Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Kāśikāvṛtti
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 1, 1, 6.0 tad āhur yad ekādaśakapālaḥ puroᄆāśo dvāv agnāviṣṇū kainayos tatra kᄆptiḥ kā vibhaktir iti //
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 7, 1, 1.0 athātaḥ paśor vibhaktis tasya vibhāgaṃ vakṣyāmaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 24, 7.0 kā vibhaktiḥ //
Pañcaviṃśabrāhmaṇa
PB, 10, 6, 7.0 yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ saṃvvatsaraḥ //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 6.9 vibhaktir evainayoḥ sā /
TB, 1, 1, 8, 5.5 vibhaktir evainayoḥ sā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 104.0 vibhaktiś ca //
Aṣṭādhyāyī, 5, 3, 1.0 prāgdiśo vibhaktiḥ //
Aṣṭādhyāyī, 6, 1, 168.0 sāv ekācas tṛtīyādir vibhaktiḥ //
Carakasaṃhitā
Ca, Sū., 26, 33.1 vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.6 atra anukāryānukaraṇayoḥ bhedasya avivakṣitatvāt asatyarthavattve vibhaktirna bhavati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 18.0 vibhaktiḥ vibhajanam //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //