Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 11.2 bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram //
Rām, Bā, 24, 1.2 śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram //
Rām, Bā, 67, 5.1 muhur muhur madhurayā snehasaṃyuktayā girā /
Rām, Ay, 28, 5.1 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā /
Rām, Ay, 43, 15.1 sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā /
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 57, 26.1 tāṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ /
Rām, Ay, 86, 26.1 ity uktvā naraśārdūlo bāṣpagadgadayā girā /
Rām, Ay, 89, 11.2 adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ //
Rām, Ay, 93, 29.1 dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā /
Rām, Ār, 48, 2.2 vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram //
Rām, Ār, 57, 25.1 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
Rām, Ki, 4, 21.1 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 8, 15.1 tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 23, 5.2 mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase //
Rām, Ki, 29, 6.2 sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā //
Rām, Ki, 55, 3.2 upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt //
Rām, Ki, 55, 17.1 ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me /
Rām, Su, 23, 2.2 uvāca paramatrastā bāṣpagadgadayā girā //
Rām, Su, 28, 43.1 śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram /
Rām, Su, 31, 1.2 śirasyañjalim ādhāya sītāṃ madhurayā girā //
Rām, Su, 33, 1.2 uvāca vacanaṃ sāntvam idaṃ madhurayā girā //
Rām, Su, 38, 20.3 aśrupūrṇamukhī dīnā bāṣpagadgadayā girā //
Rām, Su, 56, 138.1 tato me buddhir utpannā śrutvā tām adbhutāṃ giram /
Rām, Yu, 4, 38.1 tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā /
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 47, 120.2 girā gambhīrayā rāmo rākṣasendram uvāca ha //
Rām, Yu, 101, 14.2 abravīt paramaprītā harṣagadgadayā girā //
Rām, Utt, 10, 15.2 praṇamya śirasā devaṃ harṣagadgadayā girā //
Rām, Utt, 32, 25.2 ityevam arjunāmātyān āha gambhīrayā girā //
Rām, Utt, 33, 9.2 pulastyam āha rājendro harṣagadgadayā girā //
Rām, Utt, 39, 8.2 vibhīṣaṇam athovāca rāmo madhurayā girā //
Rām, Utt, 61, 30.1 tasya te devadevasya niśamya madhurāṃ giram /
Rām, Utt, 79, 18.2 śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā //
Rām, Utt, 79, 22.2 vatsyathāsmin girau yūyam avakāśo vidhīyatām //
Rām, Utt, 80, 12.2 pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā //
Rām, Utt, 98, 21.2 vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā //