Occurrences

Baudhāyanadharmasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 2.1 śuklacaturdaśīm upavaset //
BaudhDhS, 4, 5, 26.2 śuklakṛṣṇakṛtāt pāpān mucyate abdasya parvabhiḥ //
Mānavagṛhyasūtra
MānGS, 2, 13, 2.1 śuklapakṣasya pañcamyāṃ pratyaṅmukho haviṣyam annam aśnīta //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 22, 2.0 śuklapakṣe dine śuddhe tatrājyenāghāraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 13, 6.1 ata ūrdhvaṃ śuklapakṣeṣv adhīyīta //
VasDhS, 23, 47.1 evaṃ hi śuklapakṣādau grāsam ekaṃ tu bhakṣayet /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 6, 1.0 māghaśuklapratipadi //
Ṛgvidhāna
ṚgVidh, 1, 8, 5.2 śuklapakṣādi niyataḥ caraṃś cāndrāyaṇavratam //
Buddhacarita
BCar, 12, 98.2 kumudānāmiva śaracchuklapakṣādicandramāḥ //
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 30.1 na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati api tu śuklapakṣe /
Mahābhārata
MBh, 1, 43, 12.3 śuklapakṣe yathā somo vyavardhata tathaiva saḥ //
MBh, 1, 44, 16.2 yathā somo dvijaśreṣṭha śuklapakṣodito divi //
MBh, 1, 71, 49.3 kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ //
MBh, 1, 151, 25.95 puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau /
MBh, 1, 213, 64.2 sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī //
MBh, 2, 17, 7.4 mātāpitror nandikaraḥ śuklapakṣe yathā śaśī /
MBh, 3, 80, 131.2 abhigacchanti rājendra caitraśuklacaturdaśīm //
MBh, 5, 34, 53.2 āpadastasya vardhante śuklapakṣa ivoḍurāṭ //
MBh, 12, 236, 12.2 śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ sakṛt //
MBh, 12, 318, 6.1 vyatyayo hyayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ /
MBh, 13, 65, 60.1 kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karotyuta /
MBh, 13, 109, 16.1 aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm /
MBh, 13, 116, 60.1 kaumude tu viśeṣeṇa śuklapakṣe narādhipa /
MBh, 14, 44, 2.1 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ /
MBh, 14, 61, 17.2 avardhata yathākālaṃ śuklapakṣe yathā śaśī //
MBh, 14, 93, 7.1 uñchaṃstadā śuklapakṣe madhyaṃ tapati bhāskare /
Manusmṛti
ManuS, 6, 20.1 cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet /
ManuS, 11, 218.2 śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam //
Amarakośa
AKośa, 1, 138.1 pakṣau pūrvāparau śuklakṛṣṇau māsastu tāv ubhau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 9.1 gṛhṇanti śuklapratipattrayodaśyoḥ surā naram /
AHS, Utt., 4, 9.2 śuklatrayodaśīkṛṣṇadvādaśyor dānavā grahāḥ //
AHS, Utt., 4, 10.2 pañcamyāṃ śuklasaptamyekādaśyos tu dhaneśvarāḥ //
AHS, Utt., 4, 11.1 śuklāṣṭapañcamīpaurṇamāsīṣu brahmarākṣasāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 163.1 nūnam āṣāḍhaśuklādau pañcamyām uttarāsu ca /
Kūrmapurāṇa
KūPur, 1, 41, 30.1 sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite /
KūPur, 2, 26, 34.1 eṣā tithir vaiṣṇavīṃ syād dvādaśī śuklapakṣake /
KūPur, 2, 27, 3.1 śuklapakṣasya pūrvāhne praśaste cottarāyaṇe /
KūPur, 2, 27, 30.2 payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
KūPur, 2, 33, 103.1 ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ /
KūPur, 2, 33, 105.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
KūPur, 2, 39, 43.1 caitramāse tu samprāpte śuklapakṣe trayodaśī /
KūPur, 2, 40, 15.2 śuklapakṣe tṛtīyāyāṃ snānaṃ tatra samācaret /
Liṅgapurāṇa
LiPur, 1, 56, 4.1 kramate śuklapakṣādau bhāskarātparamāsthitaḥ /
LiPur, 1, 56, 7.2 evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt //
LiPur, 1, 61, 53.2 pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
Matsyapurāṇa
MPur, 60, 14.3 śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret //
MPur, 64, 2.1 yadā śuklatṛtīyāyāmāṣāḍharkṣaṃ bhavetkvacit /
MPur, 68, 14.3 athavā śuklasaptamyāmetatsarvaṃ praśasyate //
MPur, 68, 37.2 śāntyarthaṃ śuklasaptamyāmetatkurvanna sīdati //
MPur, 74, 5.1 yadā tu śuklasaptamyāmādityasya dinaṃ bhavet /
MPur, 78, 7.1 anena vidhinā śuklasaptamyāṃ māsi māsi ca /
MPur, 123, 33.2 udaye'stamaye cendoḥ pakṣayoḥ śuklakṛṣṇayoḥ //
MPur, 126, 54.2 somasya śuklapakṣādau bhāskare parataḥ sthite //
MPur, 141, 28.2 samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ //
MPur, 141, 46.2 pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt //
Suśrutasaṃhitā
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Cik., 13, 24.2 caturthabhaktāntaritaḥ śuklādau divase śubhe //
