Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 20.1 tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāśca viśuddhasattvāḥ /
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 1, 34.2 nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā //
BCar, 1, 39.1 kasmānnu hetoḥ kathitānbhavadbhiḥ varānguṇān dhārayate kumāraḥ /
BCar, 1, 40.2 guṇā hi sarvāḥ prabhavanti hetoḥ nidarśanānyatra ca no nibodha //
BCar, 1, 77.1 bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva /
BCar, 2, 34.2 dhṛtyendriyāśvāṃś capalān vijigye bandhūṃśca paurāṃśca guṇairjigāya //
BCar, 2, 37.1 sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāmbubhiśca /
BCar, 2, 43.2 yaśāṃsi cāpad guṇagandhavanti rajāṃsy ahārṣīn malinīkarāṇi //
BCar, 3, 11.1 taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
BCar, 3, 14.1 tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca /
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 4, 9.2 rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ //
BCar, 4, 10.1 śobhayeta guṇairebhirapi tānuttarān kurūn /
BCar, 4, 68.2 snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ //
BCar, 4, 79.2 mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham //
BCar, 4, 81.2 ratihetorbubhujire prāgeva guṇasaṃhitān //
BCar, 4, 101.1 tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ /
BCar, 5, 4.1 sa vikṛṣṭatarāṃ vanāntabhūmiṃ vanalobhācca yayau mahīguṇācca /
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
BCar, 5, 42.2 śravaṇāṅgavilocanātmabhāvānvacanasparśavapurguṇairjahāra //
BCar, 5, 59.1 aparāstvavaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇairupetāḥ /
BCar, 5, 65.2 dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti //
BCar, 7, 31.2 tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva //
BCar, 8, 54.2 gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate //
BCar, 8, 65.1 iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ /
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 8, 82.1 śrutavinayaguṇānvitastatastaṃ matisacivaḥ pravayāḥ purohitaśca /
BCar, 9, 30.2 dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca //
BCar, 9, 52.1 ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca /
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 11, 70.1 avendravad divyava śaśvadarkavad guṇair ava śreya ihāva gām ava /
BCar, 12, 78.1 guṇino hi guṇānāṃ ca vyatireko na vidyate /
BCar, 12, 79.1 prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī /