.2 brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ //
GarPur, 1, 139, 43.2 śvaphalkāccaiva gāndinyāmakrūro vaiṣṇavo 'bhavat //
GarPur, 1, 140, 19.2 pāñcālānmukulājjajñe śaradvānvaiṣṇavo mahān //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 220.2 vaiṣṇavo 'smatkule jātaḥ sa naḥ saṃtārayiṣyati //
Narmamālā
KṣNarm, 2, 101.1 so 'bhūtpūrvataraṃ bauddhastato dambhāya vaiṣṇavaḥ /
Haribhaktivilāsa
HBhVil, 1, 56.2 vaiṣṇavo 'bhihito 'bhijñair itaro 'smād avaiṣṇavaḥ //
HBhVil, 1, 157.2 sarveṣāṃ mantravaryāṇāṃ śreṣṭho vaiṣṇava ucyate /
HBhVil, 2, 181.1 prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā /
HBhVil, 3, 305.1 vidhivat tilakaṃ kṛtvā punaś cācamya vaiṣṇavaḥ /
HBhVil, 3, 322.1 ādau dakṣiṇahastena gṛhṇīyād vāri vaiṣṇavaḥ /
HBhVil, 4, 97.1 praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ /
HBhVil, 4, 138.2 mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ /
HBhVil, 4, 169.2 dvādaśāṅgeṣu vidhivad ūrdhvapuṇḍrāṇi vaiṣṇavaḥ //
HBhVil, 4, 287.2 yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ //
HBhVil, 4, 294.2 āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ //
HBhVil, 4, 299.1 iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ /
HBhVil, 4, 308.1 dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ /
HBhVil, 4, 315.2 dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam //
HBhVil, 4, 316.3 vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi //
HBhVil, 5, 240.1 vaiṣṇavaś candanenāmum ālipyopakaniṣṭhayā /
HBhVil, 5, 433.3 arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me //
HBhVil, 5, 435.1 kiṃ punar bahunā yas tu pūjayed vaiṣṇavo naraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 19.2 dvādaśyāṃ kārayed devapūjanaṃ vaiṣṇavo naraḥ //
Sātvatatantra
SātT, 4, 77.2 prāṇiprāṇavadhatyāgī prākṛtaḥ sa tu vaiṣṇavaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 13.0 vaiṣṇavo vā //
ŚāṅkhŚS, 16, 2, 10.0 somo vaiṣṇava iti caturthe //