Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 9, 4.0 taṃ vittaṃ grahair vyagṛhṇata yadvittaṃ grahair vyagṛhṇata tad grahāṇāṃ grahatvam //
AB, 3, 9, 4.0 taṃ vittaṃ grahair vyagṛhṇata yadvittaṃ grahair vyagṛhṇata tad grahāṇāṃ grahatvam //
Gopathabrāhmaṇa
GB, 1, 5, 9, 14.0 grahair iti brūyāt //
GB, 1, 5, 24, 3.2 grahair havirbhiś ca kṛtākṛtaś ca yajūṃṣi bhāgāṃś caturo vahanti //
Kāṭhakasaṃhitā
KS, 14, 6, 28.0 devalokam eva somagrahair abhijayati //
KS, 14, 6, 29.0 manuṣyalokaṃ surāgrahaiḥ //
KS, 14, 6, 30.0 ātmānam eva somagrahais spṛṇoti //
KS, 14, 6, 31.0 patnīṃ surāgrahaiḥ //
Taittirīyasaṃhitā
TS, 6, 5, 3, 4.0 tam ṛṣaya ṛtugrahair evānuprājānan //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 2, 7, 26.1 indrāya sutrāmṇa ekādaśakapālaḥ savitre 'ṣṭākapālo vāruṇo yavamayaś carur iti paśupuroḍāśān nirupya grahaiḥ pracarati //
VārŚS, 3, 2, 7, 72.1 te grahaiḥ pracaranti dvābhyāṃ dvābhyām ekaikaḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 2, 7.1 vyatiṣaṅgaṃ somagrahaiḥ surāgrahān gṛhṇāti //
ĀpŚS, 18, 7, 1.1 saṃpṛca stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati /
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
ĀpŚS, 18, 7, 2.1 āhavanīyanyante somagrahair avatiṣṭhante /
ĀpŚS, 18, 7, 2.2 mārjālīyanyante surāgrahaiḥ //
ĀpŚS, 18, 7, 3.1 pracarati somagrahaiḥ //
ĀpŚS, 19, 2, 16.1 trīṃs tān āsādya grahaiḥ pracaranti //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 5, 2.8 tasmāt samānair evādhvaryur grahaiḥ karma karoti /
Mahābhārata
MBh, 3, 267, 17.2 vṛtau harimahāmātraiś candrasūryau grahair iva //
MBh, 4, 51, 4.2 śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam //
MBh, 5, 1, 7.2 rarāja sā rājavatī samṛddhā grahair iva dyaur vimalair upetā //
MBh, 5, 34, 52.2 tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva //
MBh, 6, 69, 19.2 rarājorasi vai sūryo grahair iva samāvṛtaḥ //
MBh, 6, 71, 27.2 tavāpi vibabhau senā grahair dyaur iva saṃvṛtā //
MBh, 6, 73, 10.2 prajāsaṃharaṇe sūryaḥ krūrair iva mahāgrahaiḥ //
MBh, 6, 93, 31.2 śuśubhe candramā yukto dīptair iva mahāgrahaiḥ //
MBh, 6, 96, 36.2 yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ //
MBh, 7, 97, 23.2 saṃchannā vasudhā tatra dyaur grahair iva bhārata //
MBh, 7, 113, 23.2 patitair apaviddhaiśca saṃbabhau dyaur iva grahaiḥ //
MBh, 7, 136, 8.2 dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye //
MBh, 7, 139, 3.2 virarāja tadā bhūmir dyaur grahair iva bhārata //
MBh, 7, 143, 22.2 vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ //
MBh, 8, 68, 20.3 divaś cyutair bhūr atidīptimadbhir naktaṃ grahair dyaur amaleva dīptaiḥ //
MBh, 12, 47, 6.2 śraddhādamapuraskārair vṛtaścandra iva grahaiḥ //
MBh, 13, 146, 25.2 grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjatyapi //
MBh, 16, 3, 14.2 grahair apaśyan sarve te nātmanastu kathaṃcana //
Rāmāyaṇa
Rām, Ay, 4, 18.1 avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ /
Rām, Yu, 88, 8.2 patadbhiśca diśo dīptaiścandrasūryagrahair iva //
Saundarānanda
SaundĀ, 17, 58.2 dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 22.1 duṣṭānnāt parvatāśleṣād grahair janmarkṣapīḍanāt /
AHS, Cikitsitasthāna, 1, 150.2 pradehaiḥ kaphapittaghnair nāvanaiḥ kavaḍagrahaiḥ //
Kāvyālaṃkāra
KāvyAl, 2, 64.1 grahairapi gajādīnāṃ yadi sādṛśyamucyate /
Kūrmapurāṇa
KūPur, 1, 9, 52.1 divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ /
Liṅgapurāṇa
LiPur, 1, 54, 28.2 auttānapādo bhramati grahaiḥ sārdhaṃ grahāgraṇīḥ //
LiPur, 1, 77, 76.1 grahaiś ca saṃvṛtaṃ vāpi sūryasāyujyamuttamam /
LiPur, 1, 92, 97.2 grahaiḥ śukrapurogaiś ca etāni sthāpitāni ha //
Matsyapurāṇa
MPur, 73, 10.2 krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ //
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 125, 6.1 saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha /
MPur, 128, 20.3 candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ //
MPur, 163, 9.2 yugānte saṃprakāśadbhiś candrādityagrahairiva //
MPur, 163, 41.1 candramāśca sanakṣatrairgrahaiḥ saha tamonudaḥ /
Viṣṇupurāṇa
ViPur, 2, 9, 3.1 sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha /
ViPur, 6, 8, 23.2 apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 10.1 nakṣatrapuṭākiraṇaṃ paścāt saṃdhyāgataṃ grahair bhinnam /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 31.2 naitat svarūpaṃ bhavato 'sau padārthabhedagrahaiḥ puruṣo yāvad īkṣet /
BhāgPur, 11, 5, 11.2 vyavasthitis teṣu vivāhayajña surāgrahair āsu nivṛttir iṣṭā //
Kathāsaritsāgara
KSS, 3, 4, 130.2 saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva //
Rājanighaṇṭu
RājNigh, Śālm., 28.2 pattratarur bahusāraḥ saṃsāraḥ khādiro grahair mahāsāraḥ //
Skandapurāṇa
SkPur, 8, 34.3 candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
SkPur, 23, 28.2 yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
Śukasaptati
Śusa, 5, 14.1 rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 16.2 bhrājate sā saricchreṣṭhā tārābhir dyaur grahairiva //
Uḍḍāmareśvaratantra
UḍḍT, 3, 6.1 tasya bhakṣaṇamātreṇa grahaiḥ saṃgṛhyate naraḥ /
UḍḍT, 3, 11.2 tadā duṣṭagrahair muktaḥ svasthaś ca jāyate naraḥ //