Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kathāsaritsāgara
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 6, 11, 13.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhro yajati //
Atharvaprāyaścittāni
AVPr, 6, 4, 14.0 prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavīṣu śipiviṣṭavatīṣu tṛcā stūyuḥ //
AVPr, 6, 6, 2.0 prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavatīṣu śipiviṣṭavatīṣu gaurīvitena stūyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 9, 4, 15.1 kroḍa āsīj jāmiśaṃsasya somasya kalaśo dhṛtaḥ /
Gopathabrāhmaṇa
GB, 2, 2, 21, 9.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhraḥ //
Jaiminīyabrāhmaṇa
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 1, 352, 2.0 yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 352, 4.0 chidraṃ vā etad yajñasya yataḥ kalaśo dīryate //
Pañcaviṃśabrāhmaṇa
PB, 9, 6, 1.0 yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 4.0 eṣa hi bahūnāṃ samane dīryate yat kalaśaḥ //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 9, 1.0 yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
Taittirīyasaṃhitā
TS, 6, 5, 7, 16.0 vaiśvadevaḥ kalaśaḥ //
TS, 6, 5, 10, 10.0 putraḥ kalaśaḥ //
TS, 6, 5, 10, 12.0 yat kalaśa upadasyed āgrayaṇād gṛhṇīyāt //
TS, 6, 5, 10, 15.0 yad graho vā kalaśo vopadasyed āgrayaṇād gṛhṇīyāt //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 10, 7.2 yadi kalaśo dīryetānulipsadhvam iti brūyāt /
ŚBM, 4, 5, 10, 7.5 sa yady anītāsu dakṣiṇāsu kalaśo dīryeta tatrāpyekām eva gāṃ dadyāt /
Ṛgveda
ṚV, 3, 32, 15.1 āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai /
ṚV, 6, 69, 6.2 ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ //
Mahābhārata
MBh, 1, 16, 31.3 kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām //
MBh, 3, 126, 10.1 saṃbhṛto mantrapūtena vāriṇā kalaśo mahān /
MBh, 13, 70, 4.2 idhmā darbhāḥ sumanasaḥ kalaśaścābhito jalam /
Rāmāyaṇa
Rām, Bā, 2, 6.1 nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama /
Amarakośa
AKośa, 2, 618.1 piṭharaḥ sthālyukhā kuṇḍaṃ kalaśas tu triṣu dvayoḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 94.2 uṭajābhyantare nyastaḥ sajalaḥ kalaśas tayā //
Divyāvadāna
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Divyāv, 1, 362.0 sa cāha bhadramukha sacennābhiśraddadhāsi tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Kathāsaritsāgara
KSS, 5, 2, 231.1 aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā /
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /