Occurrences

Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aṣṭasāhasrikā
ASāh, 7, 7.16 sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā /
ASāh, 9, 3.17 sarvadharmāṇām anutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 146.0 nindahiṃsakliśakhādavināśaparikliśapariraṭaparivādivyābhāṣāsūyo vuñ //
Buddhacarita
BCar, 4, 79.1 strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ /
BCar, 5, 12.1 kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā /
BCar, 11, 61.2 vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā //
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Mahābhārata
MBh, 1, 26, 3.1 sa tadvināśasaṃtrāsād anupatya khagādhipaḥ /
MBh, 1, 28, 24.3 nadīyutaṃ vahnivināśahetoḥ /
MBh, 1, 33, 9.2 janamejayasya sarpāṇāṃ vināśakaraṇāya hi //
MBh, 1, 128, 4.100 tatastasya vināśārthaṃ satvaraṃ vyasṛjaccharān /
MBh, 2, 45, 50.2 vināśamukham utpannaṃ dhṛtarāṣṭram upādravat //
MBh, 2, 72, 10.2 uttiṣṭhanti vināśānte naraṃ taccāsya rocate //
MBh, 3, 42, 10.1 daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt /
MBh, 3, 169, 34.1 dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam /
MBh, 3, 262, 7.2 vināśamukham etat te kenākhyātaṃ durātmanā //
MBh, 3, 264, 63.2 mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai //
MBh, 5, 44, 22.1 apāraṇīyaṃ tamasaḥ parastāt tad antako 'pyeti vināśakāle /
MBh, 5, 148, 19.2 vināśahetavaḥ sarve pratyupasthitamṛtyavaḥ //
MBh, 6, 53, 23.2 cihnabhūtāni jagato vināśārthāya bhārata //
MBh, 6, 55, 124.1 narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā /
MBh, 8, 23, 4.1 tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi /
MBh, 11, 8, 29.2 samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ /
MBh, 12, 34, 8.2 vināśahetukāritve yaiste kālavaśaṃ gatāḥ //
MBh, 12, 105, 44.1 saṃcaye ca vināśānte maraṇānte ca jīvite /
MBh, 12, 136, 36.1 āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam /
MBh, 12, 172, 12.2 saṃcayāṃśca vināśāntānna kvacid vidadhe manaḥ //
MBh, 12, 183, 11.7 bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti //
MBh, 12, 217, 16.1 ko hi lokasya kurute vināśaprabhavāvubhau /
MBh, 12, 267, 32.2 puṇyapāpavināśānte puṇyapāpasamīritam /
MBh, 12, 272, 29.3 ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā //
MBh, 12, 318, 22.2 vinaśyantaṃ vināśānte nāvi nāvam ivāhitam //
MBh, 12, 337, 43.2 parasparavināśārthaṃ tvām ṛte dvijasattama //
MBh, 13, 1, 43.2 vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ //
MBh, 13, 1, 65.2 vināśahetuḥ karmāsya sarve karmavaśā vayam //
MBh, 14, 42, 3.1 mahābhūtavināśānte pralaye pratyupasthite /
MBh, 14, 44, 19.1 sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam /
MBh, 14, 44, 20.2 sarvam etad vināśāntaṃ jñānasyānto na vidyate //
MBh, 15, 35, 3.1 kacciddhṛdi na te śoko rājan putravināśajaḥ /
MBh, 15, 36, 18.1 yacca dhārayate tīvraṃ duḥkhaṃ putravināśajam /
Nyāyasūtra
NyāSū, 2, 2, 33.0 vināśakāraṇānupalabdheḥ //
NyāSū, 2, 2, 37.0 vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 2, 5.0 apratyabhijñāne ca vināśaprasaṅgaḥ //
NyāSū, 3, 2, 12.0 na utpattivināśakāraṇopalabdheḥ //
NyāSū, 3, 2, 17.0 kvacit vināśakāraṇānupalabdheḥ kvacit ca upalabdheḥ anekāntaḥ //
NyāSū, 3, 2, 23.0 vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 4, 1, 25.0 sarvam anityam utpattivināśadharmakatvāt //
NyāSū, 4, 1, 30.0 na utpattivināśakāraṇopalabdheḥ //
Rāmāyaṇa
Rām, Ki, 8, 38.2 sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam //
Rām, Yu, 97, 2.2 vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate //
Rām, Utt, 55, 11.2 sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ /
Kāmasūtra
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
Kātyāyanasmṛti
KātySmṛ, 1, 799.2 vināśahetum āyāntaṃ hanyād evāvicārayan //
KātySmṛ, 1, 834.1 yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
Kūrmapurāṇa
KūPur, 1, 9, 87.2 jagāma janmarddhivināśahīnaṃ dhāmaikamavyaktam anantaśaktiḥ //
KūPur, 1, 11, 239.2 tejomayaṃ janmavināśahīnaṃ prāṇābhidhānaṃ praṇato 'smi rūpam //
KūPur, 1, 11, 241.1 sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam /
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 2, 37, 158.2 jñānaṃ tadaiśaṃ bhagavatprasādād āvirbabhau janmavināśahetu //
Laṅkāvatārasūtra
LAS, 1, 44.62 tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
Liṅgapurāṇa
LiPur, 1, 8, 103.2 nirālambam atarkyaṃ ca vināśotpattivarjitam //
LiPur, 1, 96, 35.1 kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ /
LiPur, 1, 98, 2.3 sarveṣāmeva bhūtānāṃ vināśakaraṇo mahān //
Matsyapurāṇa
MPur, 55, 16.2 gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya //
MPur, 131, 37.2 krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 80.1 atra vighnavināśārthaṃ pitāmahamukhaiḥ suraiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 130.3 satyenāpi na gacchati satāṃ vināśārthamuktena //
PABh zu PāśupSūtra, 1, 40, 6.0 vināśahetvabhāvāt //
Suśrutasaṃhitā
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Śār., 9, 11.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Su, Cik., 8, 49.2 bhagandaravināśārthametadyojyaṃ viśeṣataḥ //
Tantrākhyāyikā
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
Viṣṇupurāṇa
ViPur, 1, 4, 15.1 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 5, 1, 55.3 namo namaste jagataḥ pravṛttivināśasaṃsthānakarāprameya //
Yājñavalkyasmṛti
YāSmṛ, 2, 236.2 sādhāraṇasyāpalāpī dāsīgarbhavināśakṛt //
Bhāratamañjarī
BhāMañj, 5, 252.2 mā gamaḥ svakule kṣipraṃ vināśātaṅkaketutām //
BhāMañj, 5, 343.2 jagadvināśacakitairyadasmābhirihocyate //
BhāMañj, 13, 495.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 498.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 907.2 jagāda bhīṣmo jantūnāṃ vināśodayalakṣaṇam //
Kathāsaritsāgara
KSS, 1, 5, 102.2 priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet //
KSS, 3, 1, 136.1 tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
KSS, 5, 1, 132.2 vināśahetur vāsāya madguḥ skandhaṃ taroriva //
KSS, 5, 3, 13.2 brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 90.2 kārpāsaśodhanaṃ caiva gosthāne govināśakṛt //
Mātṛkābhedatantra
MBhT, 13, 16.2 śabde jāte bhaved rogaḥ karabhraṣṭād vināśakṛt //
Rasamañjarī
RMañj, 4, 27.0 sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //
RMañj, 10, 51.2 pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet //
Rasaprakāśasudhākara
RPSudh, 1, 20.2 pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
Rasendracintāmaṇi
RCint, 1, 1.3 namāmi devaṃ suravṛndapūjitaṃ gaṇādhipaṃ vighnavināśakārakam /
RCint, 8, 176.2 tatkṣaṇavināśahetūn maithunakopaśramān dūre //
Rājanighaṇṭu
RājNigh, Pipp., 184.2 kāsahikkākṣayaśvāsacchardidoṣavināśakṛt //
RājNigh, Śālm., 40.1 jālabarburako rūkṣo vātāmayavināśakṛt /
RājNigh, Kar., 138.2 vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ //
RājNigh, Āmr, 88.2 mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi //
RājNigh, 13, 210.2 śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //
RājNigh, Śālyādivarga, 86.2 gaulyo 'śmarīśoṣavināśakārī kaṣāya īṣat kaṭur vīryakārī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
Tantrāloka
TĀ, 8, 406.1 tatsarvaṃ prākṛtaṃ proktaṃ vināśotpattisaṃyutam /
Āryāsaptaśatī
Āsapt, 2, 160.2 laghur iva vittavināśakleśo janahāsyatā mahatī //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 48.1 etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate /
Mugdhāvabodhinī
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 27.2, 2.0 abhrakasatvamiha kṣetrīkaraṇe rasāyanināṃ jarāvyādhivināśecchūnāṃ param utkṛṣṭaṃ bhakṣyaṃ aśanayogyaṃ kīrtitam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 92.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 40.2, 4.0 raṅgasya tāmrātpṛthagbhūtvā vināśārthaṃ tadupayogo bodhyaḥ //
Rasasaṃketakalikā
RSK, 1, 47.1 sarvarogavināśārthaṃ dehadārḍhyasya hetave /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 21.2 yathoditena sūryeṇa tamo yāti vināśatām //
SkPur (Rkh), Revākhaṇḍa, 20, 31.2 pralambadamanaśca tvaṃ sraṣṭā tvaṃ ca vināśakṛt //
SkPur (Rkh), Revākhaṇḍa, 26, 49.1 bhavabhāvavināśārthaṃ bhava tvāṃ śaraṇaṃ bhaje /
SkPur (Rkh), Revākhaṇḍa, 72, 33.2 acchedyamapratarkyaṃ ca vināśotpattivarjitam //
SkPur (Rkh), Revākhaṇḍa, 74, 3.2 pātakasya vināśārthaṃ svargavāsapradas tathā //
SkPur (Rkh), Revākhaṇḍa, 83, 33.3 acchedyamapratarkyaṃ ca vināśotpattivarjitam //
SkPur (Rkh), Revākhaṇḍa, 97, 106.2 jaya duḥkhadaridravināśakare jaya putrakalatravivṛddhikare //
SkPur (Rkh), Revākhaṇḍa, 110, 2.2 tatpāpasya vināśārthaṃ dānavāntodbhavasya ca //
SkPur (Rkh), Revākhaṇḍa, 150, 35.1 ātmavighnavināśārthaṃ saṃsmṛtaḥ kuṇḍaleśvaraḥ /
Sātvatatantra
SātT, 2, 43.2 ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ //