UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2679
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
tatra te puruṣavyāghrāḥ paramaṃ śaucam āsthitāḥ / (1.2)
Par.?
ṣaḍrātram avasan vīrā dhanaṃjayadidṛkṣayā / (1.3)
Par.?
tasmin viharamāṇāś ca ramamāṇāś ca pāṇḍavāḥ // (1.4)
Par.?
manojñe kānanavare sarvabhūtamanorame / (2.1)
Par.?
pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ // (2.2)
Par.?
śobhitaṃ sarvatoramyaiḥ puṃskokilakulākulaiḥ / (3.1)
Par.?
snigdhapattrair aviralaiḥ śītacchāyair manoramaiḥ // (3.2)
Par.?
sarāṃsi ca vicitrāṇi prasannasalilāni ca / (4.1)
Par.?
kamalaiḥ sotpalais tatra bhrājamānāni sarvaśaḥ / (4.2)
Par.?
paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ // (4.3)
Par.?
puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ / (5.1)
Par.?
hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān // (5.2)
Par.?
tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā / (6.1)
Par.?
sahasrapattram arkābhaṃ divyaṃ padmam udāvahat // (6.2)
Par.?
tad apaśyata pāñcālī divyagandhaṃ manoramam / (7.1)
Par.?
anilenāhṛtaṃ bhūmau patitaṃ jalajaṃ śuci // (7.2)
Par.?
tacchubhā śubham āsādya saugandhikam anuttamam / (8.1)
Par.?
atīva muditā rājan bhīmasenam athābravīt // (8.2)
Par.?
paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam / (9.1)
Par.?
gandhasaṃsthānasampannaṃ manaso mama nandanam // (9.2)
Par.?
etat tu dharmarājāya pradāsyāmi paraṃtapa / (10.1)
Par.?
harer idaṃ me kāmāya kāmyake punar āśrame // (10.2)
Par.?
yadi te 'haṃ priyā pārtha bahūnīmānyupāhara / (11.1)
Par.?
tānyahaṃ netum icchāmi kāmyakaṃ punar āśramam // (11.2)
Par.?
evam uktvā tu pāñcālī bhīmasenam aninditā / (12.1)
Par.?
jagāma dharmarājāya puṣpam ādāya tat tadā // (12.2)
Par.?
abhiprāyaṃ tu vijñāya mahiṣyāḥ puruṣarṣabhaḥ / (13.1)
Par.?
priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ // (13.2)
Par.?
vātaṃ tam evābhimukho yatas tat puṣpam āgatam / (14.1)
Par.?
ājihīrṣur jagāmāśu sa puṣpāṇyaparāṇyapi // (14.2)
Par.?
rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān / (15.1)
Par.?
mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ // (15.2)
Par.?
draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ / (16.1)
Par.?
vyapetabhayasammohaḥ śailam abhyapatad balī // (16.2)
Par.?
sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam / (17.1)
Par.?
giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham // (17.2)
Par.?
nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ / (18.1)
Par.?
sarvabhūṣaṇasampūrṇaṃ bhūmer bhujam ivocchritam // (18.2)
Par.?
sarvarturamaṇīyeṣu gandhamādanasānuṣu / (19.1)
Par.?
saktacakṣur abhiprāyaṃ hṛdayenānucintayan // (19.2)
Par.?
puṃskokilaninādeṣu ṣaṭpadābhiruteṣu ca / (20.1)
Par.?
baddhaśrotramanaścakṣur jagāmāmitavikramaḥ // (20.2)
Par.?
jighramāṇo mahātejāḥ sarvartukusumodbhavam / (21.1)
Par.?
gandham uddāmam uddāmo vane matta iva dvipaḥ // (21.2)
Par.?
hriyamāṇaśramaḥ pitrā samprahṛṣṭatanūruhaḥ / (22.1)
Par.?
pituḥ saṃsparśaśītena gandhamādanavāyunā // (22.2)
Par.?
sa yakṣagandharvasurabrahmarṣigaṇasevitam / (23.1)
Par.?
viloḍayāmāsa tadā puṣpahetor ariṃdamaḥ // (23.2)
Par.?
viṣamacchedaracitair anuliptam ivāṅgulaiḥ / (24.1)
Par.?
vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ // (24.2)
Par.?
sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ / (25.1)
Par.?
muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ // (25.2)
Par.?
abhirāmanadīkuñjanirjharodarakandaram / (26.1)
Par.?
apsaronūpuraravaiḥ pranṛttabahubarhiṇam // (26.2)
Par.?
digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam / (27.1)
Par.?
srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ // (27.2)
Par.?
saśaṣpakavalaiḥ svasthair adūraparivartibhiḥ / (28.1)
Par.?
bhayasyājñaiśca hariṇaiḥ kautūhalanirīkṣitaḥ // (28.2)
Par.?
cālayann ūruvegena latājālānyanekaśaḥ / (29.1)
Par.?
