Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6025
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat / (1.2) Par.?
parvatena kimarthaṃ ca dattaḥ kena mamāra ca // (1.3) Par.?
yadā varṣasahasrāyustadā bhavati mānavaḥ / (2.1) Par.?
katham aprāptakaumāraḥ sṛñjayasya suto mṛtaḥ // (2.2) Par.?
utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat / (3.1) Par.?
tathyaṃ vā kāñcanaṣṭhīvītyetad icchāmi veditum // (3.2) Par.?
vāsudeva uvāca / (4.1) Par.?
atra te kathayiṣyāmi yathā vṛttaṃ janeśvara / (4.2) Par.?
nāradaḥ parvataścaiva prāg ṛṣī lokapūjitau // (4.3) Par.?
mātulo bhāgineyaśca devalokād ihāgatau / (5.1) Par.?
vihartukāmau saṃprītyā mānuṣyeṣu purā prabhū // (5.2) Par.?
haviḥpavitrabhojyena devabhojyena caiva ha / (6.1) Par.?
nārado mātulaścaiva bhāgineyaśca parvataḥ // (6.2) Par.?
tāvubhau tapasopetāvavanītalacāriṇau / (7.1) Par.?
bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām // (7.2) Par.?
prītimantau mudā yuktau samayaṃ tatra cakratuḥ / (8.1) Par.?
yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ / (8.2) Par.?
anyonyasya sa ākhyeyo mṛṣā śāpo 'nyathā bhavet // (8.3) Par.?
tau tatheti pratijñāya maharṣī lokapūjitau / (9.1) Par.?
sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ // (9.2) Par.?
āvāṃ bhavati vatsyāvaḥ kaṃcit kālaṃ hitāya te / (10.1) Par.?
yathāvat pṛthivīpāla āvayoḥ praguṇībhava / (10.2) Par.?
tatheti kṛtvā tau rājā satkṛtyopacacāra ha // (10.3) Par.?
tataḥ kadācit tau rājā mahātmānau tathāgatau / (11.1) Par.?
abravīt paramaprītaḥ suteyaṃ varavarṇinī // (11.2) Par.?
ekaiva mama kanyaiṣā yuvāṃ paricariṣyati / (12.1) Par.?
darśanīyānavadyāṅgī śīlavṛttasamanvitā / (12.2) Par.?
sukumārī kumārī ca padmakiñjalkasaṃnibhā // (12.3) Par.?
paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām / (13.1) Par.?
kanye viprāvupacara devavat pitṛvacca ha // (13.2) Par.?
sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī / (14.1) Par.?
yathānideśaṃ rājñastau satkṛtyopacacāra ha // (14.2) Par.?
tasyāstathopacāreṇa rūpeṇāpratimena ca / (15.1) Par.?
nāradaṃ hṛcchayastūrṇaṃ sahasaivānvapadyata // (15.2) Par.?
vavṛdhe ca tatastasya hṛdi kāmo mahātmanaḥ / (16.1) Par.?
yathā śuklasya pakṣasya pravṛttāvuḍurāṭ śanaiḥ // (16.2) Par.?
na ca taṃ bhāgineyāya parvatāya mahātmane / (17.1) Par.?
śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit // (17.2) Par.?
tapasā ceṅgitenātha parvato 'tha bubodha tat / (18.1) Par.?
kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam // (18.2) Par.?
kṛtvā samayam avyagro bhavān vai sahito mayā / (19.1) Par.?
yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ // (19.2) Par.?
anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam / (20.1) Par.?
bhavatā vacanaṃ brahmaṃstasmād etad vadāmyaham // (20.2) Par.?
na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā / (21.1) Par.?
sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmyaham // (21.2) Par.?
brahmavādī gurur yasmāt tapasvī brāhmaṇaśca san / (22.1) Par.?
akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mithaḥ // (22.2) Par.?
śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me / (23.1) Par.?
sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ // (23.2) Par.?
vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho / (24.1) Par.?
saṃdrakṣyanti narāścānye svarūpeṇa vinākṛtam // (24.2) Par.?
sa tad vākyaṃ tu vijñāya nāradaḥ parvatāt tadā / (25.1) Par.?
aśapat tam api krodhād bhāgineyaṃ sa mātulaḥ // (25.2) Par.?
tapasā brahmacaryeṇa satyena ca damena ca / (26.1) Par.?
yukto 'pi dharmanityaśca na svargavāsam āpsyasi // (26.2) Par.?
tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau / (27.1) Par.?
pratijagmatur anyonyaṃ kruddhāviva gajottamau // (27.2) Par.?
parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ / (28.1) Par.?
pūjyamāno yathānyāyaṃ tejasā svena bhārata // (28.2) Par.?
atha tām alabhat kanyāṃ nāradaḥ sṛñjayātmajām / (29.1) Par.?
dharmeṇa dharmapravaraḥ sukumārīm aninditām // (29.2) Par.?
sā tu kanyā yathāśāpaṃ nāradaṃ taṃ dadarśa ha / (30.1) Par.?
pāṇigrahaṇamantrāṇāṃ prayogād eva vānaram // (30.2) Par.?
sukumārī ca devarṣiṃ vānarapratimānanam / (31.1) Par.?
naivāvamanyata tadā prītimatyeva cābhavat // (31.2) Par.?
upatasthe ca bhartāraṃ na cānyaṃ manasāpyagāt / (32.1) Par.?
devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā // (32.2) Par.?
tataḥ kadācid bhagavān parvato 'nusasāra ha / (33.1) Par.?
vanaṃ virahitaṃ kiṃcit tatrāpaśyat sa nāradam // (33.2) Par.?
tato 'bhivādya provāca nāradaṃ parvatastadā / (34.1) Par.?
bhavān prasādaṃ kurutāṃ svargādeśāya me prabho // (34.2) Par.?
tam uvāca tato dṛṣṭvā parvataṃ nāradastadā / (35.1) Par.?
kṛtāñjalim upāsīnaṃ dīnaṃ dīnataraḥ svayam // (35.2) Par.?
tvayāhaṃ prathamaṃ śapto vānarastvaṃ bhaviṣyasi / (36.1) Par.?
ityuktena mayā paścācchaptastvam api matsarāt / (36.2) Par.?
adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha // (36.3) Par.?
tava naitaddhi sadṛśaṃ putrasthāne hi me bhavān / (37.1) Par.?
nivartayetāṃ tau śāpam anyonyena tadā munī // (37.2) Par.?
śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam / (38.1) Par.?
sukumārī pradudrāva parapatyabhiśaṅkayā // (38.2) Par.?
tāṃ parvatastato dṛṣṭvā pradravantīm aninditām / (39.1) Par.?
abravīt tava bhartaiṣa nātra kāryā vicāraṇā // (39.2) Par.?
ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ / (40.1) Par.?
tavaivābhedyahṛdayo mā te bhūd atra saṃśayaḥ // (40.2) Par.?
sānunītā bahuvidhaṃ parvatena mahātmanā / (41.1) Par.?
śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā / (41.2) Par.?
parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān // (41.3) Par.?
pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ / (42.1) Par.?
eṣa vakṣyati vai pṛṣṭo yathā vṛttaṃ narottama // (42.2) Par.?
Duration=0.30526304244995 secs.