Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7937
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
mahān apanayaḥ sūta mamaivātra viśeṣataḥ / (1.2) Par.?
sa idānīm anuprāpto manye saṃjaya śocataḥ // (1.3) Par.?
yad gataṃ tad gatam iti mamāsīnmanasi sthitam / (2.1) Par.?
idānīm atra kiṃ kāryaṃ prakariṣyāmi saṃjaya // (2.2) Par.?
yathā tveṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ / (3.1) Par.?
vīrāṇāṃ tanmamācakṣva sthirībhūto 'smi saṃjaya // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
karṇabhīmau mahārāja parākrāntau mahāhave / (4.2) Par.?
bāṇavarṣāṇyavarṣetāṃ vṛṣṭimantāvivāmbudau // (4.3) Par.?
bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ / (5.1) Par.?
viviśuḥ karṇam āsādya bhindanta iva jīvitam // (5.2) Par.?
tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ / (6.1) Par.?
ākīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ // (6.2) Par.?
tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ / (7.1) Par.?
babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ // (7.2) Par.?
bhīmacāpacyutair bāṇaistava sainyam ariṃdama / (8.1) Par.?
avadhyata camūmadhye ghorair āśīviṣopamaiḥ // (8.2) Par.?
vāraṇaiḥ patitai rājan vājibhiśca naraiḥ saha / (9.1) Par.?
adṛśyata mahī kīrṇā vātanunnair drumair iva // (9.2) Par.?
te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ / (10.1) Par.?
prādravaṃstāvakā yodhāḥ kim etad iti cābruvan // (10.2) Par.?
tato vyudastaṃ tat sainyaṃ sindhusauvīrakauravam / (11.1) Par.?
protsāritaṃ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ // (11.2) Par.?
te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ / (12.1) Par.?
utsṛjya karṇaṃ bhīmaṃ ca prādravan sarvatodiśam // (12.2) Par.?
nūnaṃ pārthārtham evāsmānmohayanti divaukasaḥ / (13.1) Par.?
yat karṇabhīmaprabhavair vadhyate no balaṃ śaraiḥ // (13.2) Par.?
evaṃ bruvanto yodhāste tāvakā bhayapīḍitāḥ / (14.1) Par.?
śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ // (14.2) Par.?
tataḥ prāvartata nadī ghorarūpā mahāhave / (15.1) Par.?
babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī // (15.2) Par.?
vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā / (16.1) Par.?
saṃvṛtā gatasattvaiśca manuṣyagajavājibhiḥ // (16.2) Par.?
sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ / (17.1) Par.?
syandanair apaviddhaiśca bhagnacakrākṣakūbaraiḥ // (17.2) Par.?
jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ / (18.1) Par.?
suvarṇapuṅkhair iṣubhir nārācaiśca sahasraśaḥ // (18.2) Par.?
karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ / (19.1) Par.?
prāsatomarasaṃghātaiḥ khaḍgaiśca saparaśvadhaiḥ // (19.2) Par.?
suvarṇavikṛtaiścāpi gadāmusalapaṭṭiśaiḥ / (20.1) Par.?
vajraiśca vividhākāraiḥ śaktibhiḥ parighair api / (20.2) Par.?
śataghnībhiśca citrābhir babhau bhārata medinī // (20.3) Par.?
kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ / (21.1) Par.?
tanutraiḥ satalatraiśca hārair niṣkaiśca bhārata // (21.2) Par.?
vastraiśchatraiśca vidhvastaiścāmaravyajanair api / (22.1) Par.?
gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ // (22.2) Par.?
taistaiśca vividhair bhāvaistatra tatra vasuṃdharā / (23.1) Par.?
patitair apaviddhaiśca saṃbabhau dyaur iva grahaiḥ // (23.2) Par.?
acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam / (24.1) Par.?
dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata // (24.2) Par.?
agner vāyusahāyasya gatiḥ kakṣa ivāhave / (25.1) Par.?
āsīd bhīmasahāyasya raudram ādhirather gatam / (25.2) Par.?
nipātitadhvajarathaṃ hatavājinaradvipam // (25.3) Par.?
gajābhyāṃ samprayuktābhyām āsīnnaḍavanaṃ yathā / (26.1) Par.?
tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge / (26.2) Par.?
vimardaḥ karṇabhīmābhyām āsīcca paramo raṇe // (26.3) Par.?
Duration=0.11635899543762 secs.