Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 129.2 bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca /
MBh, 1, 32, 4.3 śītavātātapasahaḥ parityaktapriyāpriyaḥ /
MBh, 1, 64, 3.3 śītamārutasaṃyuktaṃ jagāmānyan mahad vanam //
MBh, 1, 64, 13.1 sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ /
MBh, 1, 97, 17.2 tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet //
MBh, 1, 99, 3.30 tyajecca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet /
MBh, 1, 107, 18.3 śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata //
MBh, 1, 107, 37.21 śītābhir adbhir āsicya bhāgaṃ bhāgam akalpayat /
MBh, 1, 110, 32.1 śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ /
MBh, 1, 119, 33.1 śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ /
MBh, 1, 137, 10.4 antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā //
MBh, 1, 138, 14.3 bhrātṝṃśca mātaraṃ caiva jalaṃ śītam apāyayat /
MBh, 1, 166, 44.2 dīpyamāno 'pyamitraghna śīto 'gnir abhavat tataḥ //
MBh, 1, 213, 32.2 candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam //
MBh, 1, 218, 17.2 sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam //
MBh, 2, 3, 31.2 āsannānāvidhā nīlāḥ śītacchāyā manoramāḥ //
MBh, 2, 8, 6.2 rasavanti ca toyāni śītānyuṣṇāni caiva ha /
MBh, 2, 9, 5.1 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā /
MBh, 2, 11, 10.1 susukhā sā sabhā rājanna śītā na ca gharmadā /
MBh, 3, 21, 34.2 durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata //
MBh, 3, 39, 19.2 puṇyaśītāmalajalāḥ paśyan prītamanābhavat //
MBh, 3, 86, 13.1 śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ /
MBh, 3, 88, 23.1 uṣṇatoyavahā gaṅgā śītatoyavahāparā /
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 3, 144, 17.2 spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ //
MBh, 3, 144, 18.1 sevyamānā ca śītena jalamiśreṇa vāyunā /
MBh, 3, 145, 24.2 kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam //
MBh, 3, 145, 40.1 bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivām /
MBh, 3, 146, 3.2 snigdhapattrair aviralaiḥ śītacchāyair manoramaiḥ //
MBh, 3, 146, 22.2 pituḥ saṃsparśaśītena gandhamādanavāyunā //
MBh, 3, 151, 4.1 tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham /
MBh, 3, 164, 47.1 śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ /
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 3, 179, 13.1 kumudaiḥ puṇḍarīkaiś ca śītavāridharāḥ śivāḥ /
MBh, 3, 195, 15.1 śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ /
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 231, 18.1 śītavātātapasahāṃs tapasā caiva karśitān /
MBh, 3, 238, 29.3 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet //
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 5, 73, 2.1 girer iva laghutvaṃ tacchītatvam iva pāvake /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 96, 23.2 sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati //
MBh, 5, 97, 7.2 megheṣvāmuñcate śītaṃ yanmahendraḥ pravarṣati //
MBh, 5, 118, 9.2 pibantī vārimukhyāni śītāni vimalāni ca //
MBh, 5, 176, 15.3 rātriśca bharataśreṣṭha sukhaśītoṣṇamārutā //
MBh, 5, 181, 26.2 pāṇibhir jalaśītaiśca jayāśīrbhiśca kaurava //
MBh, 5, 183, 26.2 niśā vyagāhat sukhaśītamārutā tato yuddhaṃ pratyavahārayāvaḥ //
MBh, 6, 116, 23.2 śītasyāmṛtakalpasya divyagandharasasya ca //
MBh, 6, 116, 24.1 atarpayat tataḥ pārthaḥ śītayā vāridhārayā /
MBh, 6, 116, 37.2 jalasya dhārā janitā śītasyāmṛtagandhinaḥ /
MBh, 7, 9, 2.2 jalenātyarthaśītena vījantaḥ puṇyagandhinā //
MBh, 7, 67, 44.2 parṇāśā jananī yasya śītatoyā mahānadī //
MBh, 7, 129, 31.2 śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām //
MBh, 7, 172, 33.2 pravavau cānilaḥ śīto diśaśca vimalābhavan //
MBh, 9, 1, 44.2 śītaistu siṣicustoyair vivyajur vyajanair api //
MBh, 9, 29, 54.1 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram /
MBh, 9, 53, 12.2 āplutaḥ salile śīte tasmāccāpi jagāma ha /
MBh, 11, 8, 3.2 jalena sukhaśītena tālavṛntaiśca bhārata //
MBh, 12, 9, 6.1 śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ /
MBh, 12, 14, 8.2 bhrātṝn etān sma sahitāñ śītavātātapārditān //
MBh, 12, 16, 11.1 śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ /
MBh, 12, 16, 12.2 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate //
MBh, 12, 16, 12.2 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate //
MBh, 12, 56, 40.2 vasante 'rka iva śrīmānna śīto na ca gharmadaḥ //
MBh, 12, 86, 31.2 varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit //
MBh, 12, 91, 34.1 aśīte vidyate śītaṃ śīte śītaṃ na vidyate /
MBh, 12, 91, 34.1 aśīte vidyate śītaṃ śīte śītaṃ na vidyate /
MBh, 12, 91, 34.1 aśīte vidyate śītaṃ śīte śītaṃ na vidyate /
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 136, 20.1 skandhavānmeghasaṃkāśaḥ śītacchāyo manoramaḥ /
MBh, 12, 145, 4.2 nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham /
MBh, 12, 171, 50.1 eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam /
MBh, 12, 177, 34.2 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
MBh, 12, 183, 11.6 caṇḍavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrair duḥkhair upatapyante /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 218, 36.2 yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ //
MBh, 12, 226, 17.2 apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate //
MBh, 12, 232, 21.2 adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ //
MBh, 12, 273, 37.1 vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam /
MBh, 12, 281, 6.1 apo hi prayataḥ śītāstāpitā jvalanena vā /
MBh, 12, 289, 47.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca /
MBh, 12, 290, 72.1 sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaśca bhārata /
MBh, 13, 2, 18.1 taṃ narmadā devanadī puṇyā śītajalā śivā /
MBh, 13, 14, 168.1 tataḥ śītāmbusaṃyuktā divyagandhasamanvitā /
MBh, 13, 65, 26.1 śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām /
MBh, 13, 65, 29.1 tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat /
MBh, 13, 70, 40.2 sa kāmapravahāṃ śītāṃ nadīm etām upāśnute //
MBh, 13, 126, 26.3 bhavāñśītaṃ bhavān uṣṇaṃ bhavān eva pravarṣati //
MBh, 14, 12, 3.1 śītoṣṇe caiva vāyuśca guṇā rājañ śarīrajāḥ /
MBh, 14, 12, 3.3 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate //
MBh, 14, 12, 3.3 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate //
MBh, 14, 45, 3.1 ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam /
MBh, 14, 49, 49.1 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
MBh, 15, 6, 27.2 tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ /