UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8913
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
avidyādayaḥ kleśāḥ kuśalākuśalāni karmāṇi tatphalaṃ vipākaḥ tadanuguṇā vāsanā āśayāḥ / (1.1)
Par.?
te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti / (1.2)
Par.?
yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate / (1.3)
Par.?
yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa
īśvaraḥ / (1.4)
Par.?
kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ / (1.5)
Par.?
īśvarasya ca tatsaṃbandho na bhūto na bhāvī / (1.6)
Par.?
yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivam īśvarasya / (1.7)
Par.?
yathā vā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya / (1.8)
Par.?
sa tu sadaiva muktaḥ sadaiveśvara iti / (1.9)
Par.?
yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti / (1.10) Par.?
tasya śāstraṃ nimittam / (1.11)
Par.?
śāstraṃ punaḥ kiṃnimittam / (1.12)
Par.?
prakṛṣṭasattvanimittam / (1.13)
Par.?
etayoḥ śāstrotkarṣayor
īśvarasattve vartamānayor anādiḥ saṃbandhaḥ / (1.14)
Par.?
etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti / (1.15)
Par.?
tac ca tasyaiśvaryaṃ sāmyātiśayavinirmuktam na tāvad aiśvaryāntareṇa tad atiśayyate / (1.16)
Par.?
yad evātiśayi syāt tad eva tat syāt / (1.17)
Par.?
tasmād yatra kāṣṭhāprāptir aiśvaryasya sa īśvaraḥ / (1.18)
Par.?
na ca tatsamānam aiśvaryam asti / (1.19)
Par.?
dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya
prākāmyavidhātād ūnatvaṃ prasaktam / (1.21)
Par.?
dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt / (1.22)
Par.?
tasmād yasya sāmyātiśayair
nivirmuktam aiśvaryaṃ sa eveśvaraḥ sa puruṣaviśeṣa iti // (1.23)
Par.?
Duration=0.10222792625427 secs.