Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
Ṛgveda
ṚV, 1, 161, 6.2 ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana //
ṚV, 4, 33, 3.2 te vājo vibhvāṁ ṛbhur indravanto madhupsaraso no 'vantu yajñam //
ṚV, 4, 33, 9.2 vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā //
ṚV, 4, 34, 1.1 ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta /
ṚV, 4, 36, 5.2 vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ //
ṚV, 4, 36, 6.2 sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṁ ṛbhavo yam āviṣuḥ //
ṚV, 5, 42, 12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ /
ṚV, 5, 46, 4.2 uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate //
ṚV, 6, 61, 13.2 ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī //
ṚV, 7, 48, 3.2 indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam //
ṚV, 10, 76, 5.1 divaś cid ā vo 'mavattarebhyo vibhvanā cid āśvapastarebhyaḥ /