Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sautrāmaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15745
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśvinaṃ dhūmram ajaṃ sārasvataṃ meṣam aindram ṛṣabhaṃ vṛṣṇiṃ vā bārhaspatyam // (1.1) Par.?
caturthaṃ somavāminaḥ somātipavitasya vā // (2.1) Par.?
hutāsu vapāsu niṣkam ṛṣabhaṃ sātvarīṃ ca vaḍabāṃ dadāti // (3.1) Par.?
naṣṭapratyāsṛtāṃ bruvate // (4.1) Par.?
anuśiśur vaḍabā dakṣiṇā // (5.1) Par.?
haritarajatau ca śatamānāv ity eke // (6.1) Par.?
cātvāle mārjayitvāparasmin khare surāgrahān gṛhṇanti // (7.1) Par.?
kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā // (8.1) Par.?
upayāmagṛhīto 'sy acchidraṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmīty āśvinam adhvaryur gṛhṇāti / (9.1) Par.?
etenaiva sarasvatyā iti sārasvataṃ pratiprasthātāgnīdhro vā / (9.2) Par.?
indrāya tvety aindraṃ brahmā yajamāno vā // (9.3) Par.?
kvalasaktubhiḥ siṃhalomabhiś cāśvinaṃ śrīṇāti / (10.1) Par.?
badarasaktubhiḥ śārdūlalomabhiś ca sārasvatam / (10.2) Par.?
karkandhusaktubhir vṛkalomabhiś caindram // (10.3) Par.?
tadabhāve siṃhāv adhvaryur manasā dhyāyet / (11.1) Par.?
śārdūlau pratiprasthātā / (11.2) Par.?
vṛkau yajamānaḥ // (11.3) Par.?
sarvāñchyenapattreṇa parimṛjyaiṣa te yonir iti yathādevataṃ yathāyatanaṃ sādayati // (12.1) Par.?
payograhā vā syuḥ // (13.1) Par.?
pāśukāni vājyāni gṛhītvā grahān gṛhṇīyuḥ // (14.1) Par.?
tataḥ puroḍāśān nirvapati / (15.1) Par.?
bārhaspatyasya paśupuroḍāśaṃ nirupyaindram ekādaśakapālam iti // (15.2) Par.?
trīṃs tān āsādya grahaiḥ pracaranti // (16.1) Par.?
ye gṛhṇanty adhvaryuḥ saṃpreṣyati // (17.1) Par.?
aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇām anubrūhi / (18.1) Par.?
aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau / (18.2) Par.?
somān surāmṇaḥ prasthitān preṣyeti vā // (18.3) Par.?
yuvaṃ surāmam aśvinā namucāv āsure sacā / (19.1) Par.?
vipipānā śubhaspatī indraṃ karmasv āvatam / (19.2) Par.?
putram iva pitarāv aśvinobhendrāvataṃ karmaṇā daṃsanābhiḥ / (19.3) Par.?
yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ // (19.4) Par.?
Duration=0.14022707939148 secs.