Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 41.2 upodakātisārāya tilakalkena sādhitā //
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 20, 5.2 kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api //
AHS, Sū., 20, 7.2 kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ //
AHS, Sū., 20, 11.1 bindudvayonāḥ kalkāder yojayen na tu nāvanam /
AHS, Sū., 22, 4.2 kalkair yuktaṃ vipakvaṃ vā yathāsparśaṃ prayojayet //
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 22, 13.1 kalko rasakriyā cūrṇas trividhaṃ pratisāraṇam //
AHS, Sū., 22, 29.1 cailaveṇikayā baddhvā māṣakalkena lepayet /
AHS, Sū., 24, 17.2 bilvamātraṃ pṛthak piṇḍaṃ māṃsabheṣajakalkayoḥ //
AHS, Sū., 26, 40.1 athetarā niśākalkayukte 'mbhasi pariplutāḥ /
AHS, Sū., 29, 26.2 tilakalkājyamadhubhir yathāsvaṃ bheṣajena ca //
AHS, Sū., 29, 45.2 vraṇe na dadyāt kalkaṃ vā snehāt kledo vivardhate //
AHS, Sū., 30, 34.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
AHS, Śār., 1, 60.1 candanośīrakalkena limped ūrustanodaram /
AHS, Śār., 1, 87.1 kuṣṭhatālīśakalkaṃ vā surāmaṇḍena pāyayet /
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Śār., 2, 11.1 peyām amadyapā kalke sādhitāṃ pāñcakaulike /
AHS, Śār., 2, 41.2 cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayet tataḥ //
AHS, Cikitsitasthāna, 1, 94.1 guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya vā /
AHS, Cikitsitasthāna, 1, 128.2 dhātrīdrākṣāsitānāṃ vā kalkam āsyena dhārayet //
AHS, Cikitsitasthāna, 2, 9.2 trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram //
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 17.2 athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam //
AHS, Cikitsitasthāna, 3, 26.2 phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ //
AHS, Cikitsitasthāna, 3, 55.1 tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam /
AHS, Cikitsitasthāna, 3, 62.2 kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate //
AHS, Cikitsitasthāna, 3, 94.1 payasyāpippalīvāṃśīkalkaiḥ siddhaṃ kṣate hitam /
AHS, Cikitsitasthāna, 3, 103.2 kalkaiḥ svaguptājīvantīmedarṣabhakajīvakaiḥ //
AHS, Cikitsitasthāna, 3, 106.2 pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale //
AHS, Cikitsitasthāna, 3, 148.2 dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite //
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 3, 175.1 pattrakalkaṃ ghṛtabhṛṣṭaṃ tilvakasya saśarkaram /
AHS, Cikitsitasthāna, 5, 37.1 badarīpattrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 5, 81.2 gaurasarṣapakalkena snānīyauṣadhibhiśca saḥ //
AHS, Cikitsitasthāna, 6, 45.2 kaṭvīmadhukakalkaṃ ca pibet sasitam ambhasā //
AHS, Cikitsitasthāna, 8, 57.2 ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet //
AHS, Cikitsitasthāna, 8, 94.1 samūtrasnehalavaṇaṃ kalkair yuktaṃ phalādibhiḥ /
AHS, Cikitsitasthāna, 9, 25.1 kalko bilvaśalāṭūnāṃ tilakalkaśca tatsamaḥ /
AHS, Cikitsitasthāna, 9, 25.1 kalko bilvaśalāṭūnāṃ tilakalkaśca tatsamaḥ /
AHS, Cikitsitasthāna, 9, 29.1 kolānāṃ bālabilvānāṃ kalkaiḥ śāliyavasya ca /
AHS, Cikitsitasthāna, 9, 54.1 unduruṃ cāntrarahitaṃ tena vātaghnakalkavat /
AHS, Cikitsitasthāna, 9, 75.1 natayaṣṭyāhvakalkājyakṣaudratailavatānu ca /
AHS, Cikitsitasthāna, 9, 89.1 pītvā śatāvarīkalkaṃ kṣīreṇa kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 9, 92.2 kalkastilānāṃ kṛṣṇānāṃ śarkarāpāñcabhāgikaḥ //
AHS, Cikitsitasthāna, 10, 8.2 uṣṇāmbunā vā tatkalkaṃ nāgaraṃ vāthavābhayām //
AHS, Cikitsitasthāna, 11, 8.2 toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā //
AHS, Cikitsitasthāna, 11, 21.2 mūlakalkaṃ pibed dadhnā madhureṇāśmabhedanam //
AHS, Cikitsitasthāna, 13, 17.1 kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam /
AHS, Cikitsitasthāna, 13, 30.2 tato 'nilaghnaniryūhakalkasnehair nirūhayet //
AHS, Cikitsitasthāna, 13, 33.1 gomūtreṇa pibet kalkaṃ ślaiṣmike pītadārujam /
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 34.1 snukkṣīrapalakalkena trivṛtāṣaṭpalena ca /
AHS, Cikitsitasthāna, 15, 38.1 pīlukalkopasiddhaṃ vā ghṛtam ānāhabhedanam /
AHS, Cikitsitasthāna, 15, 42.1 citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa vā pibet /
AHS, Cikitsitasthāna, 15, 43.2 kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṃ jayet //
AHS, Cikitsitasthāna, 15, 62.2 kṣīreṇa satrivṛtkalkenorubūkaśṛtena vā //
AHS, Cikitsitasthāna, 16, 42.2 pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā //
AHS, Cikitsitasthāna, 17, 8.1 ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā /
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Cikitsitasthāna, 19, 69.1 snuggaṇḍe sarṣapāt kalkaḥ kukūlānalapācitaḥ /
AHS, Cikitsitasthāna, 20, 6.1 phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam /
AHS, Cikitsitasthāna, 20, 20.2 taṃ kaṣāyaṃ kaṇāgālakṛmijitkalkayojitam //
AHS, Cikitsitasthāna, 20, 22.1 trivṛtkalkaṃ phalakaṇākaṣāyāloḍitaṃ tataḥ /
AHS, Cikitsitasthāna, 21, 49.1 kalkaṃ samadhu vā cavyapathyāgnisuradārujam /
AHS, Cikitsitasthāna, 21, 58.2 aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ //
AHS, Cikitsitasthāna, 21, 70.2 mūlakalkād daśapalaṃ payo dattvā caturguṇam //
AHS, Cikitsitasthāna, 21, 75.1 pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ /
AHS, Cikitsitasthāna, 21, 80.1 pattrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam /
AHS, Cikitsitasthāna, 22, 41.2 tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ //
AHS, Cikitsitasthāna, 22, 45.1 balākaṣāyakalkābhyāṃ tailaṃ kṣīrasamaṃ pacet /
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā /
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
AHS, Kalpasiddhisthāna, 1, 39.1 dhānyatumburuyūṣeṇa kalkastasya viṣāpahaḥ /
AHS, Kalpasiddhisthāna, 2, 9.2 trivṛtkalkakaṣāyābhyāṃ sādhitaḥ sasito himaḥ //
AHS, Kalpasiddhisthāna, 2, 36.2 sauvīrakeṇa vā yuktaṃ kalkena traivṛtena vā //
AHS, Kalpasiddhisthāna, 2, 41.1 tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ /
AHS, Kalpasiddhisthāna, 2, 55.2 siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca //
AHS, Kalpasiddhisthāna, 3, 30.2 niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet //
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 4, 3.2 vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra //
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 26.1 ekaikaḥ prasṛto vastiḥ kṛṣṇākalko vṛṣatvakṛt /
AHS, Kalpasiddhisthāna, 4, 29.2 yāpano ghanakalkena madhutailarasājyavān //
AHS, Kalpasiddhisthāna, 4, 44.1 hapuṣāmiśigāṅgeyīkalkair vātaharaḥ param /
AHS, Kalpasiddhisthāna, 4, 50.1 tat payaḥ phalavaidehīkalkadvilavaṇānvitam /
AHS, Kalpasiddhisthāna, 5, 16.2 kuṣṭhakramukakalkaṃ ca pāyayetāmlasaṃyutam //
AHS, Kalpasiddhisthāna, 5, 17.2 gomūtreṇa trivṛtpathyākalkaṃ vādho'nulomanam //
AHS, Kalpasiddhisthāna, 5, 26.1 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet /
AHS, Kalpasiddhisthāna, 6, 8.2 rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā //
AHS, Kalpasiddhisthāna, 6, 10.1 svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ /
AHS, Kalpasiddhisthāna, 6, 15.2 kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ //
AHS, Kalpasiddhisthāna, 6, 16.2 kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam //
AHS, Kalpasiddhisthāna, 6, 17.2 nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā //
AHS, Kalpasiddhisthāna, 6, 20.1 mandaḥ kalkasame kiṭṭe cikkaṇo madanopame /
AHS, Utt., 1, 9.1 aindrībrāhmīvacāśaṅkhapuṣpīkalkaṃ ghṛtaṃ madhu /
AHS, Utt., 2, 68.1 harītakīvacākuṣṭhakalkaṃ mākṣikasaṃyutam /
AHS, Utt., 5, 7.2 pralepe kalkam eteṣāṃ kvāthaṃ ca pariṣecane //
AHS, Utt., 7, 29.1 yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam /
AHS, Utt., 9, 1.3 kṛcchronmīle purāṇājyaṃ drākṣākalkāmbusādhitam /
AHS, Utt., 9, 12.1 eraṇḍamūlakalkena puṭapāke pacet tataḥ /
AHS, Utt., 9, 13.2 śālitaṇḍulakalkena liptaṃ tadvat pariṣkṛtam //
AHS, Utt., 9, 26.1 mustādvirajanīkṛṣṇākalkenālepayet stanau /
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 13, 69.2 hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ //
AHS, Utt., 18, 24.1 yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat /
AHS, Utt., 18, 41.1 kalkena jīvanīyena tailaṃ payasi pācitam /
AHS, Utt., 18, 58.2 ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam //
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 22, 78.2 guḍūcīnimbakalkottho madhutailasamanvitaḥ //
AHS, Utt., 24, 2.2 tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet //
AHS, Utt., 24, 50.1 caturguṇena payasā kalkairebhiśca kārṣikaiḥ /
AHS, Utt., 25, 54.1 kalkaṃ saṃrohaṇaṃ kuryāt tilānāṃ madhukānvitam /
AHS, Utt., 25, 56.1 tilavad yavakalkaṃ tu kecid icchanti tadvidaḥ /
AHS, Utt., 26, 15.1 kalkādīnyavakṛtte tu vicchinnapravilambinoḥ /
AHS, Utt., 30, 21.1 tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe /
AHS, Utt., 30, 38.2 snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm //
AHS, Utt., 30, 40.1 kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu /
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
AHS, Utt., 34, 12.1 kalkaiścūrṇaiḥ kaṣāyāṇāṃ kṣaudrayuktairupācaret /
AHS, Utt., 34, 59.1 durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā /
AHS, Utt., 37, 31.1 upanāho ghṛte bhṛṣṭaḥ kalko 'jājyāḥ sasaindhavaḥ /
AHS, Utt., 38, 23.2 virecanaṃ trivṛnnīlītriphalākalka iṣyate //
AHS, Utt., 38, 29.1 aṅkollamūlakalko vā bastamūtreṇa kalkitaḥ /
AHS, Utt., 39, 44.2 rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ //
AHS, Utt., 39, 116.1 tatkalkasvarasaṃ prātaḥ śucitāntavapīḍitam /
AHS, Utt., 39, 125.1 tatkalkaṃ vā samaghṛtaṃ ghṛtapātre khajāhatam /
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
AHS, Utt., 40, 29.2 kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet //