Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 13.0 pādodakaṃ dattvā pūrvavat saguḍabhakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bhojanaṃ svastivācanam //
Arthaśāstra
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 10.1 madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam /
ArthaŚ, 2, 15, 14.1 phāṇitaguḍamatsyaṇḍikākhaṇḍaśarkarāḥ kṣāravargaḥ //
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ //
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 2, 25, 23.1 guḍayuktānāṃ vā sarveṣāṃ triphalāsambhāraḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 103.0 guḍādibhyaṣ ṭhañ //
Carakasaṃhitā
Ca, Sū., 13, 84.1 yavakolakulatthāśca snehāḥ saguḍaśarkarāḥ /
Ca, Sū., 17, 27.1 tilakṣīraguḍājīrṇapūtisaṃkīrṇabhojanāt /
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 21, 31.1 ikṣavaḥ śālayo māṣā godhūmā guḍavaikṛtam /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.6 tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 236.1 trikaṇṭakabalāvyāghrīguḍanāgarasādhitam /
Ca, Cik., 5, 91.2 tilasyaikaṃ guḍapalaṃ kṣīreṇoṣṇena nā pibet //
Ca, Cik., 5, 176.2 kiṇvaṃ vā saguḍakṣāraṃ dadyādyoniviśodhanam //
Mahābhārata
MBh, 5, 152, 5.1 sakacagrahavikṣepāḥ satailaguḍavālukāḥ /
MBh, 7, 29, 16.1 laguḍāyoguḍāśmānaḥ śataghnyaśca saśaktayaḥ /
MBh, 7, 35, 24.1 saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān /
MBh, 13, 101, 61.2 tilān guḍasusampannān bhūtānām upahārayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 34.2 māṣasūpaguḍakṣīradadhyājyair lākucaṃ phalam //
AHS, Sū., 10, 22.2 ghṛtahemaguḍākṣoṭamocacocaparūṣakam //
AHS, Sū., 26, 47.2 aśuddhau srāvayed daṃśān haridrāguḍamākṣikaiḥ //
AHS, Sū., 30, 43.1 māṃsadāho madhusnehajāmbavauṣṭhaguḍādibhiḥ /
AHS, Śār., 1, 93.1 dhānyāmbu vā guḍavyoṣatrijātakarajo'nvitam /
AHS, Śār., 1, 94.2 pañcakolakinīṃ mātrām anu coṣṇaṃ guḍodakam //
AHS, Śār., 6, 20.1 kṛṣṇadhānyaguḍodaśvillavaṇāsavacarmaṇām /
AHS, Nidānasthāna, 8, 7.1 tathā dagdhaguḍābhāsaṃ sapicchāparikartikam /
AHS, Nidānasthāna, 10, 3.1 navadhānyasurānūpamāṃsekṣuguḍagorasam /
AHS, Nidānasthāna, 14, 46.1 madhurānnaguḍakṣīradadhisaktunavaudanaiḥ /
AHS, Cikitsitasthāna, 1, 122.2 mustaṃ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ //
AHS, Cikitsitasthāna, 3, 15.1 purāṇaguḍatailābhyāṃ cūrṇitānyavalehayet /
AHS, Cikitsitasthāna, 3, 22.1 daśamūlarase tadvat pañcakolaguḍānvitām /
AHS, Cikitsitasthāna, 3, 52.2 guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 3, 69.1 niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ /
AHS, Cikitsitasthāna, 3, 129.2 paced guḍatulāṃ dattvā kuḍavaṃ ca pṛthag ghṛtāt //
AHS, Cikitsitasthāna, 3, 150.1 tadvad evānupānaṃ tu śarkarekṣuguḍodakam /
AHS, Cikitsitasthāna, 3, 166.1 pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 170.2 eraṇḍapattrakṣāraṃ vā vyoṣatailaguḍānvitam //
AHS, Cikitsitasthāna, 3, 171.2 lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā //
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 4, 37.1 pippalīmūlamadhukaguḍago'śvaśakṛdrasān /
AHS, Cikitsitasthāna, 4, 42.2 guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā //
AHS, Cikitsitasthāna, 5, 38.2 sukhodakānupānaṃ ca sasarpiṣkaṃ guḍaudanam //
AHS, Cikitsitasthāna, 5, 51.2 chardayed vā vacāmbhobhiḥ pittācca guḍavāribhiḥ //
AHS, Cikitsitasthāna, 6, 34.1 pañcakolaśaṭhīpathyāguḍabījāhvapauṣkaram /
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā /
AHS, Cikitsitasthāna, 6, 80.1 pibet snigdhānnatṛṣito himaspardhi guḍodakam /
AHS, Cikitsitasthāna, 8, 54.2 saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni vā //
AHS, Cikitsitasthāna, 8, 58.1 guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ /
AHS, Cikitsitasthāna, 8, 59.1 pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām /
AHS, Cikitsitasthāna, 8, 60.2 dāḍimasvarasājājīyavānīguḍanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 69.1 pālikān pādaśeṣe tu kṣiped guḍatulāṃ param /
AHS, Cikitsitasthāna, 8, 72.2 cavyacitrakasiddhaṃ vā yavakṣāraguḍānvitam //
AHS, Cikitsitasthāna, 8, 73.1 pippalīmūlasiddhaṃ vā saguḍakṣāranāgaram /
AHS, Cikitsitasthāna, 8, 137.1 vicūrṇitair dvilavaṇair guḍagomūtrasaṃyutaiḥ /
AHS, Cikitsitasthāna, 8, 150.1 guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt /
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 8, 155.1 guḍavyoṣavarāvellatilāruṣkaracitrakaiḥ /
AHS, Cikitsitasthāna, 9, 18.2 svinnāni guḍatailena bhakṣayed badarāṇi vā //
AHS, Cikitsitasthāna, 9, 31.1 dadhnaḥ saraṃ vā yamake bhṛṣṭaṃ saguḍanāgaram /
AHS, Cikitsitasthāna, 9, 110.1 sukṛcchram apyatīsāraṃ guḍatakreṇa nāśayet /
AHS, Cikitsitasthāna, 10, 38.2 guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut //
AHS, Cikitsitasthāna, 10, 85.2 kṛśarāṃ pāyasaṃ snigdhaṃ paiṣṭikaṃ guḍavaikṛtam //
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak /
AHS, Cikitsitasthāna, 11, 58.1 tryahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam /
AHS, Cikitsitasthāna, 14, 61.2 drākṣābhayāguḍarasaṃ kampillaṃ vā madhudrutam //
AHS, Cikitsitasthāna, 14, 120.2 tilakvāthe ghṛtaguḍavyoṣabhārgīrajo'nvitaḥ //
AHS, Cikitsitasthāna, 14, 125.2 kiṇvaṃ vā saguḍakṣāraṃ dadyād yonau viśuddhaye //
AHS, Cikitsitasthāna, 16, 15.2 guḍanāgaramaṇḍūratilāṃśān mānataḥ samān //
AHS, Cikitsitasthāna, 17, 5.1 takraṃ sauvarcalavyoṣakṣaudrayuktaṃ guḍābhayām /
AHS, Cikitsitasthāna, 17, 5.2 takrānupānām athavā tadvad vā guḍanāgaram //
AHS, Cikitsitasthāna, 17, 15.1 dattvā guḍatulāṃ tasmin lehe dadyād vicūrṇitam /
AHS, Cikitsitasthāna, 19, 27.2 dadhidugdhaguḍānūpatilamāṣāṃs tyajettarām //
AHS, Cikitsitasthāna, 19, 44.2 vaṭakā guḍāṃśakᄆptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ //
AHS, Cikitsitasthāna, 19, 47.2 guḍāruṣkarajantughnasomarājīkṛtāthavā //
AHS, Cikitsitasthāna, 20, 19.1 snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare /
AHS, Kalpasiddhisthāna, 2, 19.1 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān /
AHS, Kalpasiddhisthāna, 2, 48.2 tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā //
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 5, 20.1 satailaguḍasindhūttho virekauṣadhakalkavān /
AHS, Kalpasiddhisthāna, 6, 6.2 ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ //
AHS, Utt., 4, 20.2 priyadugdhaguḍasnānam adhovadanaśāyinam //
AHS, Utt., 4, 42.1 apasavyaparīdhānaṃ tilamāṃsaguḍapriyam /
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 5, 32.1 nāgānāṃ sumanolājaguḍāpūpaguḍaudanaiḥ /
AHS, Utt., 20, 3.1 dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam /
AHS, Utt., 35, 63.2 varṣāsu cāmbuyonitvāt saṃkledaṃ guḍavad gatam //
AHS, Utt., 39, 128.1 priyāmbuguḍadugdhasya māṃsamadyāmlavidviṣaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 58.2 brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ //
Divyāvadāna
Divyāv, 2, 145.0 te daivayogād guḍāvāryāmudghāṭitāyāṃ gatāḥ //
Divyāv, 9, 116.0 sa kathayati bhagavan kimakāle kalpate bhagavānāha ghṛtaguḍaśarkarāpānakāni ceti //
Kāmasūtra
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Kāvyādarśa
KāvĀ, 1, 102.1 ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
Kūrmapurāṇa
KūPur, 2, 23, 75.2 hiraṇyadhānyagovāsastilānnaguḍasarpiṣām //
KūPur, 2, 43, 33.3 ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate //
Matsyapurāṇa
MPur, 7, 12.2 tāmrapātraṃ guḍopetaṃ tasyopari niveśayet //
MPur, 20, 31.2 sulakṣyanetrarasanā guḍaśarkaravatsalā //
MPur, 53, 33.2 guḍakumbhasamāyuktamagniṣṭomaphalaṃ bhavet //
MPur, 55, 20.2 brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ //
MPur, 62, 9.2 dhānyakājājilavaṇairguḍakṣīraghṛtānvitaiḥ //
MPur, 62, 28.2 niṣpāvājājilavaṇam ikṣudaṇḍaguḍānvitam /
MPur, 64, 21.1 saṃvatsarānte lavaṇaṃ guḍakumbhaṃ ca sarjikām /
MPur, 70, 50.1 kāmadevaṃ sapatnīkaṃ guḍakumbhopari sthitam /
MPur, 74, 12.2 śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ /
MPur, 75, 6.1 sampūjya viprānannena guḍapātrasamanvitam /
MPur, 80, 4.2 kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ //
MPur, 80, 8.1 saṃvatsarānte śayanamikṣudaṇḍaguḍānvitam /
MPur, 85, 8.1 anena vidhinā yastu dadyādguḍamayaṃ girim /
MPur, 93, 19.1 guḍaudanaṃ raverdadyātsomāya ghṛtapāyasam /
MPur, 99, 11.1 guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam /
MPur, 101, 53.2 guḍavratastṛtīyāyāṃ gaurīloke mahīyate /
Nāṭyaśāstra
NāṭŚ, 2, 46.1 madhuparkastathā rājñe kartṛbhyaśca guḍaudanam /
NāṭŚ, 2, 52.1 sarvaṃ raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam /
NāṭŚ, 3, 38.1 ghṛtaudanena hutabhuksomārkau tu guḍaudanaiḥ /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 28.0 tatphalāny āsvādenāmṛtopamāni ca kecidajñānād guḍavad bhakṣayanti //
Suśrutasaṃhitā
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 36, 7.0 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ //
Su, Sū., 46, 365.2 pippalīśuṇṭhimaricaguḍasarpiḥ samanvitam //
Su, Sū., 46, 384.2 snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham //
Su, Sū., 46, 457.1 sarvān guḍavikārāṃśca rāgaṣāḍavasaṭṭakān /
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 18, 16.1 saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ /
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 19, 14.1 nepālajāmaricaśaṅkharasāñjanāni sindhuprasūtaguḍamākṣikasaṃyutāni /
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 40, 133.1 svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇi ca /
Su, Utt., 42, 70.2 vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ //
Su, Utt., 42, 100.1 guḍatailena vā līḍhā pītā madyena vā punaḥ /
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 48, 30.1 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ /
Su, Utt., 53, 12.2 sukhodakānupāno vā sasarpiṣko guḍaudanaḥ //
Su, Utt., 54, 4.2 parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ //
Su, Utt., 54, 17.2 māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ //
Su, Utt., 56, 15.1 kṣārāgadaṃ vā lavaṇaṃ viṣaṃ vā guḍapragāḍhānatha sarṣapān vā /
Su, Utt., 57, 7.2 pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ //
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 59, 19.2 śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram //
Su, Utt., 60, 12.2 māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ //
Su, Utt., 60, 13.2 nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ //
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 3, 11, 84.1 tadvadbādarikebhyaśca guḍapakvebhya eva ca /
Viṣṇusmṛti
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 23, 31.1 guḍādīnām ikṣuvikārāṇāṃ prabhūtānāṃ gṛhanihitānāṃ vāryagnidānena //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 63, 36.1 tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 304.1 guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam /
YāSmṛ, 2, 245.1 bheṣajasnehalavaṇagandhadhānyaguḍādiṣu /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 16.1 pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.1 madhuraskandhanirdiṣṭaghṛtatailaguḍādiṣu /
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 14.0 sarveṣu prāyo madanakuṭajajīmūtakekṣvākukośātakīdvayatrapusasiddhārthakaśatāhvāphalāni balādaśamūlairaṇḍatrivṛdvacāyaṣṭyāhvakuṣṭharāsnāpunarnavākaṭtṛṇamūlāni saraladevadāruhapuṣāhiṅgurasāñjanavyoṣapattrailāmṛtāyavakolakulatthā guḍalavaṇamastudhānyāmlamūtrasnehakṣīrakṣaudrāṇi ceti //
Bhāratamañjarī
BhāMañj, 13, 578.1 dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ /
Garuḍapurāṇa
GarPur, 1, 101, 10.2 guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam //
GarPur, 1, 117, 6.2 mahārūpāya naivedyaṃ guḍabhaktaṃ puṭṭabaram //
GarPur, 1, 120, 11.1 umāmaheśvaraṃ pūjya pradadyācca guḍādikam /
GarPur, 1, 159, 15.1 navaṃ dhānyaṃ surāsūpamāṃsekṣuguḍagorasam /
GarPur, 1, 165, 4.2 madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ //
GarPur, 1, 167, 57.2 triphalā sarvarogaghnī madhvājyaguḍasaṃyutā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 16.1 śoṇācchinnā guḍanibhā kiṃcidamlā kaṣāyiṇī /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 16.2 mṛdbhasmagośakṛtpiṣṭaguḍakhaṇḍādiliṅgakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 1.0 nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na mithyātvaṃ kadācit saṃvāditatvāt //
Rasahṛdayatantra
RHT, 2, 4.1 guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /
RHT, 10, 14.1 ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /
RHT, 12, 3.1 guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /
RHT, 18, 72.2 saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //
RHT, 19, 6.1 pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām /
RHT, 19, 14.2 guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ //
Rasamañjarī
RMañj, 3, 62.1 guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /
Rasaprakāśasudhākara
RPSudh, 4, 71.2 lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //
Rasaratnasamuccaya
RRS, 2, 155.1 lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /
RRS, 3, 98.1 aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
RRS, 5, 124.1 khaṇḍayitvā tato gandhaguḍatriphalayā saha /
RRS, 8, 29.1 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
RRS, 9, 60.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RRS, 10, 96.1 guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /
RRS, 11, 30.1 gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /
RRS, 12, 34.1 pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
RRS, 13, 60.1 sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
RRS, 14, 41.2 ārdrakaṃ madhumiśraṃ vā guḍārdrakamatho'pi vā //
RRS, 15, 40.1 guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 17, 15.0 haridrāguḍakarṣaikaṃ cāranālena vā pibet //
Rasaratnākara
RRĀ, R.kh., 7, 44.1 guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /
RRĀ, R.kh., 7, 54.2 jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam //
RRĀ, Ras.kh., 4, 92.2 guḍavatpākamāpannaṃ pītaṃ vāntivirekakṛt //
RRĀ, V.kh., 6, 93.2 brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //
RRĀ, V.kh., 10, 76.1 guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet /
RRĀ, V.kh., 14, 11.1 iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /
Rasendracintāmaṇi
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
Rasendracūḍāmaṇi
RCūM, 4, 32.1 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
RCūM, 4, 46.1 guḍagugguluguñjājyasāraghaiḥ parimardya tat /
RCūM, 5, 58.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RCūM, 5, 73.2 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //
RCūM, 9, 30.1 guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /
RCūM, 11, 59.1 aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
RCūM, 14, 104.1 taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
RCūM, 14, 112.1 kaṇḍayitvā tato gandhaguḍatriphalayā saha /
RCūM, 15, 37.1 dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /
RCūM, 15, 45.1 guḍaguggulunimbānāṃ kvāthena kvathitastryaham /
RCūM, 16, 12.1 kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /
Rasārṇava
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 7, 28.0 mṛttikāguḍapāṣāṇabhedato rasakastridhā //
RArṇ, 7, 29.2 guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //
RArṇ, 8, 37.1 dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ /
RArṇ, 10, 46.1 dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /
RArṇ, 11, 67.1 iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /
RArṇ, 16, 103.1 lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /
RArṇ, 17, 113.1 madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /
RArṇ, 17, 129.1 guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /
RArṇ, 18, 7.2 dhātrīguḍaviḍaṅgācca parāgaṃ divasatrayam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Kṣīrādivarga, 30.1 matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
Ānandakanda
ĀK, 1, 4, 207.2 dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ //
ĀK, 1, 4, 341.2 pracālayellohadarvyā guḍapāko yathā bhavet //
ĀK, 1, 4, 363.2 etatsūtaṃ taptakhalve kṣiptvā rājīguḍorṇakam //
ĀK, 1, 15, 121.1 guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam /
ĀK, 1, 15, 174.1 bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ /
ĀK, 1, 15, 445.2 niṣpāvairvituṣairājyabharjitairguḍasaṃyutaiḥ //
ĀK, 1, 15, 469.2 bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ //
ĀK, 1, 19, 63.2 guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram //
ĀK, 1, 25, 29.2 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam //
ĀK, 1, 25, 44.1 guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam /
ĀK, 1, 26, 56.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam //
ĀK, 1, 26, 72.1 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /
ĀK, 1, 26, 99.2 guḍapuṣpaphalādīnām āhared drutimuttamām //
ĀK, 2, 1, 243.1 jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 77.1 piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 guñjāphalāni ūrṇā meṣaromāṇi guḍasaindhave prasiddhe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 13.0 etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 17.0 eke guḍatulasīpatrayoranupānam āhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
Abhinavacintāmaṇi
ACint, 1, 34.2 dadhnaḥ pañcakapañcakaṃ guḍapalaṃ saptadaśaḥ procyate //
ACint, 1, 38.2 vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī /
ACint, 1, 73.1 sitāmadhuguḍakṣāraṃ jīrakaṃ lavaṇaṃ tathā /
ACint, 1, 89.1 kāñjikaṃ kuḍavo dadhno guḍaprastho 'mlamūlakāt /
Bhāvaprakāśa
BhPr, 6, 2, 33.2 ghṛtena vātajān rogān sarvarogān guḍānvitā //
BhPr, 6, 2, 59.1 jīrṇajvare'gnimāndye ca śasyate guḍapippalī /
BhPr, 6, 2, 244.0 śākambharīyaṃ kathitaṃ guḍākhyaṃ raumakaṃ tathā //
BhPr, 6, 2, 245.1 guḍākhyaṃ laghu vātaghnam atyuṣṇaṃ bhedi pittalam /
Haribhaktivilāsa
HBhVil, 5, 324.1 sthūlaṃ cakradvayaṃ madhye guḍalākṣāsavarṇakam /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 1.0 dvitīyoddiṣṭasya mardanasya sādhanaṃ spaṣṭayannāha guḍetyādi //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 3.2, 1.0 vidhyantaramāha guḍetyādi //
MuA zu RHT, 12, 3.2, 3.0 kairdvandvamelāpakaiḥ kṛtvā dvaṃdvitamityāha guḍetyādi //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 40.1 kusumbhaguḍakārpāsalavaṇaṃ tailasarpiṣī /
Rasakāmadhenu
RKDh, 1, 1, 142.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 206.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 207.2 lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //
RKDh, 1, 1, 212.1 drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /
RKDh, 1, 1, 221.2 khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 29.2, 1.0 nirutthalauhalakṣaṇamāha guḍeti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 36.2, 4.0 drāvakaṃ guḍagugguluguñjādi //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 177.2 bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 13.2 sthāpayet tāmrake pātre guḍapīṭhasamanvite //
SkPur (Rkh), Revākhaṇḍa, 148, 14.1 gandhapuṣpādibhirdevaṃ pūjayed guḍasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 148, 14.2 īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam //
Yogaratnākara
YRā, Dh., 74.1 madhuguḍaghṛtaguṃjāṭaṃkaṇaṃ pañcamitram /