Occurrences

Mānavagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Trikāṇḍaśeṣa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Narmamālā
Skandapurāṇa
Tantrāloka
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 115.0 karṇe lakṣaṇasya aviṣṭāṣṭapañcamaṇibhinnacchinnacchidrasruvasvastikasya //
Buddhacarita
BCar, 6, 54.1 jālinā svastikāṅkena cakramadhyena pāṇinā /
Lalitavistara
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 57, 68.58 akṣataiḥ phalapuṣpaiśca svastikair ārdrapallavaiḥ /
MBh, 2, 9, 9.3 kauravyaḥ svastikaścaiva elāputraḥ suvāmanaḥ /
MBh, 2, 19, 9.2 svastikasyālayaścātra maṇināgasya cottamaḥ //
MBh, 3, 146, 66.1 bāhusvastikavinyastapīnahrasvaśirodharam /
MBh, 4, 63, 27.1 śrutvā tu tad vacanaṃ pārthivasya sarve punaḥ svastikapāṇayaśca /
MBh, 5, 101, 5.1 maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ /
MBh, 7, 58, 19.1 svastikān vardhamānāṃśca nandyāvartāṃśca kāñcanān /
MBh, 9, 44, 60.2 ānandaśca pramodaśca svastiko dhruvakastathā //
MBh, 12, 40, 7.2 svastikān akṣatān bhūmiṃ suvarṇaṃ rajataṃ maṇīn //
Rāmāyaṇa
Rām, Ay, 14, 26.1 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ /
Rām, Ay, 83, 11.1 anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ /
Rām, Ay, 83, 12.1 tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām /
Rām, Yu, 116, 34.1 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ /
Agnipurāṇa
AgniPur, 248, 19.1 svastikenātra kurvīta praṇāmaṃ prathamaṃ dvija /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 60.1 kośasvastikamuttolīcīnadāmānuvellitam /
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
AHS, Śār., 6, 33.1 śaṅkhasādhudvijoṣṇīṣatoraṇasvastikasya ca /
AHS, Utt., 36, 4.2 rathāṅgalāṅgalacchattrasvastikāṅkuśadhāriṇaḥ //
Liṅgapurāṇa
LiPur, 1, 22, 19.2 mahābhāgā mahāsattvāḥ svastikairapyalaṃkṛtāḥ //
LiPur, 1, 91, 38.2 svastikenopaviṣṭastu namaskṛtvā maheśvaram //
LiPur, 2, 47, 15.2 utkūrcaiḥ svastikādyaiśca citratantukaveṣṭitaiḥ //
LiPur, 2, 47, 21.2 utthāpya svastikaṃ dhyāyenmaṇḍape lakṣaṇānvite //
Nāṭyaśāstra
NāṭŚ, 4, 22.1 svastiko recitaścaiva pārśvasvastika eva ca /
NāṭŚ, 4, 68.2 svastikau tu karau kṛtvā prāṅmukhordhvatalau samau //
NāṭŚ, 4, 73.2 svastikau caraṇau yatra karau vakṣasi recitau //
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 76.2 vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā //
NāṭŚ, 4, 78.1 svastikau hastapādābhyāṃ taddikṣvastikamucyate /
NāṭŚ, 4, 79.2 svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau //
NāṭŚ, 4, 82.2 svastikau caraṇau kṛtvā karihastaṃ ca dakṣiṇam //
NāṭŚ, 4, 93.1 svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat /
NāṭŚ, 4, 98.2 ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā //
NāṭŚ, 4, 106.2 vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karāvubhau //
NāṭŚ, 4, 109.2 hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ //
NāṭŚ, 4, 114.2 svastikāpasṛtau pādāvapaviddhakramau yadā //
NāṭŚ, 4, 135.2 utplutya caraṇau kāryāvagrataḥ svastikasthitau //
NāṭŚ, 4, 166.2 svastikāpasṛtau pādau śiraśca parivāhitam //
NāṭŚ, 4, 176.1 ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ svastikaṃ tataḥ /
Suśrutasaṃhitā
Su, Sū., 7, 5.1 tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti //
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 18, 17.1 tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Cik., 3, 31.2 sthānasthitaṃ ca badhnīyāt svastikena vicakṣaṇaḥ //
Su, Ka., 4, 22.1 rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ /
Su, Utt., 60, 33.1 kuśasvastikapūpājyacchatrapāyasasaṃbhṛtam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 73.2 śrīmastakaḥ svastikaḥ syād rāhūcchiṣṭo rasonakaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 47.1 vṛṣo gajo 'śvaḥ plavagaḥ krauñco 'bjaṃ svastikaḥ śaśī /
Garuḍapurāṇa
GarPur, 1, 30, 4.1 tatastaṃ pūjayeddevaṃ maṇḍale svastikādike /
GarPur, 1, 32, 19.2 pūjā caiva prakartavyā maṇḍale svastikādike //
GarPur, 1, 34, 16.1 āvāhya maṇḍale tāstu pūjayetsvastikādike /
GarPur, 1, 38, 15.2 abhayasvastikādyau ca mahiṣaghnī ca siṃhagā //
GarPur, 1, 65, 50.1 dāmābhāśca gavāḍhyānāṃ svastikābhā nṛpeśvare /
GarPur, 1, 65, 105.2 śaṅkhātapatrapadmaiśca matsyasvastikasadrathaiḥ //
Narmamālā
KṣNarm, 2, 65.1 rundhānā jaghanasparśamūrusvastikaniścalā /
Skandapurāṇa
SkPur, 23, 20.1 svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam /
Tantrāloka
TĀ, 1, 325.2 śūlābjabhedo vyomeśasvastikādinirūpaṇam //
Ānandakanda
ĀK, 1, 2, 98.2 raṃ bījaṃ raktavarṇaśca svastikena vibhūṣitaḥ //
ĀK, 1, 3, 17.2 nandyāvartaṃ svastikaṃ ca pañcavarṇavirājitam //
Śyainikaśāstra
Śyainikaśāstra, 4, 53.1 udagranakharau caiṣāmāsanaṃ svastikākṛti /
Haribhaktivilāsa
HBhVil, 3, 153.3 svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam //
HBhVil, 4, 34.1 śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham /
HBhVil, 4, 37.1 prāṅgaṇaṃ varṇakopetaṃ svastikaiś ca samanvitam /
HBhVil, 4, 40.3 mārjayet svastikākāraṃ śvetapītāruṇāsitaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 11.2 svastikaṃ vācayitvāsyāścakre nāmeti rukmiṇī //
SkPur (Rkh), Revākhaṇḍa, 146, 99.2 piṇḍanirvapaṇaṃ kṛtvā vācayetsvastikaṃ tataḥ //