Sūryasiddhānta
SūrSiddh, 1, 48.2 māsīkṛtā yutā māsair madhuśuklādibhir gataiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇupurāṇa
ViPur, 2, 4, 90.2 udayāstamayeṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ //
ViPur, 3, 14, 12.2 vaiśākhamāsasya ca yā tṛtīyā navamyasau kārttikaśuklapakṣe /
ViPur, 5, 32, 14.1 vaiśākhaśukladvādaśyāṃ svapne yo 'bhibhavaṃ tava /
Viṣṇusmṛti
ViSmṛ, 49, 1.1 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
Bhāratamañjarī
BhāMañj, 14, 140.1 babhūva caitraśuklānte dīkṣito dharmanandanaḥ /
Garuḍapurāṇa
GarPur, 1, 42, 10.2 saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare //
GarPur, 1, 52, 20.1 ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
GarPur, 1, 52, 21.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
GarPur, 1, 61, 1.3 śuklapakṣe dvitīyastu pañcamo navamastathā //
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 127, 1.2 māghamāse śuklapakṣe sūryarkṣeṇa yutā purā /
GarPur, 1, 129, 19.1 mārgaśīrṣe tathā śuklacaturthyāṃ pūjayed gaṇam /
GarPur, 1, 129, 21.1 yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ /
GarPur, 1, 131, 1.2 brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ /
GarPur, 1, 132, 2.1 śuklāṣṭamyāṃ pauṣamāse mahārudreti sādhu vai /
GarPur, 1, 133, 3.2 śuklāṣṭamyāmāśvayuje uttarāṣāḍhayā yutā /
GarPur, 1, 135, 2.2 caitre śuklanavamyāṃ ca devīṃ damanakairyajet /
GarPur, 1, 137, 2.1 caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
Kathāsaritsāgara
KSS, 5, 3, 4.1 āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā /
Kālikāpurāṇa
KālPur, 55, 71.2 navamyāṃ śuklapakṣasya rajobhiḥ pañcabhirnaraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 39.2 caitre śuklatṛtīyāyāṃ vaiśākhe prathame 'hani //
KṛṣiPar, 1, 48.3 vaiśākhaśuklapratipattithau vṛṣṭiṃ nirūpayet //
KṛṣiPar, 1, 61.1 śuklāṣāḍhyāṃ navamyāmudayagiritaṭī nirmalatvaṃ prayāti svīyaṃ kāyaṃ vidhatte kharatanukiraṇo maṇḍalākārayogam /
Rasārṇava
RArṇ, 2, 19.0 śuklapakṣe ṛtumatī sā nārī kāñcikācinī //
RArṇ, 12, 190.1 śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam /
Ānandakanda
ĀK, 1, 3, 9.1 śuklapakṣe suyoge ca karaviṣṭivivarjite /
ĀK, 1, 15, 104.2 śuklapakṣe śubhadine rudantīṃ tāṃ samāharet //
ĀK, 1, 15, 206.2 śuklapakṣe ca puṣyārke vidhivattaṃ samāharet //
ĀK, 1, 15, 268.1 āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare /
ĀK, 1, 15, 348.1 puṣyārke siddhayoge vā śravaṇe śuklapakṣake /
ĀK, 1, 15, 379.1 śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā /
ĀK, 1, 15, 518.1 śuklapratipadārabhya caikaikaṃ ghṛtavarjitam /
ĀK, 1, 19, 12.1 divasaiḥ pañcadaśabhiḥ pakṣaḥ syācchuklasaṃjñakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 85.1 ūrjaśuklapratipadi vyatīpāte raverdine /
Haribhaktivilāsa
HBhVil, 2, 27.1 evaṃ śuddhe dine śuklapakṣe śukragurūdaye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 134.2 caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā //
SkPur (Rkh), Revākhaṇḍa, 68, 2.2 caitramāsatrayodaśyāṃ śuklapakṣe jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 13.1 caturthyāṃ tu tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 40.3 pañcamyāṃ vā caturdaśyāmaṣṭamyāṃ śuklakṛṣṇayoḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 12.2 māsi mārgaśire caiva śuklapakṣe tu sarvadā //
SkPur (Rkh), Revākhaṇḍa, 85, 65.1 viśeṣācchuklapakṣe cetsūryavāreṇa saptamī /
SkPur (Rkh), Revākhaṇḍa, 172, 47.2 āśvine māsi samprāpte śuklapakṣe caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 174, 5.1 samprāpte kārttike māsi navamyāṃ śuklapakṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 13.1 jyeṣṭhamāse tu samprāpte śuklapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 184, 18.1 āśvayukśuklanavamī tatra tīrthe viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 185, 2.1 māsi cāśvayuje tatra śuklapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 197, 6.2 sadā vai śuklasaptamyāṃ mūlamādityavāsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 202, 3.1 pratipacchuklapakṣe yā bhavedāśvayuje nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 179.1 kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 7.1 śuklapakṣe tadāṣṭamyāṃ pratyahaṃ vāpi śaktitaḥ /
Sātvatatantra
SātT, 3, 30.2 tathā śuklādayo hy āvirbhāvā ṛṣabha ātmavān //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /