Occurrences

Carakasaṃhitā
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Agnipurāṇa
AgniPur, 12, 23.1 gopībhiranuraktābhiḥ krīḍitābhir nirīkṣitaḥ /
Amarakośa
AKośa, 2, 160.2 gopī śyāmā sārivā syād anantotpalasārivā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 38.1 jīvantījaladevadārujaladatvaksevyagopīhimam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 242.2 gopyas tu caturācārā naṭīr apy atiśerate //
Kirātārjunīya
Kir, 4, 33.1 kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane /
Viṣṇupurāṇa
ViPur, 5, 6, 3.1 tato hāhākṛtaḥ sarvo gopagopījano dvija /
ViPur, 5, 7, 20.2 gopyaśca tvaritā jagmuryaśodāpramukhā hradam //
ViPur, 5, 7, 21.1 hā hā kvāsāviti jano gopīnām ativihvalaḥ /
ViPur, 5, 7, 25.1 gopyastvanyā rudantyaśca dadṛśuḥ śokakātarāḥ /
ViPur, 5, 7, 32.2 smitaśobhimukhaṃ gopyaḥ kṛṣṇasyāsmadvilokane //
ViPur, 5, 7, 33.2 iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ /
ViPur, 5, 7, 41.2 gopyaśca sīdataḥ kasmāttvaṃ bandhūnsamupekṣase //
ViPur, 5, 7, 81.1 gīyamānaḥ sa gopībhiścaritaiścāruceṣṭitaḥ /
ViPur, 5, 9, 1.3 sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau //
ViPur, 5, 11, 13.1 tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
ViPur, 5, 11, 19.2 śakaṭāropitairbhāṇḍair gopyaścāsārapīḍitāḥ //
ViPur, 5, 11, 21.1 gopagopījanairhṛṣṭaiḥ prītivistāritekṣaṇaiḥ /
ViPur, 5, 12, 26.2 ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā //
ViPur, 5, 13, 15.2 vilokya saha gopībhirmanaścakre ratiṃ prati //
ViPur, 5, 13, 17.2 ājagmustvaritā gopyo yatrāste madhusūdanaḥ //
ViPur, 5, 13, 18.1 śanaiḥ śanairjagau gopī kācittasya layānugam /
ViPur, 5, 13, 23.1 gopīparivṛto rātriṃ śaraccandramanoramām /
ViPur, 5, 13, 24.1 gopyaśca vṛndaśaḥ kṛṣṇaceṣṭāsvāyattamūrtayaḥ /
ViPur, 5, 13, 28.2 gopī bravīti caivānyā kṛṣṇalīlānukāriṇī //
ViPur, 5, 13, 29.2 gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam //
ViPur, 5, 13, 30.1 vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā /
ViPur, 5, 13, 41.1 nivṛttāstāstato gopyo nirāśāḥ kṛṣṇadarśane /
ViPur, 5, 13, 42.2 gopyastrailokyagoptāraṃ kṛṣṇamakliṣṭaceṣṭitam //
ViPur, 5, 13, 47.1 tābhiḥ prasannacittābhirgopībhiḥ saha sādaram /
ViPur, 5, 13, 48.2 gopījanena naivābhūd ekasthānasthirātmanā //
ViPur, 5, 13, 51.2 jagau gopījanastvekaṃ kṛṣṇanāma punaḥ punaḥ //
ViPur, 5, 13, 52.2 dadau bāhulatāṃ skandhe gopī madhunighātinaḥ //
ViPur, 5, 13, 53.2 gopī gītastutivyājanipuṇā madhusūdanam //
ViPur, 5, 13, 54.1 gopīkapolasaṃśleṣamabhipadya harerbhujau /
ViPur, 5, 13, 57.1 sa tathā saha gopībhī rarāma madhusūdanaḥ /
ViPur, 5, 16, 3.2 gopyaśca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ //
ViPur, 5, 16, 17.1 tato gopyaśca gopāśca hate keśini vismitāḥ /
ViPur, 5, 16, 28.2 viveśa gokulaṃ gopīnetrapānaikabhājanam //
ViPur, 5, 18, 13.1 dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ /
ViPur, 5, 18, 15.2 cittamasya kathaṃ bhūyo grāmyagopīṣu yāsyati //
ViPur, 5, 18, 28.1 aho gopījanasyāsya darśayitvā mahānidhim /
ViPur, 5, 18, 32.2 ityevam atihārdena gopījananirīkṣitaḥ /
ViPur, 5, 24, 9.1 tato gopāṃśca gopīśca yathāpūrvamamitrajit /
ViPur, 5, 24, 10.2 hāsyaṃ cakre samaṃ kaiścidgopairgopījanaistathā //
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 24, 12.1 gopyaḥ papracchuraparā nāgarījanavallabhaḥ /
ViPur, 5, 24, 19.3 ruruduḥ sasvaraṃ gopyo hariṇā hṛtacetasaḥ //
ViPur, 5, 24, 20.2 rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ //
ViPur, 5, 25, 7.1 papau ca gopagopībhiḥ samaveto mudānvitaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 21.1 kanyā gopī kṛṣṇavallī sārivā phāṇijihvikā /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 10, 5, 9.1 gopyaścākarṇya muditā yaśodāyāḥ sutodbhavam /
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 11, 12, 6.2 vyādhaḥ kubjā vraje gopyo yajñapatnyas tathāpare //
BhāgPur, 11, 12, 8.1 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ /
Garuḍapurāṇa
GarPur, 1, 15, 114.1 govindo gopatirgopaḥsarvagopīsukhapradaḥ /
GarPur, 1, 15, 145.1 gopīnāṃ vallabhaścaiva puṇyaślokaśca viśrutaḥ /
GarPur, 1, 28, 9.1 gopījanavallabhāya svāhānto manurucyate /
Hitopadeśa
Hitop, 2, 111.27 tatas tāṃ gopīṃ tāḍayitvā stambhe baddhvā suptaḥ /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 112.7 athāgatya gopī dūtīm apṛcchatkā vārtā /
Hitop, 2, 112.10 anantaraṃ sā gopī tathā kṛtvātmānaṃ baddhvā sthitā /
Hitop, 2, 112.15 sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ /
Hitop, 2, 114.2 sa nistarati durgāṇi gopī jāradvayaṃ yathā //
Hitop, 2, 119.5 tam avalokya gopyoktaṃ daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 219.1 gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā /
KAM, 1, 223.1 yo dadāti dvijātibhyaś candanaṃ gopimarditam /
Mukundamālā
MukMā, 1, 28.1 bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
Āryāsaptaśatī
Āsapt, 2, 72.2 nijagopīvinayavyayakhedena vidīrṇahṛdaya iva //
Āsapt, 2, 104.1 ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī /
Āsapt, 2, 278.2 priyam āliṅgati gopī manthanaśramamantharair aṅgaiḥ //
Āsapt, 2, 338.1 pathikāsaktā kiṃcin na veda ghanakalam agopitā gopī /
Āsapt, 2, 492.1 lajjayitum akhilagopīnipītamanasaṃ madhudviṣaṃ rādhā /
Āsapt, 2, 554.1 śrutaparapuṣṭaravābhiḥ pṛṣṭo gopībhir abhimataṃ kṛṣṇaḥ /
Haribhaktivilāsa
HBhVil, 1, 161.9 gopījanavallabhajñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.12 kaḥ kṛṣṇo govindaḥ ko 'sau gopījanavallabhaḥ kaḥ kā svāheti /
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 1, 162.6 gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ //
HBhVil, 3, 107.1 gopagopīgavāvītaṃ suradrumatalāśritam /
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 3, 327.1 brūyād gopījanaṃ ṅe'ntaṃ vidmahe ity ataḥ param /
HBhVil, 3, 327.2 punar gopījanaṃ tadvad dhīmahīti tataḥ param /
HBhVil, 4, 230.1 gopīmṛttulasī śaṅkhaḥ śālagrāmaḥ sacakrakaḥ /
HBhVil, 5, 200.7 gopagopīpaśūnāṃ bahiḥ smared agrato 'sya gīrvāṇaghaṭām /
HBhVil, 5, 213.11 mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api /
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
Haṃsadūta
Haṃsadūta, 1, 2.1 yadā yāto gopīhṛdayamadano nandasadanān mukundo gāndhinyās tanayam anuvindan madhupurīm /
Haṃsadūta, 1, 29.2 harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām //
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Haṃsadūta, 1, 67.2 iyaṃ sā vāsantī galadamalamādhvīkapaṭalīm iṣād agre gopīramaṇa rudatī rodayati naḥ //
Haṃsadūta, 1, 74.2 pravīṇā gopīnāṃ tava caraṇapadme 'rpitamanā yayau rādhā sādhāraṇasamucitapraśnapadavīm //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 78.2 gopījanasamāvṛttaṃ yoganidrāṃ samāśritam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 121.2 nandānandakaro gopagopīgokulabāndhavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 135.1 gopīpidhānārundhāno gopīvratavarapradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 135.1 gopīpidhānārundhāno gopīvratavarapradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 179.1 gopījanajñānadātā tātakratukṛtotsavaḥ /