Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śivasūtravārtika
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 33.1 vedaḥ kṛṣivināśāya kṛṣir vedavināśinī /
Carakasaṃhitā
Ca, Sū., 2, 33.1 upodikādadhibhyāṃ tu siddhā madavināśinī /
Mahābhārata
MBh, 6, 113, 19.2 sampradattāstraśikṣā vai parānīkavināśinī //
MBh, 11, 7, 9.2 āvṛṇotyeva taṃ paścājjarā rūpavināśinī //
MBh, 12, 136, 1.3 anāgatā tathotpannā dīrghasūtrā vināśinī //
Rāmāyaṇa
Rām, Bā, 42, 24.2 jagāma saritāṃ śreṣṭhā sarvapāpavināśinī //
Rām, Su, 22, 41.1 surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī /
Kūrmapurāṇa
KūPur, 1, 11, 116.2 kauśikī karṣaṇī rātristridaśārtivināśinī //
KūPur, 1, 11, 134.2 sattvaśuddhikarī śuddhirmalatrayavināśinī //
KūPur, 1, 15, 92.2 anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī //
KūPur, 2, 39, 1.2 narmadā saritāṃ śreṣṭhā sarvapāpavināśinī /
Suśrutasaṃhitā
Su, Nid., 16, 33.2 jñeyā kapālikā saiva daśanānāṃ vināśinī //
Viṣṇupurāṇa
ViPur, 2, 14, 23.2 niṣpādyate kriyā yā tu sā bhavitrī vināśinī //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 11.2 āmātīsārakāsaghnī viṣacchardivināśinī //
DhanvNigh, 1, 20.1 durālambhā svāduśītā tiktā dāhavināśinī /
DhanvNigh, 1, 20.2 viṣamajvaratṛṭchardimehamohavināśinī //
DhanvNigh, 1, 41.2 pittajvarātisāraghnī tṛṣṇākṛmivināśinī //
DhanvNigh, 1, 135.1 mudgaparṇī himā svādurvātaraktavināśinī /
DhanvNigh, 1, 139.2 madhuyaṣṭī svādurasā śītā pittavināśinī /
DhanvNigh, 1, 148.2 vṛṣyā pittāsrahantrī ca duṣṭavraṇavināśinī //
DhanvNigh, 1, 157.1 muṇḍikā kaṭutiktā syādanilāsravināśinī /
DhanvNigh, 1, 198.1 śophagulmodarānāhakṛmijālavināśinī /
DhanvNigh, 1, 199.2 vātaghnī kaṇṭhahṛdrogamukharogavināśinī //
DhanvNigh, 1, 227.2 dravantī hṛdrogaharā kaphakṛmivināśinī //
DhanvNigh, Candanādivarga, 16.1 priyaṅguḥ śītalā tiktā mohadāhavināśinī /
DhanvNigh, Candanādivarga, 84.2 pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī //
Garuḍapurāṇa
GarPur, 1, 40, 19.2 māheśī kathitā pūjā rudra pāpavināśinī //
GarPur, 1, 60, 4.1 duḥkhapradā kujadaśā rājyādeḥ syādvināśinī /
GarPur, 1, 67, 11.2 dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 33.1 triphalā kuṣṭhamehāsrakaphapittavināśinī /
MPālNigh, Abhayādivarga, 150.3 kṛmipāṇḍukaphānāhaviṣakuṣṭhavināśinī //
MPālNigh, Abhayādivarga, 274.2 rasāyanī kaṣāyoṣṇāsmṛtimehavināśinī /
Rasaprakāśasudhākara
RPSudh, 3, 44.2 bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //
RPSudh, 3, 47.1 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /
RPSudh, 3, 48.2 āruṣkareṇa sahitā sā tu sidhmavināśinī //
RPSudh, 3, 49.1 gomūtreṇānupānena cārśorogavināśinī /
RPSudh, 6, 12.2 kiṃcitpītā ca susnigdhā garadoṣavināśinī //
RPSudh, 6, 21.1 rasāyanavarā sarvā vātaśleṣmavināśinī /
RPSudh, 6, 75.1 vṛṣyā doṣaharī netryā kaphavātavināśinī /
Rasaratnasamuccaya
RRS, 10, 44.3 gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī //
RRS, 13, 92.1 dhattūrabījasaṃyogānmehonmādavināśinī /
Rasaratnākara
RRĀ, Ras.kh., 3, 43.1 jāyate dhāritā vaktre jarāmṛtyuvināśinī /
Rasendracūḍāmaṇi
RCūM, 5, 140.2 gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī //
Rasārṇava
RArṇ, 18, 176.0 mukhasthā siddhidā proktā jarāmṛtyuvināśinī //
Rājanighaṇṭu
RājNigh, Guḍ, 97.1 vastāntrī syāt kaṭurasā kāsadoṣavināśinī /
RājNigh, Guḍ, 103.2 vṛṣyā saṃtarpaṇī rucyā viṣadoṣavināśinī //
RājNigh, Guḍ, 137.2 grahabhūtādidoṣaghnī sarvavyādhivināśinī //
RājNigh, Parp., 18.2 āmātīsārakāsaghnī viṣacchardivināśinī //
RājNigh, Parp., 38.1 prasāraṇī gurūṣṇā ca tiktā vātavināśinī /
RājNigh, Parp., 42.1 vaṭapattrī himā gaulyā mehakṛcchravināśinī /
RājNigh, Parp., 51.1 barhicūḍā rase svādur mūtrakṛcchravināśinī /
RājNigh, Parp., 59.2 bhramatṛṣṇākṣayaglāniviṣacchardivināśinī //
RājNigh, Parp., 61.1 rudantī kaṭutiktoṣṇā kṣayakrimivināśinī /
RājNigh, Parp., 113.1 haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī /
RājNigh, Prabh, 130.2 vātapittajvaraghnī ca chardihikkāvināśinī //
RājNigh, Kar., 107.2 pittakāsavraṇān hanti dāhaśoṣavināśinī //
RājNigh, Kar., 116.2 vātaśleṣmarujāṃ hantrī pittacchardivināśinī //
Ānandakanda
ĀK, 1, 10, 112.1 dvādaśābdaṃ mukhāntasthā jarāmayavināśinī /
ĀK, 1, 15, 383.2 brāhmī kumāryā yuktā cedam apasmāravināśinī //
ĀK, 1, 15, 387.2 śuklaguñjāyutā nṝṇāṃ mahāviṣavināśinī //
ĀK, 1, 15, 388.1 vyāghātacūrṇasahitā kuṣṭharogavināśinī /
ĀK, 1, 15, 388.2 āraṇyamaricairaṇḍayuktā vātavināśinī //
ĀK, 1, 15, 408.2 haridrayā ca sahitā sarvamehavināśinī //
ĀK, 1, 17, 75.2 rātrau varā sevitā cetsarvadoṣavināśinī //
ĀK, 1, 26, 216.2 gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //
ĀK, 2, 9, 51.2 rasabandhakarī saiṣā jarāmṛtyuvināśinī //
ĀK, 2, 10, 18.2 vraṇadoṣaharā caiva netrāmayavināśinī //
ĀK, 2, 10, 50.1 atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśinī /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 16.0 dhāraṇā sā vinirdiṣṭā bhavabandhavināśinī //
Abhinavacintāmaṇi
ACint, 1, 96.1 unmīlanī buddhibalendriyāṇāṃ vināśinī pittakaphānilānām /
Bhāvaprakāśa
BhPr, 6, 2, 58.1 pippalī madhusaṃyuktā medaḥkaphavināśinī /
BhPr, 6, 2, 141.2 prāṇaiśvaryakarī mūrchāraktapittavināśinī //
BhPr, 6, 2, 201.2 pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī //
BhPr, 6, Karpūrādivarga, 98.2 jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī //
Gheraṇḍasaṃhitā
GherS, 3, 15.3 jarāvināśinī mudrā mūlabandho nigadyate //
GherS, 3, 61.2 taḍāgī sā parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 78.1 iyaṃ tu paramā mudrā jarāmṛtyuvināśinī /
GherS, 3, 83.1 aśvinī paramā mudrā guhyarogavināśinī /
GherS, 3, 86.2 kākī mudrā bhaved eṣā sarvarogavināśinī //
GherS, 3, 89.2 mātaṃginī parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 92.2 sā bhaved bhujagī mudrā jarāmṛtyuvināśinī //
Haribhaktivilāsa
HBhVil, 5, 477.3 rogārtiṃ karburā dadyāt pītā vittavināśinī //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 5.3 sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 44.3, 3.0 mṛṣṭalohavināśinī śodhitalauhamāriṇī ityarthaḥ //
Rasārṇavakalpa
RAK, 1, 251.2 muṣalītalavīryeyaṃ mahāvyādhivināśinī /
RAK, 1, 255.1 uṣṇodakena saṃyuktā ajīrṇādivināśinī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 16.2 lokakṣayakarī raudrā vṛkṣavīrudvināśinī //
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /