Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3383
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhūmipravibhāgīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
gute Erde fr Ernte von Heilpflanzen
śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta / (3.1) Par.?
tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ // (3.2) Par.?
viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā // (4.1) Par.?
saumya/āgneya
atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ / (5.1) Par.?
saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti / (5.2) Par.?
saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante / (5.3) Par.?
etena śeṣaṃ vyākhyātam // (5.4) Par.?
Erde -> pharmakologische Eigenschaften
tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti // (6.1) Par.?
sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ // (7) Par.?
substanzen, die nur frisch/alt benutzt werden k￶nnen
viḍaṅgaṃ pippalī kṣaudraṃ sarpiścāpyanavaṃ hitam / (8.1) Par.?
śeṣam anyattvabhinavaṃ gṛhṇīyād doṣavarjitam // (8.2) Par.?
teṣām asampattāvatikrāntasaṃvatsarāṇyādadīteti // (9) Par.?
bhavanti cātra / (10.1) Par.?
Waldbewohner = Kr¦uterexperten
gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ / (10.2) Par.?
mūlāhārāś ca ye tebhyo bheṣajavyaktiriṣyate // (10.3) Par.?
sarvāvayavasādhyeṣu palāśalavaṇādiṣu / (11.1) Par.?
vyavasthito na kālo 'sti tatra sarvo vidhīyate // (11.2) Par.?
Erde -> pharm. Eig.
gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate / (12.1) Par.?
tasmād bhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ // (12.2) Par.?
rasa des Wassers
avyaktaḥ kila toyasya raso niścayaniścitaḥ / (13.1) Par.?
rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet // (13.2) Par.?
sādhāraṇabhūmi
sarvalakṣaṇasampannā bhūmiḥ sādhāraṇā smṛtā / (14.1) Par.?
dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ // (14.2) Par.?
vigandhenāparāmṛṣṭam avipannaṃ rasādibhiḥ / (15.1) Par.?
navaṃ dravyaṃ purāṇaṃ vā grāhyam eva vinirdiśet // (15.2) Par.?
tierische substanzen
jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam / (16.1) Par.?
kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet // (16.2) Par.?
Einrichtung der Apotheke
plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam / (17.1) Par.?
praśastāyāṃ diśi śucau bheṣajāgāramiṣyate // (17.2) Par.?
Duration=0.15066194534302 secs.