Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Haṃsadūta

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 9.1 ata ūrdhvaṃ gurubhir anumatā devarāj janayet putram aputrā //
Mahābhārata
MBh, 1, 111, 33.2 yā vīrapatnī gurubhir niyuktāpatyajanmani //
MBh, 10, 6, 22.2 ityevaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā //
MBh, 13, 26, 64.2 gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā //
MBh, 15, 41, 7.1 evaṃ samāgatāḥ sarve gurubhir bāndhavaistathā /
Rāmāyaṇa
Rām, Ay, 8, 7.1 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
Saundarānanda
SaundĀ, 2, 36.1 gurubhirvidhivat kāle saumyaḥ somam amīmapat /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 168.2 avatāreṇa gurubhiḥ prasādaḥ kriyatām iti //
BKŚS, 13, 36.2 anujñātāḥ sahāmātyair gurubhir muditair iti //
BKŚS, 18, 240.1 pravartyo gurubhiḥ kārye yatra bālo balād api /
BKŚS, 18, 640.1 tataḥ samantrinā rājñā saṃmantrya gurubhiś ca te /
BKŚS, 22, 121.2 devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti //
BKŚS, 25, 41.1 sāhaṃ bālaiva gurubhir gomukhāya pratiśrutā /
BKŚS, 25, 65.1 svair iyaṃ gurubhir dattā madīyair api yārthitā /
Daśakumāracarita
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 8, 22.0 etadākarṇya sthāna eva gurubhiranuśiṣṭam //
Kāvyālaṃkāra
KāvyAl, 4, 7.2 gurubhiḥ kiṃ vivādena yathāprakṛtamucyate //
Kūrmapurāṇa
KūPur, 2, 12, 30.1 jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
Nāradasmṛti
NāSmṛ, 2, 12, 52.1 deśadharmān apekṣya strī gurubhir yā pradīyate /
NāSmṛ, 2, 12, 79.2 niyuktā gurubhir gacched devaraṃ putrakāmyayā //
NāSmṛ, 2, 12, 85.2 niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 24.1 svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi /
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
Bhāratamañjarī
BhāMañj, 7, 762.2 karomi śikṣāgurubhirvinayāvanivartinam //
Kathāsaritsāgara
KSS, 1, 4, 14.2 adattāṃ gurubhiḥ svecchamupakośāṃ kathaṃ bhaje //
KSS, 1, 4, 15.2 gurubhiryadi budhyeta tatkadācicchivaṃ bhavet //
KSS, 1, 4, 136.2 ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
Rasendracintāmaṇi
RCint, 3, 152.2 yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 223.2, 7.0 tathā gurubhirapyasya pramāṇaṃ noktam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 30.1 taduktamasmadgurubhis tantrāloke /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.2 yathoktaṃ mahāgurubhiḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 11.1 yathoktaṃ rahasyagurubhiḥ /
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
Tantrāloka
TĀ, 1, 20.1 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
TĀ, 1, 94.2 icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam //
TĀ, 1, 100.2 bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre //
TĀ, 1, 104.1 iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ /
TĀ, 3, 105.2 nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ //
TĀ, 5, 155.1 gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā /
TĀ, 6, 134.2 uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu //
TĀ, 8, 101.2 ityetad gurubhirgītaṃ śrīmadrauravaśāsane //
TĀ, 8, 168.2 aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu //
TĀ, 8, 313.2 pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ //
TĀ, 8, 345.1 uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat /
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 16, 10.2 iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ //
TĀ, 21, 47.1 bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
Āryāsaptaśatī
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Haṃsadūta
Haṃsadūta, 1, 80.2 iti vyagrairasyāṃ gurubhir abhito veṇuninadaśravād vibhraṣṭāyāṃ murahara vikalpā vidadhire //