Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Sātvatatantra

Buddhacarita
BCar, 4, 58.1 anabhijñāśca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ /
BCar, 12, 40.2 pratibuddhāprabuddhau ca vyaktamavyaktameva ca //
Mahābhārata
MBh, 1, 7, 5.2 jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat //
MBh, 1, 67, 1.2 suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase /
MBh, 1, 71, 29.1 vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati /
MBh, 1, 85, 7.2 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti /
MBh, 1, 99, 15.3 sa niyukto mayā vyaktaṃ tvayā ca amitadyute /
MBh, 1, 99, 45.2 bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt //
MBh, 1, 107, 30.1 vyaktaṃ kulāntakaraṇo bhavitaiṣa sutastava /
MBh, 1, 134, 14.2 mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ /
MBh, 1, 134, 14.3 śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi /
MBh, 1, 145, 38.3 tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum //
MBh, 2, 34, 20.2 tvām eva kuravo vyaktaṃ pralambhante janārdana //
MBh, 2, 45, 38.2 āhūtaścaiṣyati vyaktaṃ dīvyāvetyāhvayasva tam //
MBh, 3, 34, 35.1 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ /
MBh, 3, 153, 18.1 vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ /
MBh, 3, 176, 13.1 nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ /
MBh, 3, 253, 8.2 suvyaktam asmān avamanya pāpaiḥ kṛto 'bhimardaḥ kurubhiḥ prasahya //
MBh, 3, 281, 91.1 vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama /
MBh, 4, 5, 6.1 vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati /
MBh, 4, 66, 9.1 arjuno 'haṃ mahārāja vyaktaṃ te śrotram āgataḥ /
MBh, 5, 141, 31.2 tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām //
MBh, 5, 141, 33.1 kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe /
MBh, 5, 171, 9.1 sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate /
MBh, 5, 193, 24.1 āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama /
MBh, 5, 195, 20.2 kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava //
MBh, 6, 3, 20.2 vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam //
MBh, 6, 41, 18.2 yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ //
MBh, 6, 41, 22.1 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt /
MBh, 6, 48, 13.2 nāśayiṣyati suvyaktaṃ duryodhanahite rataḥ //
MBh, 7, 5, 15.2 śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata //
MBh, 7, 11, 18.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 23, 17.1 vyaktam eva ca me śaṃsa yathā yuddham avartata /
MBh, 7, 26, 6.2 sa pāṇḍavabalaṃ vyaktam adyaiko nāśayiṣyati //
MBh, 7, 38, 24.1 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ /
MBh, 7, 49, 20.2 vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam //
MBh, 7, 55, 10.2 mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam //
MBh, 7, 60, 4.1 vyaktam arjuna saṃgrāme dhruvaste vijayo mahān /
MBh, 7, 86, 19.1 so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati /
MBh, 7, 139, 27.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 145, 47.2 karoti pāṇḍavo vyaktaṃ karmaupayikam ātmanaḥ //
MBh, 7, 150, 16.2 vyaktaṃ kiṣkuparīṇāhaṃ dvādaśāratni kārmukam //
MBh, 7, 164, 33.1 ityevaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ /
MBh, 7, 167, 22.2 droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ //
MBh, 8, 4, 106.3 itīdam abhigacchāmi vyaktam arthābhipattitaḥ //
MBh, 8, 22, 1.2 svena chandena naḥ sarvān nāvadhīd vyaktam arjunaḥ /
MBh, 8, 27, 95.1 vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja /
MBh, 8, 32, 29.2 sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata //
MBh, 8, 54, 14.2 kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 9, 23, 36.1 kulāntakaraṇo vyaktaṃ jāta eṣa janārdana /
MBh, 9, 24, 40.2 śaraiḥ sampīḍyamānāśca nātivyaktam ivābruvan //
MBh, 10, 5, 12.2 vyaktaṃ sa narake majjed agādhe vipule 'plave //
MBh, 10, 8, 19.1 tudannakhaistu sa drauṇiṃ nātivyaktam udāharat /
MBh, 12, 33, 10.2 vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam //
MBh, 12, 204, 2.2 niṣpanno dṛśyate vyaktam avyaktāt saṃbhavastathā //
MBh, 12, 210, 2.1 vyaktaṃ mṛtyumukhaṃ vidyād avyaktam amṛtaṃ padam /
MBh, 12, 212, 38.2 atha tatrāpyupādatte tamo vyaktam ivānṛtam //
MBh, 12, 289, 5.1 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā /
MBh, 12, 291, 38.1 yad amūrtyasṛjad vyaktaṃ tat tanmūrtyadhitiṣṭhati /
MBh, 12, 308, 113.2 vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati //
MBh, 12, 308, 114.1 avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm /
MBh, 12, 308, 129.1 trivarge saptadhā vyaktaṃ yo na vedeha karmasu /
MBh, 12, 308, 182.1 pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ /
MBh, 13, 4, 33.1 vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati /
MBh, 13, 4, 36.1 vyatyāsenopayuktaste carur vyaktaṃ bhaviṣyati /
MBh, 13, 4, 36.2 vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe //
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
MBh, 14, 53, 5.1 sad asaccaiva yat prāhur avyaktaṃ vyaktam eva ca /
Rāmāyaṇa
Rām, Bā, 3, 1.2 vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ //
Rām, Bā, 76, 16.2 antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā //
Rām, Ay, 12, 22.2 vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit //
Rām, Ay, 19, 18.2 vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ //
Rām, Ay, 39, 8.1 vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam /
Rām, Ay, 42, 22.2 mṛte daśarathe vyaktaṃ vilopas tadanantaram //
Rām, Ay, 53, 10.2 anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ //
Rām, Ay, 87, 7.2 vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt //
Rām, Ay, 87, 18.2 tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā //
Rām, Ay, 87, 22.2 nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau //
Rām, Ay, 87, 23.2 anye rāmopamāḥ santi vyaktam atra tapasvinaḥ //
Rām, Ay, 90, 13.1 sampannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam /
Rām, Ār, 4, 15.2 yāvaj jānāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe //
Rām, Ār, 12, 2.2 vyaktam utkaṇṭhate cāpi maithilī janakātmajā //
Rām, Ār, 15, 9.2 yathārthanāmā suvyaktaṃ himavān himavān giriḥ //
Rām, Ār, 22, 8.2 diśo vā vidiśo vāpi suvyaktaṃ na cakāśire //
Rām, Ār, 39, 4.1 śatravas tava suvyaktaṃ hīnavīryā niśācara /
Rām, Ār, 43, 15.1 na sa tasya svaro vyaktaṃ na kaścid api daivataḥ /
Rām, Ār, 51, 17.2 vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān //
Rām, Ār, 56, 12.2 madviyogena vaidehī vyaktaṃ śocati durmanāḥ //
Rām, Ār, 58, 15.1 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm /
Rām, Ār, 58, 16.2 eṣa vyaktaṃ vijānāti tilakas tilakapriyām //
Rām, Ār, 58, 27.1 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ /
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ki, 2, 16.1 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama /
Rām, Ki, 4, 24.1 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate /
Rām, Ki, 31, 15.2 tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ //
Rām, Ki, 45, 7.1 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ /
Rām, Ki, 54, 15.2 vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam //
Rām, Su, 7, 40.1 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām /
Rām, Su, 7, 63.1 uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā /
Rām, Su, 53, 7.1 vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate /
Rām, Su, 53, 16.2 roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ //
Rām, Yu, 6, 17.1 tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham /
Rām, Yu, 41, 4.1 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ /
Rām, Yu, 47, 27.2 suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam //
