Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8913
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avidyādayaḥ kleśāḥ kuśalākuśalāni karmāṇi tatphalaṃ vipākaḥ tadanuguṇā vāsanā āśayāḥ / (1.1) Par.?
te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti / (1.2) Par.?
yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate / (1.3) Par.?
yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ / (1.4) Par.?
kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ / (1.5) Par.?
īśvarasya ca tatsaṃbandho na bhūto na bhāvī / (1.6) Par.?
yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivam īśvarasya / (1.7) Par.?
yathā vā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya / (1.8) Par.?
sa tu sadaiva muktaḥ sadaiveśvara iti / (1.9) Par.?
yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti / (1.10) Par.?
tasya śāstraṃ nimittam / (1.11) Par.?
śāstraṃ punaḥ kiṃnimittam / (1.12) Par.?
prakṛṣṭasattvanimittam / (1.13) Par.?
etayoḥ śāstrotkarṣayor īśvarasattve vartamānayor anādiḥ saṃbandhaḥ / (1.14) Par.?
etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti / (1.15) Par.?
tac ca tasyaiśvaryaṃ sāmyātiśayavinirmuktam na tāvad aiśvaryāntareṇa tad atiśayyate / (1.16) Par.?
yad evātiśayi syāt tad eva tat syāt / (1.17) Par.?
tasmād yatra kāṣṭhāprāptir aiśvaryasya sa īśvaraḥ / (1.18) Par.?
na ca tatsamānam aiśvaryam asti / (1.19) Par.?
kasmāt / (1.20) Par.?
dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam / (1.21) Par.?
dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt / (1.22) Par.?
tasmād yasya sāmyātiśayair nivirmuktam aiśvaryaṃ sa eveśvaraḥ sa puruṣaviśeṣa iti // (1.23) Par.?
kiṃca // (2.1) Par.?
Duration=0.10222792625427 secs.