Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9743
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parokṣasaṃsthitasyātha dīkṣākarma nigadyate // (1.1) Par.?
bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati / (2.1) Par.?
ityasminmālinīvākye pratiḥ sāṃmukhyavācakaḥ // (2.2) Par.?
sāṃmukhyaṃ cāsya śiṣyasya tatkṛpāspadatātmakam / (3.1) Par.?
tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam // (3.2) Par.?
tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate / (4.1) Par.?
ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ // (4.2) Par.?
tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram / (5.1) Par.?
kiṃtvevameva karuṇānighnastaṃ gururuddharet // (5.2) Par.?
gurusevākṣīṇatanordīkṣām aprāpya pañcatām / (6.1) Par.?
gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ // (6.2) Par.?
athavādharatantrādidīkṣāsaṃskārabhāginaḥ / (7.1) Par.?
prāptasāmayikasyātha parāṃ dīkṣām avindataḥ // (7.2) Par.?
ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ / (8.1) Par.?
mṛtasya guruṇā yantratantrādinihatasya vā // (8.2) Par.?
bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato 'pyalam / (9.1) Par.?
bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ // (9.2) Par.?
svayaṃ tadviṣayotpannakaruṇābalato 'pi vā / (10.1) Par.?
vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ // (10.2) Par.?
gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm / (11.1) Par.?
śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā // (11.2) Par.?
adīkṣite nṛpatyādāvalase patite mṛte / (12.1) Par.?
bālāturastrīvṛddhe ca mṛtoddhāraṃ prakalpayet // (12.2) Par.?
vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate / (13.1) Par.?
gurvādipūjārahito bāhye bhogāya yataḥ // (13.2) Par.?
adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane / (14.1) Par.?
nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye // (14.2) Par.?
mantrasaṃnidhisaṃtṛptiyogāyātra tu maṇḍalam / (15.1) Par.?
bhūyodine ca devārcā sākṣānnāsyopakāri tat // (15.2) Par.?
kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ / (16.1) Par.?
dhyānayogaikatadbhaktijñānatanmayabhāvataḥ // (16.2) Par.?
tatpraviṣṭasya kasyāpi śiṣyāṇāṃ ca gurostathā / (17.1) Par.?
ekādaśaite kathitāḥ saṃnidhānāya hetavaḥ // (17.2) Par.?
uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt / (18.1) Par.?
kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam // (18.2) Par.?
ekaliṅgādi ca sthānaṃ yatrātmā samprasīdati / (19.1) Par.?
maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale // (19.2) Par.?
anāhūte 'pi dṛṣṭaṃ satsamayitvaprasādhanam / (20.1) Par.?
taduktaṃ mālinītantre siddhaṃ samayamaṇḍalam // (20.2) Par.?
yena saṃdṛṣṭamātreti siddhamātrapadadvayāt / (21.1) Par.?
ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ // (21.2) Par.?
śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ / (22.1) Par.?
kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha // (22.2) Par.?
gomayenākṛtiṃ kuryācchiṣyavattāṃ nidhāpayet / (23.1) Par.?
tatastasyāṃ śodhyamekamadhvānaṃ vyāptibhāvanāt // (23.2) Par.?
prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret / (24.1) Par.?
mahājālaprayogeṇa sarvasmādadhvamadhyataḥ // (24.2) Par.?
cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate / (25.1) Par.?
mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe / (25.2) Par.?
yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ // (25.3) Par.?
etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam / (26.1) Par.?
ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ // (26.2) Par.?
ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati / (27.1) Par.?
karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ // (27.2) Par.?
mahājālasamākṛṣṭo jīvo vijñānaśālinā / (28.1) Par.?
svaḥpretatiryaṅnirayāṃs tadaivaiṣa vimuñcati // (28.2) Par.?
tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam / (29.1) Par.?
yogīva sādhyahṛdayāttadā tādātmyamujhati // (29.2) Par.?
sthāvarādidaśāś citrās tatsalokasamīpatāḥ / (30.1) Par.?
tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā // (30.2) Par.?
adhikāriśarīratvānmānuṣye tu śarīragaḥ / (31.1) Par.?
na tadā mucyate dehāddehānte tu śivaṃ vrajet // (31.2) Par.?
tasmindehe tu kāpy asya jāyate śāṅkarī parā / (32.1) Par.?
bhaktirūhācca vijñānādācāryādvāpyasevitāt // (32.2) Par.?
taddehasaṃsthito 'pyeṣa jīvo jālabalādimam / (33.1) Par.?
dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan // (33.2) Par.?
yogamantrakriyājñānabhūyobalavaśātpunaḥ / (34.1) Par.?
manuṣyadehamapyeṣa tadaivāśu vimuñcati // (34.2) Par.?
suptakalpo 'pyadeho 'pi yo jīvaḥ so 'pi jālataḥ / (35.1) Par.?
ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā // (35.2) Par.?
jātīphalādi yatkiṃcittena vā dehakalpanā / (36.1) Par.?
antarbahirdvayaucityāttadatrotkṛṣṭamucyate // (36.2) Par.?
tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ / (37.1) Par.?
manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ // (37.2) Par.?
na spandate na jānāti na vakti na kilecchati / (38.1) Par.?
tādṛśasyaiva saṃskārān sarvān prāgvatprakalpayet // (38.2) Par.?
nirbījadīkṣāyogena sarvaṃ kṛtvā puroditam / (39.1) Par.?
vidhiṃ yojanikāṃ pūrṇāhutyā sākaṃ kṣipecca tam // (39.2) Par.?
dārbhādidehe mantrāgnāvarpite pūrṇayā saha / (40.1) Par.?
muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ // (40.2) Par.?
sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ / (41.1) Par.?
tatra prāṇamanomantrārpaṇayogāttathā bhavet // (41.2) Par.?
sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte / (42.1) Par.?
mṛtoddhāroditaireva yathāsaṃbhūti hetubhiḥ // (42.2) Par.?
jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā / (43.1) Par.?
tasyāṃ darbhākṛtiprāyakalpane jālayogataḥ // (43.2) Par.?
saṃkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ / (44.1) Par.?
śiṣṭaṃ prāgvat kuśādyutthākāraviploṣavarjitam // (44.2) Par.?
pārimityādanaiśvaryātsādhye niyatiyantraṇāt / (45.1) Par.?
jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate // (45.2) Par.?
parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ / (46.1) Par.?
tatrottaraṃ syādbalavatsaṃskārāya tvadhastanam // (46.2) Par.?
bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā / (47.1) Par.?
kṛtāyāṃ bhogavaicitryaṃ hetuvaicitryayogataḥ // (47.2) Par.?
parokṣadīkṣaṇe māyottīrṇe bhogāya yojayet / (48.1) Par.?
bhogānīpsā durlabhā hi satī vā bhogahānaye // (48.2) Par.?
uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā / (49.1) Par.?
bādhakatve bādhikāsau sāmyaudāsīnyayostathā // (49.2) Par.?
śrīmān dharmaśivo 'pyāha pārokṣyāṃ karmapaddhatau / (50.1) Par.?
parokṣadīkṣaṇe samyak pūrṇāhutividhau yadi // (50.2) Par.?
agniś ciṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati / (51.1) Par.?
dhatte nīlāmbudacchāyāṃ muhurjvalati śāmyati // (51.2) Par.?
vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ / (52.1) Par.?
dhvāṃkṣādyaśravyaśabdo vā tadā taṃ lakṣayedguruḥ // (52.2) Par.?
brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ / (53.1) Par.?
tadā tasya na kartavyā dīkṣāsmin akṛte vidhau // (53.2) Par.?
navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ / (54.1) Par.?
amukasyeti pāpāni dahāmyanu phaḍaṣṭakam // (54.2) Par.?
iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ / (55.1) Par.?
ante pūrṇā ca dātavyā tato 'smai dīkṣayā guruḥ // (55.2) Par.?
parayojanaparyantaṃ kuryāttattvaviśodhanam / (56.1) Par.?
pratyakṣe 'pi sthitasyāṇoḥ pāpino bhagavanmayīm // (56.2) Par.?
śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret / (57.1) Par.?
yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā // (57.2) Par.?
prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam / (58.1) Par.?
kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ // (58.2) Par.?
sarvathā vartamāno 'pi tattvavinmocayetpaśūn / (59.1) Par.?
icchayaiva śivaḥ sākṣāttasmāttaṃ pūjayetsadā // (59.2) Par.?
śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ / (60.1) Par.?
na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet // (60.2) Par.?
nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ / (61.1) Par.?
eṣā parokṣadīkṣā dvidhoditā jīvaditarabhedena // (61.2) Par.?
Duration=0.25570011138916 secs.