Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 15.1 api vā pratiśaucam ā maṇibandhācchucir iti baudhāyanaḥ //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 8, 23.2 gatābhir hṛdayaṃ vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
BaudhDhS, 1, 8, 24.2 srasteṣu teṣu nācāmet teṣāṃ saṃsrāvavacchuciḥ /
BaudhDhS, 1, 8, 25.3 ācāntasyāvaśiṣṭaṃ syān nigirann eva tacchuciḥ /
BaudhDhS, 1, 9, 2.2 striyaś ca ratisaṃsarge śvā mṛgagrahaṇe śuciḥ //
BaudhDhS, 1, 9, 3.1 ākarāḥ śucayaḥ sarve varjayitvā surākaram /
BaudhDhS, 1, 9, 6.2 śucīny ātmana etāni pareṣām aśucīni tu //
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 5.1 śucer aśraddadhānasya śraddadhānasya cāśuceḥ /
BaudhDhS, 1, 11, 39.2 tryahaṃ snātvā ca pītvā ca kṛmidaṣṭaḥ śucir bhavet //
BaudhDhS, 1, 11, 43.2 navaiś ca kalaśaiḥ snātvā sadya eva śucir bhavet /
BaudhDhS, 1, 13, 1.1 śucim adhvaraṃ devā juṣante //
BaudhDhS, 1, 13, 2.1 śucikāmā hi devāḥ śucayaś ca //
BaudhDhS, 1, 13, 2.1 śucikāmā hi devāḥ śucayaś ca //
BaudhDhS, 1, 13, 3.3 śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
BaudhDhS, 1, 13, 3.3 śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
BaudhDhS, 1, 13, 3.3 śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
BaudhDhS, 1, 13, 3.3 śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
BaudhDhS, 1, 13, 3.4 ṛtena satyam ṛtasāpa āyañśucijanmānaḥ śucayaḥ pāvakāḥ /
BaudhDhS, 1, 13, 3.4 ṛtena satyam ṛtasāpa āyañśucijanmānaḥ śucayaḥ pāvakāḥ /
BaudhDhS, 1, 13, 4.1 ahataṃ vāsasāṃ śuci /
BaudhDhS, 2, 5, 19.2 tuṣṭaḥ śuciḥ śraddadhad atti yo māṃ tasyāmṛtaṃ syāṃ sa ca māṃ bhunakti //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 8, 13.3 hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
BaudhDhS, 3, 9, 2.1 śucivāsāḥ syāc cīravāsā vā //
BaudhDhS, 4, 2, 8.1 trirātraṃ vāyubhakṣo vā klinnavāsāḥ plutaḥ śuciḥ //
BaudhDhS, 4, 8, 3.1 ka etena sahasrākṣaṃ pavitreṇākarocchucim /