Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Skandapurāṇa
Toḍalatantra
Śivapurāṇa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 5, 26, 4.0 yajña eva tat svarge loke svargaṃ lokaṃ nidhatte ya evaṃ veda //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 7, 9.0 svarga evaitayā loke 'harahaḥ pratitiṣṭhanto yanti //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
Aitareyopaniṣad
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaveda (Śaunaka)
AVŚ, 4, 34, 2.2 naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 6, 120, 3.2 aśloṇā aṅgair ahrutāḥ svarge tatra paśyema pitarau ca putrān //
AVŚ, 9, 5, 18.1 ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ /
AVŚ, 18, 4, 64.2 tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam //
Gopathabrāhmaṇa
GB, 1, 2, 4, 13.0 svarge loke pitṝn nidadhāti //
GB, 1, 3, 12, 26.0 yāṃ prathamām āhutim ahauṣaṃ mām eva tat svarge loke 'dhām //
GB, 1, 3, 18, 35.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 3, 18, 36.0 bṛhatyā svarge loke pratitiṣṭhanti //
GB, 1, 4, 8, 55.0 sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 10, 49.0 sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 12, 8.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 4, 12, 9.0 bṛhatyā svarge loke pratitiṣṭhati //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 2, 3, 7, 12.0 āpnoty amṛtatvam akṣitaṃ svarge loke //
GB, 2, 3, 17, 14.0 yan mādhyaṃdine savane dakṣiṇā nīyante svarga etena loke //
GB, 2, 6, 16, 37.0 kaś cid vai svarge loke śamayatīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 12, 2.2 taṃ ha svarge loke santam mṛtyur anvety aśanayā //
JUB, 3, 13, 8.1 tam etad udgātā yajamānam om ity etenākṣareṇānte svarge loke dadhāti //
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 19, 7.2 etasmin vā akṣara ṛtvijo yajamānam ādhāya svarge loke samudūhanti /
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 14, 3.1 sa yathobhayāpadī pratitiṣṭhaty evam eva svarge loke pratyatiṣṭhan /
JUB, 4, 14, 3.2 prati svarge loke tiṣṭhati ya evaṃ veda //
JUB, 4, 21, 9.1 yo vā etām evaṃ vedāpahatya pāpmānam anante svarge loke 'jyeye pratitiṣṭhati //
Jaiminīyabrāhmaṇa
JB, 1, 89, 23.0 yajamānam eva tat svarge loke samādadhati //
JB, 1, 164, 2.0 tam ai ho vā ehy ā ity eva marutaḥ svarge loka upāhvayanta //
JB, 1, 218, 8.0 ūrdhva evaitena svarge loke sīdati ya evaṃ veda //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
JB, 1, 335, 15.0 svarga eva tal loke viśveṣu deveṣu pratitiṣṭhanti //
JB, 1, 340, 18.0 etasminn eva tat svarge loke 'ntataḥ pratitiṣṭhanti //
JB, 2, 419, 19.0 svarge sma loke pratitiṣṭhata //
Jaiminīyaśrautasūtra
JaimŚS, 9, 6.0 teṣu droṇakalaśam adhyūhatīdam ahaṃ mā brahmavarcase 'dhyūhāmi yajamānaṃ svarge loka iti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 17.1 mayā ca svādhyāyavatā mātāpitarau svarge loke sukham edhiṣyete //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 28.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 10, 6, 15.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 12, 6, 13.0 svarge loke svare sāmany ātmānam atisṛjā iti //
Kaṭhopaniṣad
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 15.0 adhīvāsena pracchādayati svarge loka iti //
Kāṭhakasaṃhitā
KS, 9, 16, 46.0 aṅgirasaś ca vā ādityāś ca svarge loke 'spardhanta //
KS, 14, 8, 26.0 saṃvatsaram evāsmai svarge loka upādhāt //
KS, 14, 9, 21.0 svarge loke ṣoḍaśinas stotreṇa //
KS, 20, 13, 55.0 svarga eva loke yajamānaṃ pratiṣṭhāpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 7, 41.0 saha svarge loke bhavataḥ //
MS, 1, 4, 8, 29.0 saha svarge loke bhavataḥ //
MS, 1, 5, 5, 26.0 svarga eva loke pratitiṣṭhati //
MS, 1, 11, 8, 3.0 patnyā saha svarge loke bhavataḥ //
MS, 1, 11, 8, 16.0 saṃvatsaraṃ vāvāsmā etad upadadhāti svarge loke //
MS, 2, 8, 9, 10.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 20.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 30.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 40.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 50.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 24.0 samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti //
PB, 9, 1, 31.0 svargo loko bṛhat svarga eva loke pratitiṣṭhati //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
Vaitānasūtra
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 2, 2, 20.2 tad indrāgnī jinvatāṃ sūnṛtāvat tad yajamānam api svarge loke dadhātu /
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 1.2 tān gāyatrī nayatu prajānatī svarge loke amṛtaṃ duhānā /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 31.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 5, 2, 8.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
Ṛgveda
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Buddhacarita
BCar, 2, 13.1 muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svarga ivābhireme /
BCar, 11, 16.2 svarge kṣitau vā viṣayeṣu teṣu ko viśvasedbhāgyakulākuleṣu //
Mahābhārata
MBh, 1, 2, 110.2 svarge pravṛttir ākhyātā lomaśenārjunasya vai /
MBh, 1, 2, 232.12 svadharmanirjitaṃ sthānaṃ svarge prāpya sa dharmarāṭ /
MBh, 1, 13, 14.5 na te labhante vasatiṃ svarge puṇyavratā api //
MBh, 1, 111, 11.3 svarge tenābhitapto 'ham aprajastad bravīmi vaḥ /
MBh, 1, 143, 27.8 yathā ca sukṛtī svarge modate 'psarasā saha /
MBh, 3, 107, 18.1 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate /
MBh, 3, 163, 3.1 katham arjuna kālo 'yaṃ svarge vyatigatas tava /
MBh, 3, 164, 53.2 astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata //
MBh, 3, 178, 8.2 kathaṃ svarge gatiḥ sarpa karmaṇāṃ ca phalaṃ dhruvam /
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 195, 31.3 dharme ratiśca satataṃ svarge vāsas tathākṣayaḥ //
MBh, 3, 246, 34.2 svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka //
MBh, 5, 40, 25.2 tretāpūtaṃ dhūmam āghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte //
MBh, 5, 100, 15.1 na nāgaloke na svarge na vimāne triviṣṭape /
MBh, 5, 104, 22.2 svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate /
MBh, 5, 118, 19.2 kathaṃ vā jñāyate svarge kena vā jñāyate 'pyuta //
MBh, 5, 119, 12.1 bhūmau svarge ca sambaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ /
MBh, 5, 121, 4.2 prītyā pratigṛhītaśca svarge dundubhinisvanaiḥ //
MBh, 5, 141, 46.1 athavā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam /
MBh, 5, 158, 41.2 rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā bubhūṣatā svarga ivātapasvinā //
MBh, 10, 9, 55.1 svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ /
MBh, 11, 20, 24.1 nūnam apsarasāṃ svarge manāṃsi pramathiṣyasi /
MBh, 12, 30, 36.3 adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha //
MBh, 12, 61, 16.2 gṛhasthavṛttiṃ praviśodhya samyak svarge viśuddhaṃ phalam āpnute saḥ //
MBh, 12, 71, 13.2 anubhūyeha bhadrāṇi pretya svarge mahīyate //
MBh, 12, 73, 13.2 yadi svarge paraṃ sthānaṃ dharmataḥ parimārgasi //
MBh, 12, 92, 56.2 dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi //
MBh, 12, 183, 12.2 na caite doṣāḥ svarge prādurbhavanti /
MBh, 12, 183, 13.1 susukhaḥ pavanaḥ svarge gandhaśca surabhistathā /
MBh, 12, 183, 14.1 nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam /
MBh, 12, 287, 22.1 adhastiryaggatiṃ caiva svarge caiva parāṃ gatim /
MBh, 12, 309, 81.2 svarge kṛtāvakāśasya tasya nāsti mahad bhayam //
MBh, 13, 18, 59.2 tāvad varṣasahasrāṇi svarge vasati mānavaḥ //
MBh, 13, 19, 4.1 svarge mṛtānāṃ bhavati sahadharmaḥ pitāmaha /
MBh, 13, 51, 33.1 gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ /
MBh, 13, 61, 84.1 modate ca sukhaṃ svarge devagandharvapūjitaḥ /
MBh, 13, 62, 24.2 mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ //
MBh, 13, 63, 22.2 dattvā yugaśataṃ cāpi naraḥ svarge mahīyate //
MBh, 13, 65, 27.2 pratiśrayapradātā ca so 'pi svarge mahīyate //
MBh, 13, 65, 46.2 vipre guṇayute dadyāt sa vai svarge mahīyate //
MBh, 13, 74, 13.2 svarge tathā pramodante tapasā vikrameṇa ca //
MBh, 13, 74, 19.2 gurukarmapraśaṃsī ca so 'pi svarge mahīyate //
MBh, 13, 74, 20.2 yuddhe yaśca paritrātā so 'pi svarge mahīyate //
MBh, 13, 74, 33.2 asaṃśayaṃ vinītātmā sarvaḥ svarge mahīyate //
MBh, 13, 99, 32.2 ete svarge mahīyante ye cānye satyavādinaḥ //
MBh, 13, 109, 39.1 daśavarṣasahasrāṇi svarge ca sa mahīyate /
MBh, 13, 109, 41.2 triṃśadvarṣasahasrāṇi svarge ca sa mahīyate //
MBh, 13, 117, 32.2 svarge sa vipulaṃ sthānaṃ prāpnuyānnātra saṃśayaḥ //
MBh, 13, 119, 22.2 atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī //
MBh, 13, 133, 40.1 evaṃśīlasamācāraḥ svarge samupajāyate /
MBh, 14, 93, 44.2 tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā //
MBh, 14, 93, 58.1 aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ /
MBh, 15, 12, 22.2 priyastathā prajānāṃ tvaṃ svarge sukham avāpsyasi //
MBh, 17, 3, 10.2 svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti /
MBh, 17, 3, 20.2 tasmāt svarge na te tulyaḥ kaścid asti narādhipa //
MBh, 18, 1, 11.2 svarge nivāso rājendra viruddhaṃ cāpi naśyati //
MBh, 18, 5, 4.2 svarge kālaṃ kiyantaṃ te tasthus tad api śaṃsa me //
Manusmṛti
ManuS, 5, 155.2 patiṃ śuśrūṣate yena tena svarge mahīyate //
ManuS, 8, 313.1 yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate /
ManuS, 12, 20.2 tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute //
Rāmāyaṇa
Rām, Bā, 1, 78.2 saputrapautraḥ sagaṇaḥ pretya svarge mahīyate //
Rām, Bā, 43, 4.2 sagarasyātmajās tāvat svarge sthāsyanti devavat //
Rām, Ay, 24, 16.1 svarge 'pi ca vinā vāso bhavitā yadi rāghava /
Rām, Ay, 82, 19.2 gate daśarathe svarge rāme cāraṇyam āśrite //
Rām, Ay, 101, 15.2 majjaty eko hi niraya ekaḥ svarge mahīyate //
Rām, Ay, 109, 28.2 striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā //
Rām, Ay, 110, 10.1 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate /
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Yu, 23, 18.2 pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ //
Rām, Utt, 6, 4.2 svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat //
Rām, Utt, 89, 13.1 sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca /
Saundarānanda
SaundĀ, 11, 41.1 tasya bhuktavataḥ svarge viṣayānuttamānapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 64.1 aprasannāpi yā prītyai prasannā svarga eva yā /
Divyāvadāna
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Harivaṃśa
HV, 9, 77.1 dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam /
HV, 9, 77.2 putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ //
HV, 10, 51.3 putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam //
HV, 11, 11.2 vartante pitaraḥ svarge keṣāṃcin narake punaḥ /
HV, 11, 14.1 devā api pitṝn svarge yajantīti ca naḥ śrutaṃ /
HV, 13, 4.2 saptaite japatāṃ śreṣṭha svarge pitṛgaṇāḥ smṛtāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 56.2 sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ //
Kūrmapurāṇa
KūPur, 1, 34, 34.2 yāvanna smarate janma tāvat svarge mahīyate //
KūPur, 1, 35, 24.2 yāvaccandraśca sūryaśca tāvat svarge mahīyate //
KūPur, 1, 35, 38.2 sa mṛto jāyate svarge narakaṃ ca na paśyati //
KūPur, 2, 38, 16.1 śatavarṣasahasrāṇi svarge modati pāṇḍava /
KūPur, 2, 44, 125.2 bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān //
Liṅgapurāṇa
LiPur, 1, 20, 89.1 alpabhūtaṃ sukhaṃ svarge duḥkhāni narake tathā /
LiPur, 1, 86, 37.2 svarge'pyevaṃ muniśreṣṭhā hyaviśuddhakṣayādibhiḥ //
LiPur, 1, 88, 32.2 tathā sukṛtakarmā tu phalaṃ svarge samaśnute //
LiPur, 1, 92, 51.2 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā //
LiPur, 1, 103, 77.1 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā /
LiPur, 2, 42, 6.1 sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet //
LiPur, 2, 54, 16.2 krīḍate putrapautraiśca mṛtaḥ svarge prajāyate //
Matsyapurāṇa
MPur, 13, 2.3 svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ //
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 59, 18.2 so'pi svarge vasedrājanyāvadindrāyutatrayam //
MPur, 77, 16.2 kalpamekaṃ vasetsvarge tato yāti paraṃ padam //
MPur, 93, 78.2 sarvānkāmānavāpnoti pretya svarge mahīyate //
MPur, 99, 21.2 tāvatsvarge vasedbrahmanbhūpatiśca punarbhavet //
MPur, 105, 4.2 gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ //
MPur, 105, 6.2 yāvanna smarate janma tāvatsvarge mahīyate //
MPur, 106, 10.3 svarge tiṣṭhati rājendra yāvadābhūtasaṃplavam //
MPur, 106, 33.2 yāvaccandraśca sūryaśca tāvatsvarge mahīyate //
MPur, 107, 14.1 svarge ca śakraloke'sminnṛṣigandharvasevite /
MPur, 144, 87.2 yathā svarge śarīrāṇi narake caiva dehinām //
MPur, 154, 127.2 na ca lakṣmīstathā svarge kutrādhikatayā sthitā //
MPur, 161, 26.2 trailokyaṃ vaśamānīya svarge vasati dānavaḥ //
MPur, 174, 8.1 svarge śakrānuyāteṣu devatūryaninādiṣu /
Nāradasmṛti
NāSmṛ, 1, 1, 27.2 prajābhyo bahumānaś ca svarge sthānaṃ ca śāśvatam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa ityādi /
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
Viṃśatikākārikā
ViṃKār, 1, 5.1 tiraścāṃ saṃbhavaḥ svarge yathā ca narake tathā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 1.0 ye hi tiryañcaḥ svarge sambhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra sambhūtās tajjaṃ sukhaṃ pratyanubhavanti //
Viṣṇupurāṇa
ViPur, 2, 6, 36.1 yāvanto jantavaḥ svarge tāvanto narakaukasaḥ /
ViPur, 4, 4, 77.1 svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha //
ViPur, 6, 5, 50.2 svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ //
Viṣṇusmṛti
ViSmṛ, 3, 98.2 sa kīrtiyukto loke 'smin pretya svarge mahīyate //
ViSmṛ, 25, 15.2 patiṃ śuśrūṣate yat tu tena svarge mahīyate //
ViSmṛ, 100, 1.2 ye dvijā dhārayiṣyanti teṣāṃ svarge gatiḥ parā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 208.2 arogām aparikliṣṭāṃ dātā svarge mahīyate //
YāSmṛ, 1, 210.2 naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate //
Śatakatraya
ŚTr, 2, 74.2 yasmāt tapaso 'pi phalaṃ svargaḥ svarge 'pi cāpsarasaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 1.2 sukham aindriyakaṃ rājan svarge naraka eva ca /
BhāgPur, 11, 10, 26.1 tāvat sa modate svarge yāvat puṇyaṃ samāpyate /
Bhāratamañjarī
BhāMañj, 1, 531.1 yājino 'pi gatiḥ svarge brahmaputrasya sundarī /
BhāMañj, 5, 454.2 punarāropitaḥ svarge putryā ca tapasā tayā //
BhāMañj, 11, 64.2 punarnaḥ saṃgamaḥ svarge bhūyādityavadacchanaiḥ //
BhāMañj, 13, 800.1 na vāñchā na ca me dveṣaḥ svarge 'pyastyavaśaṃ mayā /
BhāMañj, 13, 814.1 tataḥ svarge sa vibudhe prāpte sa brahmaṇi svayam /
BhāMañj, 13, 1629.1 puṣpadhūpapradaḥ svarge durdharṣo nahuṣo 'bhavat /
BhāMañj, 17, 23.1 tamabravītsurapatiḥ śunāṃ svarge kuto gatiḥ /
BhāMañj, 17, 24.2 bhaktavidveṣiṇaḥ svarge nṛśaṃsasya kuto gatiḥ //
Garuḍapurāṇa
GarPur, 1, 89, 14.1 namasye 'haṃ pitṝn svarge ye tarpyante maharṣibhiḥ /
GarPur, 1, 89, 15.1 namasye 'haṃ pitṝnsvarge siddhāḥ saṃtarpayanti yān /
GarPur, 1, 98, 10.2 arogāmaparikliṣṭāṃ dātā svarge mahīyate //
Hitopadeśa
Hitop, 3, 29.7 tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati //
Mātṛkābhedatantra
MBhT, 12, 22.2 svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā /
Skandapurāṇa
SkPur, 17, 27.3 pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 10.1 svarge martye ca pātāle yā cādyā bhuvaneśvarī /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.1 svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau /
Dhanurveda
DhanV, 1, 44.1 na svarge na ca pātāle na bhūmau kasyacitkare /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 66.2 tāvat svarge mahīyante divyabhogaiḥ samanvitāḥ //
GokPurS, 7, 58.1 bhuktvovāsa sukhaṃ rājā svarge sukṛtino yathā /
GokPurS, 12, 19.2 pṛthivyāṃ yāni tīrthāni yāni svarge vasanti vai //
Haribhaktivilāsa
HBhVil, 4, 16.2 yāvat tasya padāgrāṇi tāvat svarge mahīyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 32.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 40.1 śobhate narmadā devī svarge mandākinī yathā /
SkPur (Rkh), Revākhaṇḍa, 10, 52.1 punarjanma punaḥ svarge punarghore ca raurave /
SkPur (Rkh), Revākhaṇḍa, 21, 33.2 ā saptamaṃ kulaṃ tasya svarge modati pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 21, 39.2 śataṃ varṣasahasrāṇi svarge modati pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 23, 2.2 amareśvaramāsādya sa svarge niyataṃ vaset //
SkPur (Rkh), Revākhaṇḍa, 28, 104.3 svarge martye ca pātāle pūjitaḥ sasurāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 70.2 triḥsaptapūrvajāstasya svarge modanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 39, 36.2 tṛptā rohanti vai svarge dhyāyanto 'sya manorathān //
SkPur (Rkh), Revākhaṇḍa, 41, 26.2 svarge vāso bhavettasya putrapautraiḥ samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 27.1 tāvanti varṣāṇi mahānubhāvaḥ svarge vaset putrapautraiśca sārddham /
SkPur (Rkh), Revākhaṇḍa, 45, 25.2 svarge vā yadi vā martye pātāleṣu ca saṃsthitān //
SkPur (Rkh), Revākhaṇḍa, 45, 26.2 kuru niṣkaṇṭakaṃ rājyaṃ svarge devapatiryathā //
SkPur (Rkh), Revākhaṇḍa, 61, 10.1 dātavyaṃ parayā bhaktyā svarge vāsamabhīpsatā /
SkPur (Rkh), Revākhaṇḍa, 72, 57.1 tasya dānasya bhāvena svarge vāso bhaveddhruvam /
SkPur (Rkh), Revākhaṇḍa, 72, 62.2 satyaṃ te svargādāyātāḥ svarge vāsaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 78, 8.2 pātāle martyaloke vā svarge vāpi maheśvara //
SkPur (Rkh), Revākhaṇḍa, 78, 11.1 svecchācāro bhavervatsa svarge pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 97, 162.2 yo dadyādbrāhmaṇe bhaktyā so 'pi svarge mahīyate //
SkPur (Rkh), Revākhaṇḍa, 103, 142.1 mṛṣṭānnaṃ brāhmaṇasyārthe svarge vāsaṃ tu yānti te /
SkPur (Rkh), Revākhaṇḍa, 119, 10.2 tāvadvarṣasahasrāṇi sa svarge krīḍate ciram //
SkPur (Rkh), Revākhaṇḍa, 128, 8.1 tena dānena sa svarge krīḍayitvā yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 133, 28.1 ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 66.1 ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 9.1 so 'pi tatphalamāpnoti gataḥ svarge nareśvara /
SkPur (Rkh), Revākhaṇḍa, 172, 46.1 svarge vasati dharmātmā yāvadābhūtasamplavam /