ākrīḍamānaḥ kaunteyaḥ śrīmān vāyusuto yayau // (29.2)
Par.?
priyāmanorathaṃ kartum udyataś cārulocanaḥ / (30.1)
Par.?
prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā // (30.2)
Par.?
mattavāraṇavikrānto mattavāraṇavegavān / (31.1)
Par.?
mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ // (31.2)
Par.?
priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ / (32.1)
Par.?
yakṣagandharvayoṣābhir adṛśyābhir nirīkṣitaḥ // (32.2)
Par.?
navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ / (33.1)
Par.?
cacāra ramaṇīyeṣu gandhamādanasānuṣu // (33.2)
Par.?
saṃsmaran vividhān kleśān duryodhanakṛtān bahūn / (34.1)
Par.?
draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ // (34.2)
Par.?
so 'cintayad gate svargam arjune mayi cāgate / (35.1)
Par.?
puṣpahetoḥ kathaṃ nvāryaḥ kariṣyati yudhiṣṭhiraḥ // (35.2)
Par.?
snehān naravaro nūnam aviśvāsād vanasya ca / (36.1)
Par.?
nakulaṃ sahadevaṃ ca na mokṣyati yudhiṣṭhiraḥ // (36.2)
Par.?
kathaṃ nu kusumāvāptiḥ syācchīghram iti cintayan / (37.1)
Par.?
pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ // (37.2)
Par.?
kampayan medinīṃ padbhyāṃ nirghāta iva parvasu / (38.1)
Par.?
trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ // (38.2)
Par.?
siṃhavyāghragaṇāṃś caiva mardamāno mahābalaḥ / (39.1)
Par.?
unmūlayan mahāvṛkṣān pothayaṃś corasā balī // (39.2)
Par.?
latāvallīś ca vegena vikarṣan pāṇḍunandanaḥ / (40.1)
Par.?
uparyupari śailāgram ārurukṣur iva dvipaḥ / (40.2)
Par.?
vinardamāno 'tibhṛśaṃ savidyud iva toyadaḥ // (40.3)
Par.?
tasya śabdena ghoreṇa dhanurghoṣeṇa cābhibho / (41.1)
Par.?
trastāni mṛgayūthāni samantād vipradudruvuḥ // (41.2)
Par.?
athāpaśyan mahābāhur gandhamādanasānuṣu / (42.1)
Par.?
suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam // (42.2)
Par.?
tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ / (43.1)
Par.?
mahāgaja ivāsrāvī prabhañjan vividhān drumān // (43.2)
Par.?
utpāṭya kadalīskandhān bahutālasamucchrayān / (44.1)
Par.?
cikṣepa tarasā bhīmaḥ samantād balināṃ varaḥ // (44.2)
Par.?
tataḥ sattvānyupākrāman bahūni ca mahānti ca / (45.1)
Par.?
ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ // (45.2)
Par.?
siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan / (46.1)
Par.?
vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ // (46.2)
Par.?
tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ / (47.1)
Par.?
gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ / (47.2)
Par.?
talaprahārair anyāṃś ca vyahanat pāṇḍavo balī // (47.3)
Par.?
te hanyamānā bhīmena siṃhavyāghratarakṣavaḥ / (48.1)
Par.?
bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ // (48.2)
Par.?
praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ / (49.1)
Par.?
vanaṃ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ // (49.2)
Par.?
tena śabdena cogreṇa bhīmasenaraveṇa ca / (50.1)
Par.?
vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ // (50.2)
Par.?
taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam / (51.1)
Par.?
jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ // (51.2)
Par.?
tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ / (52.1)
Par.?
tān evānusaran ramyaṃ dadarśa sumahat saraḥ // (52.2)
Par.?
kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ / (53.1)
Par.?
vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ // (53.2)
Par.?
tat saro 'thāvatīryāśu prabhūtakamalotpalam / (54.1)
Par.?
mahāgaja ivoddāmaś cikrīḍa balavad balī / (54.2)
Par.?
vikrīḍya tasmin suciram uttatārāmitadyutiḥ // (54.3)
Par.?
tato 'vagāhya vegena tad vanaṃ bahupādapam / (55.1)
Par.?
dadhmau ca śaṅkhaṃ svanavat sarvaprāṇena pāṇḍavaḥ // (55.2)
Par.?
tasya śaṅkhasya śabdena bhīmasenaraveṇa ca / (56.1)
Par.?
bāhuśabdena cogreṇa nardantīva girer guhāḥ // (56.2)
Par.?
taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛśam / (57.1)
Par.?
śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ // (57.2)
Par.?
siṃhanādabhayatrastaiḥ kuñjarair api bhārata / (58.1) Par.?
mukto virāvaḥ sumahān parvato yena pūritaḥ // (58.2)
Par.?
taṃ tu nādaṃ tataḥ śrutvā supto vānarapuṃgavaḥ / (59.1)
Par.?
prājṛmbhata mahākāyo hanūmān nāma vānaraḥ // (59.2)
Par.?
kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā / (60.1)
Par.?
jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam / (60.2)
Par.?
āsphoṭayata lāṅgūlam indrāśanisamasvanam // (60.3)
Par.?
tasya lāṅgūlaninadaṃ parvataḥ sa guhāmukhaiḥ / (61.1)
Par.?
udgāram iva gaur nardam utsasarja samantataḥ // (61.2)
Par.?
sa lāṅgūlaravas tasya mattavāraṇanisvanam / (62.1)
Par.?
antardhāya vicitreṣu cacāra girisānuṣu // (62.2)
Par.?
sa bhīmasenas taṃ śrutvā samprahṛṣṭatanūruhaḥ / (63.1)
Par.?
śabdaprabhavam anvicchaṃś cacāra kadalīvanam // (63.2)
Par.?
kadalīvanamadhyastham atha pīne śilātale / (64.1)
Par.?
sa dadarśa mahābāhur vānarādhipatiṃ sthitam // (64.2)
Par.?
vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam / (65.1)
Par.?
vidyutsaṃghātasadṛśaṃ vidyutsaṃghātacañcalam // (65.2)
Par.?
bāhusvastikavinyastapīnahrasvaśirodharam / (66.1)
Par.?
skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam // (66.2)
Par.?
kiṃcic cābhugnaśīrṣeṇa dīrgharomāñcitena ca / (67.1)
Par.?
lāṅgūlenordhvagatinā dhvajeneva virājitam // (67.2)
Par.?
raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ caladbhruvam / (68.1)
Par.?
vadanaṃ vṛttadaṃṣṭrāgraṃ raśmivantam ivoḍupam // (68.2)
Par.?
vadanābhyantaragataiḥ śuklabhāsair alaṃkṛtam / (69.1)
Par.?
kesarotkarasammiśram aśokānām ivotkaram // (69.2)
Par.?
hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim / (70.1)
Par.?
dīpyamānaṃ svavapuṣā arciṣmantam ivānalam // (70.2)
Par.?
nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ / (71.1)
Par.?
taṃ vānaravaraṃ vīram atikāyaṃ mahābalam // (71.2)
Par.?
athopasṛtya tarasā bhīmo bhīmaparākramaḥ / (72.1)
Par.?
siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā // (72.2)
Par.?
tena śabdena bhīmasya vitresur mṛgapakṣiṇaḥ / (73.1)
Par.?
hanūmāṃś ca mahāsattva īṣad unmīlya locane // (73.2)
Par.?
avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ // (74.1)
Par.?
smitenābhāṣya kaunteyaṃ vānaro naram abravīt / (75.1)
Par.?
kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ // (75.2)
Par.?
nanu nāma tvayā kāryā dayā bhūteṣu jānatā / (76.1)
Par.?
vayaṃ dharmaṃ na jānīmas tiryagyoniṃ samāśritāḥ // (76.2)
Par.?
manuṣyā buddhisampannā dayāṃ kurvanti jantuṣu / (77.1)
Par.?
krūreṣu karmasu kathaṃ dehavākcittadūṣiṣu / (77.2)
Par.?
dharmaghātiṣu sajjante buddhimanto bhavadvidhāḥ // (77.3)
Par.?
na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā / (78.1)
Par.?
alpabuddhitayā vanyān utsādayasi yan mṛgān // (78.2)
Par.?
brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ / (79.1)
Par.?
varjitaṃ mānuṣair bhāvais tathaiva puruṣair api // (79.2)
Par.?
ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ / (80.1)
Par.?
vinā siddhagatiṃ vīra gatir atra na vidyate // (80.2)
Par.?
kāruṇyāt sauhṛdāccaiva vāraye tvāṃ mahābala / (81.1)
Par.?
nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho // (81.2)
Par.?
imānyamṛtakalpāni mūlāni ca phalāni ca / (82.1)
Par.?
bhakṣayitvā nivartasva grāhyaṃ yadi vaco mama // (82.2)
Par.?
Duration=0.27836203575134 secs.