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam /
Rām, Yu, 80, 43.1 so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ /
Rām, Utt, 49, 4.1 vyaktaṃ daivād ahaṃ manye rāghavasya vinābhavam /
Rām, Utt, 64, 14.1 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ /
Saundarānanda
SaundĀ, 2, 38.1 vyaktamapyarthakṛcchreṣu nādharmiṣṭhamatiṣṭhipat /
Amaruśataka
AmaruŚ, 1, 46.2 sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 1.4 avyaktam īkṣate rūpaṃ vyaktam apyanimittataḥ //
AHS, Utt., 12, 26.1 vilīnalīnā yacchanti vyaktam atrāhni darśanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 12.2 ācāro 'yam iti vyaktam anuyuktās tvayā vayam //
BKŚS, 25, 27.2 tena māṃ paśyatā vyaktaṃ dṛṣṭo bhavati gomukhaḥ //
BKŚS, 27, 90.2 yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama //
Daśakumāracarita
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 3, 119.1 vyasṛjacca mattarājahaṃsavikaṇṭharāgavalgugadgadāṃ giram vyaktamasmi vipralabdhā //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
Divyāvadāna
Divyāv, 13, 307.1 sāmprataṃ svāgato vyaktam saṃvṛtto na durāgataḥ /
Kumārasaṃbhava
KumSaṃ, 6, 23.1 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
Kātyāyanasmṛti
KātySmṛ, 1, 862.2 tasyāṃ paunarbhavo jāto vyaktam utpādakasya saḥ //
Liṅgapurāṇa
LiPur, 1, 41, 5.1 mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija /
Matsyapurāṇa
MPur, 25, 35.1 vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati /
MPur, 25, 41.1 vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati /
MPur, 39, 7.2 ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyām anusaṃcaranti /
MPur, 45, 9.2 govindena hato vyaktaṃ praseno maṇikāraṇāt //
Meghadūta
Megh, Pūrvameghaḥ, 59.1 tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ /
Saṃvitsiddhi
SaṃSi, 1, 27.4 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
Suśrutasaṃhitā
Su, Sū., 35, 7.2 adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 14.2, 1.10 yo vyaktaṃ paśyati sa pradhānam api paśyati tadviparyayābhāvāt /
SKBh zu SāṃKār, 15.2, 1.8 ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati /
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
Viṣṇupurāṇa
ViPur, 5, 9, 23.2 kimayaṃ mānuṣo bhāvo vyaktamevāvalambyate /
Śatakatraya
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 22, 16.1 vyaktamātmavatāmātmā bhagavānātmabhāvanaḥ /
BhāgPur, 11, 3, 8.1 dhātūpaplava āsanne vyaktaṃ dravyaguṇātmakam /
BhāgPur, 11, 6, 8.1 tvaṃ māyayā triguṇayātmani durvibhāvyaṃ vyaktaṃ sṛjasy avasi lumpasi tadguṇasthaḥ /
Bhāratamañjarī
BhāMañj, 5, 208.2 bhaviṣyanti kurustrīṇāṃ vyaktaṃ vaidhavyasākṣiṇaḥ //
BhāMañj, 7, 232.2 vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ //
BhāMañj, 13, 1069.1 ṣaḍviṃśo mucyate vyaktaṃ pralīnaṃ pañcaviṃśake /
BhāMañj, 13, 1721.1 ārādhyamāno yatnena te vyaktamanimittataḥ /
BhāMañj, 13, 1723.1 vyaktaṃ tyāgī daridro 'si guṇairnūnaṃ na pūjyase /
Hitopadeśa
Hitop, 4, 29.2 prāṇabādhe'pi suvyaktam āryo nāyāty anārthatām //
Kathāsaritsāgara
KSS, 2, 4, 166.2 pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate //
Rasādhyāya
RAdhy, 1, 6.1 tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /
Rājanighaṇṭu
RājNigh, 2, 30.2 śṛṇu vakṣyāmi tallakṣma vyaktam atra yathākramam //
RājNigh, Rogādivarga, 79.0 tiktaśca picumandādau vyaktamāsvādyate rasaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
Tantrāloka
TĀ, 4, 142.1 gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā /
Āryāsaptaśatī
Āsapt, 2, 498.1 vyaktam adhunā sametaḥ khaṇḍo madirākṣi daśanavasane te /
Haribhaktivilāsa
HBhVil, 1, 135.1 vyaktaṃ hi bhagavān eva sākṣān nārāyaṇaḥ svayam /
Haṃsadūta
Haṃsadūta, 1, 87.2 sadā kaṃsārāte bhajasi yamināṃ netrapadavīm iti vyaktaṃ sajjībhavati yamam ālambitum api //
Kokilasaṃdeśa
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
Sātvatatantra
SātT, 3, 46.1 ānandamātraṃ saṃśuddhaṃ cidvyaktaṃ sarvakāraṇam /