Occurrences

Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Mahābhārata
Manusmṛti
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Narmamālā
Rājanighaṇṭu
Haribhaktivilāsa
Haṃsadūta
Parāśaradharmasaṃhitā
Sātvatatantra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
Jaiminīyabrāhmaṇa
JB, 3, 121, 2.0 taṃ kumārā gopālā avipālā mṛdā śakṛtpiṇḍair āsapāṃsubhir adihan //
JB, 3, 121, 7.0 tam adya kumārā gopālā avipālā mṛdā śakṛtpiṇḍair āsapāṃsubhir adhikṣan //
Mahābhārata
MBh, 1, 2, 164.4 nārāyaṇāśca gopālāḥ samare citrayodhinaḥ /
MBh, 1, 128, 4.61 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 1, 213, 12.60 gopālān sa samānīya tvarito vākyam abravīt /
MBh, 1, 213, 12.64 etacchrutvā tu gopālair ānītā vrajayoṣitaḥ /
MBh, 2, 58, 35.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 3, 222, 50.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 4, 18, 27.1 saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam /
MBh, 4, 30, 19.2 kaṅkaballavagopālā dāmagranthiśca vīryavān /
MBh, 4, 33, 6.1 gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ /
MBh, 4, 62, 10.1 gacchantu tvaritāścaiva gopālāḥ preṣitāstvayā /
MBh, 5, 33, 68.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 5, 49, 7.1 ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram /
MBh, 7, 17, 31.2 nārāyaṇāśca gopālāḥ kṛtvā mṛtyuṃ nivartanam //
MBh, 7, 25, 54.1 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 7, 66, 38.2 nārāyaṇāśca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ //
MBh, 8, 7, 17.2 nārāyaṇabalair yukto gopālair yuddhadurmadaḥ //
MBh, 8, 37, 33.2 saṃśaptakagaṇānāṃ ca gopālānāṃ ca bhārata /
MBh, 9, 2, 36.1 nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ /
MBh, 9, 28, 73.1 ā gopālāvipālebhyo dravanto nagaraṃ prati /
MBh, 12, 57, 45.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
Manusmṛti
ManuS, 4, 253.1 ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau /
Agnipurāṇa
AgniPur, 12, 16.1 sarvasya jagataḥ pālau gopālau tau babhūvatuḥ /
AgniPur, 15, 8.1 punastacchāpato nītā gopālair laguḍāyudhaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 6.2 gopālaḥ pālakaś ceti sutau jātau guṇāmbudhī //
BKŚS, 1, 9.1 atha gāṃ pālayāmāsa gopālaḥ pitṛpālitām /
BKŚS, 1, 28.1 suduḥśravam idaṃ śrutvā gopālo durvacaṃ vacaḥ /
BKŚS, 1, 86.1 vilakṣahasitaṃ kṛtvā gopālaṃ pālako 'bravīt /
BKŚS, 1, 88.1 gopālas tam athovāca bhaviṣyati yuvā yadā /
BKŚS, 2, 82.2 gopālatanayas tatra viveśāvantivardhanaḥ //
BKŚS, 16, 48.1 kvacid uddāmagovargaṃ vaṭe gopālamaṇḍalam /
BKŚS, 20, 173.2 ā yoṣidbālagopālam ālāpaḥ śrāvitaḥ pure //
BKŚS, 20, 244.1 sudevaduhitaḥ kvāsi nanu gopāladārike /
BKŚS, 20, 258.1 rajakadhvajagopālamālākāranaṭastriyaḥ /
Kūrmapurāṇa
KūPur, 2, 17, 16.1 ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 137.2 gopālo gopatirgrāmo gocarmavasano haraḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 46.1 gavāṃ pracāre gopālāḥ sasyabandhe kṛṣīvalāḥ /
Suśrutasaṃhitā
Su, Sū., 36, 10.2 gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 5, 6, 44.2 kṛṣṇarāmau mudā yuktau gopālaiśceratuḥ saha //
ViPur, 5, 9, 13.2 gopālairaparaiścānye gopālāḥ saha pupluvuḥ //
ViPur, 5, 9, 13.2 gopālairaparaiścānye gopālāḥ saha pupluvuḥ //
ViPur, 5, 9, 20.2 kenāpi paśya daityena gopālachadmarūpiṇā //
ViPur, 5, 12, 26.1 kṛṣṇo 'pi sahito gobhirgopālaiśca punarvrajam /
ViPur, 5, 13, 1.2 gate śakre tu gopālāḥ kṛṣṇamakliṣṭakāriṇam /
ViPur, 5, 13, 3.1 bālakrīḍeyamatulā gopālatvaṃ jugupsitam /
ViPur, 5, 16, 3.1 tasya heṣitaśabdena gopālā daityavājinaḥ /
ViPur, 5, 16, 5.2 alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ /
ViPur, 5, 16, 16.1 hatvā tu keśinaṃ kṛṣṇo gopālairmuditairvṛtaḥ /
ViPur, 5, 20, 18.2 gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ /
ViPur, 5, 20, 37.2 gopālo yādavaṃ vaṃśaṃ magnamabhyuddhariṣyati //
ViPur, 5, 38, 24.2 yudhyataḥ saha gopālairarjunasya bhavakṣaye //
ViPur, 5, 38, 49.2 vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ //
Viṣṇusmṛti
ViSmṛ, 57, 16.1 ardhikaḥ kulamitraṃ ca dāsagopālanāpitāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 166.1 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ /
Bhāratamañjarī
BhāMañj, 10, 95.1 gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ /
BhāMañj, 16, 47.1 dasyavastatra gopālā balinaḥ paśujīvinaḥ /
BhāMañj, 16, 62.1 jitvā tamapi gopālā varākāḥ suhṛdaṃ hareḥ /
Garuḍapurāṇa
GarPur, 1, 15, 114.2 gopālo gogatiścaiva gomatirgodharastathā //
GarPur, 1, 28, 1.2 gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm /
GarPur, 1, 96, 66.2 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ //
Hitopadeśa
Hitop, 3, 24.17 atha gacchato gopālasya mastakāvasthitadadhibhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate /
Kathāsaritsāgara
KSS, 3, 2, 103.1 tacchrutvaiva ca vatseśo gopālagṛhamāyayau /
KSS, 3, 2, 104.2 antasthadevīgopālamantridvayavasantakam //
KSS, 3, 4, 34.2 gacchan gopālarājasya praṇāmaṃ tasya nākarot //
KSS, 3, 4, 36.2 kartuṃ gopālarājena vayamājñāpitā baṭoḥ //
KSS, 3, 4, 45.2 tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau //
Kṛṣiparāśara
KṛṣiPar, 1, 100.2 udyamya laguḍaṃ haste gopālāḥ kṛtabhūṣaṇāḥ //
Mukundamālā
MukMā, 1, 28.2 śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ //
Narmamālā
KṣNarm, 2, 22.2 nirguṭāḥ prāpitā yena gopālapaśupālatām //
Rājanighaṇṭu
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
Haribhaktivilāsa
HBhVil, 1, 125.2 tātparyataḥ śrīgopālamantramāhātmyapuṣṭaye //
HBhVil, 1, 191.2 gopālaviṣayā mantrās trayastriṃśat prabhedataḥ /
HBhVil, 1, 216.1 śrīmadgopāladevasya sarvaiśvaryapradarśinaḥ /
HBhVil, 2, 21.1 śrīmadgopālamantrāṇāṃ dīkṣāyāṃ tu na duṣyati /
HBhVil, 3, 25.1 vidagdhagopālavilāsinīnāṃ sambhogacihnāṅkitasarvagātram /
HBhVil, 3, 326.2 arghyaṃ gopālagāyatryā kṛṣṇāya trir nivedayet //
HBhVil, 5, 2.1 śrīmadgopāladevasyāṣṭādaśākṣarayantrataḥ /
HBhVil, 5, 261.1 gopālamantroddiṣṭatvāt tacchrīmūrtir apekṣitā /
Haṃsadūta
Haṃsadūta, 1, 68.1 prasūto devakyā muramathana yaḥ ko'pi puruṣaḥ sa jāto gopālābhyudayaparamānandavasatiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 21.1 dāsanāpitagopālakulamitrārdhasīliṇaḥ /
ParDhSmṛti, 11, 23.2 sa gopāla iti jñeyo bhojyo viprair na saṃśayaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 130.2 gopālabālapūgasthaḥ snigdhadadhyannabhojanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 225.2 taraty addhā prapadye taṃ kṛṣṇaṃ gopālarūpiṇam //